ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                     2 Mahājanakajātakaṃ
     [442] Koyaṃ majjhe samuddasmiṃ           apassantīramāyuhe
                kiṃ 2- tvaṃ atthavasaṃ ñatvā        evaṃ vāyāmase bhusaṃ.
     [443] Nisamma vattaṃ lokassa             vāyamassa ca devate
                tasmā majjhe samuddasmiṃ        apassantīramāyuhe.
     [444] Gambhīre appameyyasmiṃ           tīraṃ yassa na dissati
               mogho te purisavāyāmo           appatvāva marissasi.
@Footnote: 1 Sī. Yu. sohaṃ .   2 Ma. kaṃ.
     [445] Anaṇo ñātīnaṃ hoti              devānaṃ pitunañca so
                karaṃ purisakiccāni                    na ca pacchānutappati.
     [446] Apāraṇeyyaṃ yaṃ kammaṃ             aphalaṃ kilamathuddayaṃ
                 tattha ko vāyamenattho           maccu yassābhinipphataṃ 1-.
     [447] |447.1| Apāraṇeyyamaccantaṃ  yo viditvāna devate
                   na rakkhe attano pāṇaṃ         jaññā so yadi hāpaye.
     |447.2| Adhippāyaphalaṃ eke              asmiṃ lokasmi devate
                   payojayanti kammāni            tāni ijjhanti vā na vā.
     |447.3| Sandiṭṭhikaṃ kammaphalaṃ             nanu passasi devate
                   sannā aññe tarāmahaṃ        tañca passāmi santike.
     |447.4| So ahaṃ vāyamissāmi            yathāsatti yathābalaṃ
                    gacchaṃ pāraṃ samuddassa          kassaṃ purisakāriyaṃ.
     [448] Yo tvaṃ evaṃ gate oghe            appameyye mahaṇṇave
               dhammavāyāmasampanno            kammunā nāvasīdati
               so tvaṃ tattheva gacchāhi           yattha te nirato mano.
     [449] Suriyuggamane nidhi                   atho oggamane nidhi
                anto nidhi bahi nidhi                na anto na bahi nidhi
                ārohane mahānidhi                atho orohane nidhi
                catūsu mahāsālesu                 samantā yojane nidhi
                dantaggesu mahānidhi              bālaggesu ca kepuke 2-
@Footnote: 1 Ma. ...nippataṃ .     2 kebuketipi.
               Rukkhaggesu mahānidhi          soḷasete mahānidhī
               sahassathāmo pallaṅko      sīvalārādhanena ca.
     [450] |450.1| Āsiṃsetheva 1- puriso   na nibbindeyya paṇḍito
                   passāmi vohaṃ attānaṃ          yathā icchiṃ tathā ahu.
           |450.2| Āsiṃsetheva 1- puriso      na nibbindeyya paṇḍito
                         passāmi vohaṃ attānaṃ    udakā thalamubbhataṃ.
           |450.3| Vāyametheva puriso           na nibbindeyya paṇḍito
                         passāmi vohaṃ attānaṃ    yathā icchiṃ tathā ahu.
           |450.4| Vāyametheva puriso           na nibbindeyya paṇḍito
                         passāmi vohaṃ attānaṃ    udakā thalamubbhataṃ.
           |450.5| Dukkhūpanītopi naro sapañño
                          āsaṃ na chindeyya sukhāgamāya
                          bahū hi phassā ahitā hitā ca
                          avitakkitāro maccumuppajjanti 2-.
           |450.6| Acintitampi bhavati          cintitampi vinassati
                         na hi cintāmayā bhogā   itthiyā purisassa vā.
     [451] |451.1| Aporāṇaṃ 3- vata bho rājā   sabbabhummo disaṃpati
                   nājja nacce nisāmeti          na gīte kurute mano.
          |451.2|  Na mige napi uyyāne      napi haṃse udikkhati
                         mūgova tuṇhīmāsīno       na atthamanusāsati.
@Footnote: 1 Ma. āsīsetheva .  2 Ma. avitakkitā maccumupabbajanti .   3 Sī. Yu. apurāṇaṃ.
