ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
     [2547] Ayamassa pāsādo
                       sovaṇṇapupphamālyavītikiṇṇo
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Ayamassa pāsādo
                       sovaṇṇapupphamālyavītikiṇṇo
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa kūṭāgāraṃ
                       sovaṇṇapupphamālyavītikiṇṇaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa kūṭāgāraṃ
                       sovaṇṇapupphamālyavītikiṇṇaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Ayamassa asokavanikā
                       supupphitā sabbakālikā rammā
                       yahimanuvicari rājā
                       Parikiṇṇo itthāgārehi.
                       Ayamassa asokavanikā
                       supupphitā sabbakālikā rammā
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa uyyānaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa uyyānaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa kaṇikāravanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa kaṇikāravanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       Parikiṇṇo ñātisaṅghena.
                       Idamassa pāṭalivanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa pāṭalivanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa ambavanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa ambavanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Ayamassa pokkharaṇī
                       sañchannā aṇḍajehi vītikiṇṇā
                       yahimanuvicari rājā
                       Parikiṇṇo itthāgārehi.
                       Ayamassa pokkharaṇī
                       sañchannā aṇḍajehi vītikiṇṇā
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
     [2548] Rājā kho 1- pabbajito sutasomo
                       rajjaṃ imaṃ pahantvāna
                       kāsāyavatthavasano
                       nāgova ekako 2- carati.
     [2549] Māssu pubbe ratikīḷitāni
                       hasitāni anussarittha 3-
                       mā vo kāmā haniṃsu
                       surammañhi 4- sudassanaṃ nagaraṃ
                       mettacittañca bhāvetha
                       appamāṇaṃ divā ca ratto ca
                       atha gacchittha 5- devapuraṃ
                       āvāsaṃ puññakamminanti 6-.
                       Cullasutasomajātakaṃ pañcamaṃ.
                                     ---------
@Footnote: 1 Ma. rājā vo kho .   2 Sī. ekakova .  3 Yu. anussarittho .  4 Ma. rammaṃ hi.
@5 Ma. agacchittha .   6 Yu. puññakammānanti.
                                      Tassuddānaṃ
                       suvapaṇḍitajambuka kuṇḍalino
                       varakaññamalambusajātakaṃ ca
                       pavaruttamasaṅkhasirīvhayako
                       sutasomaarindamarājavaro.
                          Cattālīsanipātaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 27 page 567-571. https://84000.org/tipitaka/read/roman_item.php?book=27&item=2547&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=27&item=2547&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=27&item=2547&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2547&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2547              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]