     [452] |452.1| Sukhakāmā rahosīlā   vaggabandhā apārutā 1-
                   kassa 2- nu ajja ārāme      daharā vuḍḍhā ca acchare
           |452.2| atikkantavanathā dhīrā      namo tesaṃ mahesinaṃ
                         ye ussukkamhi lokamhi  viharanti anussukā
           |452.3| te chetvā maccuno jālaṃ  tantaṃ 3- māyāvino daḷhaṃ
                         sandālayantā 4- gacchanti     ko tesaṃ gatimāpaye.
     [453] |453.1| Kadāhaṃ mithilaṃ phītaṃ      vibhattaṃ bhāgaso mitaṃ
                         pahāya pabbajissāmi     taṃ kadā 5- su bhavissati.
           |453.2| Kadāhaṃ mithilaṃ phītaṃ           visālaṃ sabbato pabhaṃ
                         pahāya pabbajissāmi     taṃ kadā su bhavissati.
           |453.3| Kadāhaṃ mithilaṃ phītaṃ           bahupākāratoraṇaṃ
                         pahāya pabbajissāmi     taṃ kadā su bhavissati.
           |453.4| Kadāhaṃ mithilaṃ phītaṃ           daḷhamaṭṭālakoṭṭhakaṃ
                         pahāya pabbajissāmi     taṃ kadā su bhavissati.
           |453.5| Kadāhaṃ mithilaṃ phītaṃ           suvibhattaṃ mahāpathaṃ
                         pahāya pabbajissāmi     taṃ kadā su bhavissati.
           |453.6| Kadāhaṃ mithilaṃ phītaṃ           suvibhattantarāpaṇaṃ
                         pahāya pabbajissāmi     taṃ kadā su bhavissati.
           |453.7| Kadāhaṃ mithilaṃ phītaṃ           gavassarathapīḷitaṃ
                         pahāya pabbajissāmi     taṃ kadā su bhavissati.
@Footnote: 1 Ma. vadhabandhā apāratā .   2 Sī. Yu. kesaṃ .  3 Ma. tataṃ .  4 Ma. chinnālayattā.
@5 Ma. kudāssu. ito paraṃ īdisameva.
          |453.8| Kadāhaṃ mithilaṃ phītaṃ           ārāmavanamāliniṃ
                        pahāya pabbajissāmi      taṃ kadā su bhavissati.
          |453.9| Kadāhaṃ mithilaṃ phītaṃ           uyyānavanamāliniṃ
                        pahāya pabbajissāmi     taṃ kadā su bhavissati.
        |453.10| Kadāhaṃ mithilaṃ phītaṃ          pāsādavaramāliniṃ
                       pahāya pabbajissāmi      taṃ kadā su bhavissati.
        |453.11| Kadāhaṃ mithilaṃ phītaṃ          tipuraṃ rājabandhuniṃ
                        māpitaṃ somanassena       vedehena yasassinā
                        pahāya pabbajissāmi     taṃ kadā su bhavissati.
       |453.12| Kadāhaṃ videhe 1- phīte    nicite dhammarakkhite
                        pahāya pabbajissāmi     taṃ kadā su bhavissati.
       |453.13| Kadāhaṃ videhe phīte        ajeyye dhammarakkhite
                       pahāya pabbajissāmi      taṃ kadā su bhavissati.
        |453.14| Kadāhaṃ antepuraṃ rammaṃ   vibhattaṃ bhāgaso mitaṃ
                        pahāya pabbajissāmi     taṃ kadā su bhavissati.
        |453.15| Kadāhaṃ antepuraṃ rammaṃ   sudhāmattikalepanaṃ
                         pahāya pabbajissāmi    taṃ kadā su bhavissati.
         |453.16| Kadāhaṃ antepuraṃ rammaṃ  sucigandhaṃ manoramaṃ
                         pahāya pabbajissāmi    taṃ kadā su bhavissati.
          |453.17| Kadāhaṃ kūṭāgāre ca    vibhatte bhāgaso mite
@Footnote: 1 Ma. vedehe. ito paraṃ īdisameva.
                        Pahāya pabbajissāmi         taṃ kadā su bhavissati.
        |453.18| Kadāhaṃ kūṭāgāre ca          sudhāmattikalepane
                         pahāya pabbajissāmi        taṃ kadā su bhavissati.
         |453.19| Kadāhaṃ kūṭāgāre ca         sucigandhe manorame
                         pahāya pabbajissāmi        taṃ kadā su bhavissati.
         |453.20| Kadāhaṃ kūṭāgāre ca          litte candanaphosite
                         pahāya pabbajissāmi        taṃ kadā su bhavissati.
          |453.21| Kadāhaṃ suvaṇṇapallaṅke  goṇake cittasanthate
                          pahāya pabbajissāmi       taṃ kadā su bhavissati.
          |453.22| Kadāhaṃ maṇipallaṅke       goṇake cittasanthate
                          pahāya pabbajissāmi       taṃ kadā su bhavissati.
         |453.23| Kadāhaṃ kappāsakoseyyaṃ   khomakodumbarāni ca
                          pahāya pabbajissāmi       taṃ kadā su bhavissati.
         |453.24| Kadāhaṃ pokkharaṇī rammā   cākavākapakūjitā 1-
                          maṇḍālakehi sañchannā padumuppalakehi ca
                          pahāya pabbajissāmi      taṃ kadā su bhavissati.
         |453.25| Kadāhaṃ hatthigumbe ca      sabbālaṅkārabhūsite
                          suvaṇṇakacche mātaṅge   hemakappanivāsase
        |453.26| āruḷhe gāmanīyebhi        tomaraṅkusapāṇibhi
                         pahāya pabbajissāmi      taṃ kadā su bhavissati.
@Footnote: 1 Ma. cakkavākapakūjitā.
          |453.27| Kadāhaṃ assagumbe ca     sabbālaṅkārabhūsite
                           ājānīyeva jātiyā      sindhave sīghavāhane
          |453.28| āruḷhe gāmanīyebhi      indiyācāpadhāribhi 1-
                           pahāya pabbajissāmi     taṃ kadā su bhavissati.
         |453.29| Kadāhaṃ rathaseniyo           sannaddhe ussitaddhaje
                         dīpe athopi veyyagghe     sabbālaṅkārabhūsite
        |453.30| āruḷhe gāmanīyebhi       cāpahatthehi cammibhi 2-
                        pahāya pabbajissāmi       taṃ kadā su bhavissati.
        |453.31| Kadāhaṃ sovaṇṇarathe        sannaddhe ussitaddhaje
                         dīpe athopi veyyagghe     sabbālaṅkārabhūsite
        |453.32| āruḷhe gāmanīyebhi       cāpahatthehi cammibhi
                         pahāya pabbajissāmi      taṃ kadā su bhavissati.
        |453.33| Kadāhaṃ sajjhurathe ca         sannaddhe ussitaddhaje
                        dīpe athopi veyyagghe      sabbālaṅkārabhūsite
        |453.34| āruḷhe gāmanīyebhi       cāpahatthehi cammibhi
                        pahāya pabbajissāmi       taṃ kadā su bhavissati.
        |453.35| Kadāhaṃ assarathe ca          sannaddhe ussitaddhaje
                         dīpe athopi veyyagghe     sabbālaṅkārabhūsite
       |453.36|  āruḷhe gāmanīyebhi       cāpahatthehi cammibhi
                         pahāya pabbajissāmi      taṃ kadā su bhavissati.
@Footnote: 1 Ma. illiyācāpadhāribhi .  2 Ma. vammibhi. ito paraṃ īdisameva.
       |453.37| Kadāhaṃ oṭṭharathe ca       sannaddhe ussitaddhaje
                        dīpe athopi veyyagghe    sabbālaṅkārabhūsite
       |453.38|  āruḷhe gāmanīyebhi     cāpahatthehi cammibhi
                        pahāya pabbajissāmi      taṃ kadā su bhavissati.
       |453.39| Kadāhaṃ goṇarathe ca         sannaddhe ussitaddhaje
                       dīpe athopi veyyagghe     sabbālaṅkārabhūsite
      |453.40| āruḷhe gāmanīyebhi       cāpahatthehi cammibhi
                      pahāya pabbajissāmi       taṃ kadā su bhavissati.
       |453.41| Kadāhaṃ ajarathe ca           sannaddhe ussitaddhaje
                       dīpe athopi veyyagghe     sabbālaṅkārabhūsite
       |453.42| āruḷhe gāmanīyebhi      cāpahatthehi cammibhi
                       pahāya pabbajissāmi      taṃ kadā su bhavissati.
       |453.43| Kadāhaṃ meṇḍarathe ca      sannaddhe ussitaddhaje
                        dīpe athopi veyyagghe    sabbālaṅkārabhūsite
        |453.44| āruḷhe gāmanīyebhi     cāpahatthehi cammibhi
                         pahāya pabbajissāmi    taṃ kadā su bhavissati.
        |453.45| Kadāhaṃ migarathe ca          sannaddhe ussitaddhaje
                         dīpe athopi veyyagghe   sabbālaṅkārabhūsite
        |453.46| āruḷhe gāmanīyebhi     cāpahatthehi cammibhi
                         pahāya pabbajissāmi    taṃ kadā su bhavissati.
        |453.47| Kadāhaṃ hatthārohe ca     sabbālaṅkārabhūsite
                         nīlacammadhare sūre           tomaraṅkusapāṇino
                        pahāya pabbajissāmi      taṃ kadā su bhavissati.
        |453.48| Kadāhaṃ assārohe ca     sabbālaṅkārabhūsite
                         nīlacammadhare sūre           indiyācāpadhārino 1-
                         pahāya pabbajissāmi     taṃ kadā su bhavissati.
        |453.49| Kadāhaṃ rathārohe ca        sabbālaṅkārabhūsite
                         nīlacammadhare sūre           cāpahatthe kalāpino 2-
                        pahāya pabbajissāmi      taṃ kadā su bhavissati.
         |453.50| Kadāhaṃ dhanuggahe ca       sabbālaṅkārabhūsite
                         nīlacammadhare sūre           cāpahatthe kalāpino 2-
                         pahāya pabbajissāmi     taṃ kadā su bhavissati.
         |453.51| Kadāhaṃ rājaputte ca      sabbālaṅkārabhūsite
                          citracammadhare 3- sūre    kañcanāveḷudhārino 4-
                         pahāya pabbajissāmi     taṃ kadā su bhavissati.
          |453.52| Kadāhaṃ ariyagaṇe        vatthavante 5- alaṅkate
                           haricandanalittaṅge      kāsikuttamadhārino 6-
                           pahāya pabbajissāmi   taṃ kadā su bhavissati.
           |453.53| Kadāhaṃ amaccagaṇe    sabbālaṅkārabhūsite
                            pītacammadhare sūre       purato gacchamālino 7-
@Footnote: 1 Ma. illiyācāpadhārine .   2 Ma. kalāpine .  3 Ma. citravammadhare .  4-6 Ma. ...
@dhārine .  5 Ma. vatavante .  7 Ma. gacchamāline.
                           Pahāya pabbajissāmi     taṃ kadā su bhavissati.
         |453.54| Kadāhaṃ sattasatā bhariyā  sabbālaṅkārabhūsitā
                         pahāya pabbajissāmi       taṃ kadā su bhavissati.
        |453.55| Kadāhaṃ sattasatā bhariyā   susaññā tanumajjhimā
                        pahāya pabbajissāmi        taṃ kadā su bhavissati.
        |453.56| Kadāhaṃ sattasatā bhariyā   assavā piyabhāṇinī
                        pahāya pabbajissāmi        taṃ kadā su bhavissati.
        |453.57| Kadāhaṃ satapalakaṃsaṃ           sovaṇṇaṃ satarājikaṃ
                        pahāya pabbajissāmi        taṃ kadā su bhavissati.
        |453.58| Kadā su maṃ hatthigumbā     sabbālaṅkārabhūsitā
                        suvaṇṇakacchā mātaṅgā    hemakappanivāsasā
       |453.59|  āruḷhā gāmanīyebhi       tomaraṅkusapāṇibhi
                         yantaṃ maṃ nānuyissanti      taṃ kadā su bhavissati.
       |453.60| Kadā su maṃ assagumbā      sabbālaṅkārabhūsitā
                       ājānīyāva jātiyā         sindhavā sīghavāhanā
      |453.61| āruḷhā gāmanīyebhi         indiyācāpadhāribhi
                      yantaṃ maṃ nānuyissanti         taṃ kadā su bhavissati.
      |453.62| Kadā su maṃ rathaseniyo          sannaddhā ussitaddhajā
                      dīpā athopi veyyagghā       sabbālaṅkārabhūsitā
      |453.63| āruḷhā gāmanīyebhi         cāpahatthehi cammibhi
                        Yantaṃ maṃ nānuyissanti      taṃ kadā su bhavissati.
       |453.64| Kadā su maṃ suvaṇṇarathā     sannaddhā ussitaddhajā
                        dīpā athopi veyyagghā    sabbālaṅkārabhūsitā
      |453.65| āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
                      yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati.
      |453.66| Kadā su maṃ sajjhurathā         sannaddhā ussitaddhajā
                      dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
       |453.67|  āruḷhā gāmanīyebhi      cāpahatthehi cammibhi
                         yantaṃ maṃ nānuyissanti     taṃ kadā su bhavissati.
      |453.68| Kadā su maṃ assarathā          sannaddhā ussitaddhajā
                      dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
      |453.69| āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
                      yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati.
      |453.70| Kadā su maṃ oṭṭharathā        sannaddhā ussitaddhajā
                      dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
     |453.71|  āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
                      yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati.
     |453.72| Kadā su maṃ goṇarathā          sannaddhā ussitaddhajā
                      dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
     |453.73| āruḷhā gāmanīyebhi         cāpahatthehi cammibhi
                    Yantaṃ maṃ nānuyissanti         taṃ kadā su bhavissati.
     |453.74| Kadā su maṃ ajarathā            sannaddhā ussitaddhajā
                     dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
    |453.75|  āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
                     yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati.
    |453.76| Kadā su maṃ meṇḍarathā        sannaddhā ussitaddhajā
                    dīpā athopi veyyagghā       sabbālaṅkārabhūsitā
   |453.77| āruḷhā gāmanīyebhi          cāpahatthehi cammibhi
                    yantaṃ maṃ nānuyissanti         taṃ kadā su bhavissati.
    |453.78| Kadā su maṃ migarathā             sannaddhā ussitaddhajā
                    dīpā athopi veyyagghā       sabbālaṅkārabhūsitā
   |453.79| āruḷhā gāmanīyebhi          cāpahatthehi cammibhi
                    yantaṃ maṃ nānuyissanti         taṃ kadā su bhavissati.
   |453.80| Kadā su maṃ hatthārohā        sabbālaṅkārabhūsitā
                     nīlacammadharā sūrā             tomaraṅkusapāṇino
                     yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati.
   |453.81| Kadā su maṃ assārohā        sabbālaṅkārabhūsitā
                    nīlacammadharā sūrā              indiyācāpadhārino
                   yantaṃ maṃ nānuyissanti          taṃ kadā su bhavissati.
   |453.82| Kadā su maṃ rathārohā           sabbālaṅkārabhūsitā
                   Nīlacammadharā sūrā               cāpahatthā kalāpino
                   yantaṃ maṃ nānuyissanti          taṃ kadā su bhavissati.
   |453.83| Kadā su maṃ dhanuggahā           sabbālaṅkārabhūsitā
                    nīlacammadharā sūrā              cāpahatthā kalāpino
                    yantaṃ maṃ nānuyissanti         taṃ kadā su bhavissati.
    |453.84| Kadā su maṃ rājaputtā        sabbālaṅkārabhūsitā
                     citracammadharā sūrā            kañcanāveḷadhārino
                     yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati.
     |453.85| Kadā su maṃ ariyagaṇā         vatthavantā 1- alaṅkatā
                      haricandanalittaṅgā          kāsikuttamadhārino
                      yantaṃ maṃ nānuyissanti       taṃ kadā su bhavissati.
      |453.86| Kadā su maṃ amaccagaṇā     sabbālaṅkārabhūsitā
                      pītacammadharā sūrā            purato gacchamālinī 2-
                      yantaṃ maṃ nānuyissanti       taṃ kadā su bhavissati.
       |453.87| Kadā su maṃ sattasatā       bhariyā sabbālaṅkārabhūsitā
                       yantaṃ maṃ nānuyissanti      taṃ kadā su bhavissati.
       |453.88| Kadā su maṃ sattasatā bhariyā  susaññā tanumajjhimā
                        yantaṃ maṃ nānuyissanti         taṃ kadā su bhavissati.
        |453.89| Kadā su maṃ sattasatā bhariyā assavā piyabhāṇinī
                         yantaṃ maṃ nānuyissanti       taṃ kadā su bhavissati.
@Footnote: 1 Ma. vatavantā .   2 Ma. gacchamālino.
        |453.90| Kadāhaṃ pattaṃ gahetvāna    muṇḍo saṅghāṭipāruto
                         piṇḍikāya carissāmi       taṃ kadā su bhavissati.
        |453.91| Kadāhaṃ paṃsukūlānaṃ            ujjhitānaṃ mahāpathe
                         saṅghāṭiṃ dhārayissāmi        taṃ kadā su bhavissati.
         |453.92| Kadāhaṃ sattāhaṃ meghe 1- ovuṭṭhe allacīvaro
                          piṇḍikāya carissāmi      taṃ kadā su bhavissati.
         |453.93| Kadāhaṃ sabbaṇhaṃ 2- gantvā  rukkhā rukkhaṃ vanā vanaṃ
                          anapekkho carissāmi 3-   taṃ kadā su bhavissati.
          |453.94| Kadāhaṃ giriduggesu          pahīnabhayabheravo
                          adutiyo gamissāmi 4-     taṃ kadā su bhavissati.
          |453.95| Kadāhaṃ vīṇarujjakova 5-   sattatantiṃ manoramaṃ
                           cittaṃ ujuṃ karissāmi         taṃ kadā su bhavissati.
           |453.96| Kadāhaṃ rathakārova           parikantaṃ upāhanaṃ
                            kāmasaṃyojane checchaṃ       ye dibbe ye ca mānuse.
     [454] |454.1| Tā ca sattasatā bhariyā   sabbālaṅkārabhūsitā
                          bāhā paggayha pakkanduṃ   kasmā no vijahissasi.
           |454.2| Tā ca sattasatā bhariyā        susaññā tanumajjhimā
                         bāhā paggayha pakkanduṃ    kasmā no vijahissasi.
           |454.3| Tā ca sattasatā bhariyā        assavā piyabhāṇinī
                         bāhā paggayha pakkanduṃ    kasmā no vijahissasi.
@Footnote: 1 Ma. sattāhasammeghe .  2 Sī. Ma. sabbahaṃ ṭhānaṃ. Yu. sabbāhaṃ ṭhānaṃ.
@3 Ma. gamissāmi. Sī. Yu. viharissāmi .  4 Sī. Yu. viharissāmi.
@5 Ma. vīṇaṃva rujjako.
     |454.4| Tā ca sattasatā bhariyā        sabbālaṅkārabhūsitā
                   hitvā sampadavī 1- rājā     pabbajjāya purakkhito.
     |454.5| Tā ca sattasatā bhariyā        susaññā tanumajjhimā
                   hitvā sampadavī 1- rājā     pabbajjāya purakkhito.
     |454.6| Tā ca sattasatā bhariyā        assavā piyabhāṇinī
                   hitvā sampadavī 1- rājā     pabbajjāya purakkhito.
     |454.7| Hitvā satapallakaṃsaṃ             sovaṇṇaṃ satarājikaṃ
                   aggahi mattikāpattaṃ           taṃ dutiyābhisecanaṃ.
     [455] |455.1| Bhesmā aggisamā jālā    kosā ḍayhanti bhāgaso
                            rajataṃ jātarūpañca               muttā veḷuriyā bahū
     |455.2| maṇayo saṅkhamuttā ca          vatthakaṃ 2- haricandanaṃ
                   ajinaṃ dantabhaṇḍañca         lohaṃ kāḷāyasaṃ bahuṃ
                   ehi rāja nivattassu            mā te taṃ vinassā 3- dhanaṃ.
     [456] Susukhaṃ vata jīvāma                    yesanno natthi kiñcanaṃ
               mithilāya ḍayhamānāya            na me kiñci aḍayhatha.
     [457] Aṭaviyo samuppannā             raṭṭhaṃ viddhaṃsayanti te
              ehi rāja nivattassu                mā raṭṭhaṃ vinassā 3- idaṃ.
     [458] |458.1| Susukhaṃ vata jīvāma     yesanno natthi kiñcanaṃ
                 raṭṭhe vilumpamānamhi           na me kiñci ahāratha
@Footnote: 1 Sī. sampaddayī. Ma. sampaddavī .  2 Ma. vatthikaṃ .  3 Ma. vinasā.
             |458.2|  Susukhaṃ vata jīvāma         yesanno natthi kiñcanaṃ
                           pītibhakkhā bhavissāma   devā ābhassarā yathā.
     [459] Kimheso mahato ghoso           kā nu gāmeva kīḷiyā
               samaṇa tveva pucchāmi              katthesobhisaṭo jano.
     [460] Mamaṃ ohāya gacchantaṃ             etthesobhisaṭo jano
              sīmātikkamanaṃ yantaṃ                 munimonassa pattiyā
              missaṃ nandīhi gacchantaṃ             kiṃ jānamanupucchasi.
     [461] Māssu tiṇṇo amaññittho 1-  sarīraṃ dhārayaṃ imaṃ
              atīraṇeyyamidaṃ kammaṃ               bahū hi paripanthayo.
     [462] Ko nu me paripanthassa            mama evaṃvihārino
              yo neva diṭṭhe nādiṭṭhe          kāmānamabhipatthaye.
     [463] Niddā tandi vijambhitā         arati bhattasammado
              āvasanti sarīraṭṭhā                 bahū hi paripanthayo.
     [464] Kalyāṇaṃ vata maṃ bhavaṃ              brāhmaṇa anusāsasi
              brāhmaṇa tveva pucchāmi        ko nu tvamasi mārisa.
     [465] |465.1| Nārado iti nāmena   kassapo iti maṃ vidū
                    bhoto saṅkāse āgacchiṃ     sādhu sabbhi samāgamo.
      |465.2| Tassa te sabbo ānando  vihāro upavattatu
                    yadūnaṃ taṃ paripūrehi             khantiyā upasamena ca.
      |465.3| Pasāraya sannatañca          unnatañca pahāraya 2-
@Footnote: 1 Ma. amaññittha .    2 Ma. pasārayu.
                        Kammaṃ vijjañca dhammañca      sakkatvāna paribbaja.
     [466] |466.1| Bahū hatthī ca asse ca     nagare janapadāni ca
                         hitvā janaka pabbajito       kapāle 1- ratimajjhagā
            |466.2| kacci nu te jānapadā        mittāmaccā ca ñātakā
                          dūbhiṃ akaṃsu janaka                kasmā te taṃ aruccatha.
            [467] Na migājina jātucche            ahaṃ kiñci kudācanaṃ
                       adhammena jine ñātiṃ            na cāpi ñātayo mamaṃ.
     [468] Disvāna lokavattantaṃ                  khajjantaṃ kaddamīkataṃ
                haññare vajjhare cettha                yattha sanno 2- puthujjano
                etāhaṃ upamaṃ katvā                    bhikkhakosmi migājina.
     [469] Ko nu te bhagavā satthā                kassetaṃ vacanaṃ suciṃ 3-
                 na hi kappaṃ vā vijjaṃ vā                paccakkhāya rathesabha
                 samaṇamāhu vattantaṃ                   yathā dukkhassatikkamo.
     [470] |470.1| Na migājana jātucche      ahaṃ kiñci kudācanaṃ
                          samaṇaṃ brāhmaṇaṃ vāpi       sakkatvā anupāvisiṃ.
            |470.2| Mahatā cānubhāvena           gacchanto siriyā jalaṃ
                          gīyamānesu gītesu             vajjamānesu vaggusu
           |470.3| tūriyatālitasaṅghuṭṭhe 4-      sammatālasamāhite
                         sa migājina maddakkhiṃ           phaliṃ ambaṃ tirocchadaṃ
                         tudamānaṃ 5- manussehi        phalakāmehi jantubhi
@Footnote: 1 Sī. Yu. kapalle .  2 Sī. satto .  3 Ma. suci .  4 Ma. tūriyatāḷasaṅghuṭṭhe.
@5 Sī. tujjamānaṃ. Ma. haññamānaṃ. Yu. taddamānaṃ.
          |470.4| So khohataṃ siriṃ hitvā           orohitvā migājina
                        mūlaṃ ambassupāgañchiṃ         phalino nipphalassa ca
          |470.5| phaliṃ ambaṃ hataṃ disvā           viddhastaṃ vinalīkataṃ 1-
                         athekaṃ itaraṃ ambaṃ              nīlobhāsaṃ manoramaṃ
          |470.6| evameva nūnamhepi              issare bahukaṇṭake
                        amittā no vadhissanti         yathā ambo phalī hato
          |470.7|  ajinamhi haññate dīpi       nāgo dantehi haññati
                         dhanamhi dhanino hanti           aniketamasanthavaṃ
                         phalī ambo aphalo ca           te satthāro ubho mama.
     [471] |471.1| Sabbo jano sabyādhito 2-   rājā pabbajito iti
                           hatthārohā anīkaṭṭhā     rathikā pattikārakā
             |471.2| assāsayitvā janataṃ         ṭhapayitvā paṭicchadaṃ
                           puttaṃ rajje ṭhapetvāna      atha pacchā pabbajissasi.
     [472] Cattā mayā jānapadā                 mittāmaccā ca ñātakā
              santi puttā videhānaṃ                   dīghāvu raṭṭhavaḍḍhano
              te rajjaṃ kārayissanti                     mithilāyaṃ pajāpati.
     [473] |473.1| Ehi taṃ anusikkhāmi       yaṃ vākyaṃ mama ruccati
                         rajjaṃ tuvaṃ kārayantī 3-        pāpaṃ duccaritaṃ bahuṃ
                         kāyena vācā manasā         yena gacchasi duggatiṃ
           |473.2| paradinnakena paraniṭṭhitena
                          piṇḍena yāpeti 4- sa dhīradhammo.
@Footnote: 1 Ma. vinaḷīkataṃ .   2 Ma. pabyādhito .  3 Ma. kārayasi .  4 Ma. yāpehi.
             [474] Yopi catutthe bhattakāle na bhuñje
                        ajjhuṭṭhamāriva 1- khudāya miyye
                        na tveva piṇḍaṃ lulitaṃ anariyaṃ
                        kulaputtarūpo sappuriso nu seve
                        tayidaṃ na sādhu tayidaṃ na suṭṭhu
                        sunakhucchiṭṭhakaṃ janaka bhuñjase tuvaṃ.
             [475] Na cāpi me sīvali so abhakkho
                       yaṃ hoti cattaṃ gihino sunakhassa vā
                       yekeci bhogā idha dhammaladdhā
                       sabbo so bhakkho anavayoti 2- vutto.
     [476] Kumārike upaseniye                     niccaṃ niggalamaṇḍite
                kasmā te eko bhujo janati 3-       eko te na janatī 3- bhujo.
     [477] |477.1| Imasmiṃ me samaṇa hatthe paṭimukkā dunīvarā 4-
                            saṅghaṭṭā jāyate saddo  dutiyasseva sā gati
              |477.2| imasmiṃ me samaṇa hatthe   paṭimukko ekanīvaro 5-
                            so adutiyo na janati         munibhūtova tiṭṭhati
             |477.3| vivādappatto dutiyo        keneko vivadissati
                           tassa te saggakāmassa      ekattamuparocataṃ.
     [478] |478.1| Suṇasi sīvali gāthā        kumāriyā paveditā
                          pesiyā maṃ garahittho          dutiyasseva sā gati
@Footnote: 1 Sī. ajaddhumārīva. Ma. ajṭṭhamārīva. Yu. ajaddhumāriva .  2 Sī. Yu. anavajjoti.
@3 saṇati ... saṇatī itipi .  4 Sī. Yu. dunīdhurā .  5 Sī. Yu. ekanīdhuro.
          |478.2|  Ayaṃ dvedhā patho bhadde       anuciṇṇo pathāvihi
                          tesaṃ tvaṃ ekaṃ gaṇhāhi       ahamekaṃ punāparaṃ
          |478.3| mā ca 1- maṃ tvaṃ pati meti      nāhaṃ bhariyāti taṃ puna 2-.
                         Imameva kathayantā              thūṇaṃ nagaramupāgamuṃ.
          |478.4| Koṭṭhake usukārassa            bhattakāle upaṭṭhite
                         tatra ca so usukāro           ekaṃ daṇḍaṃ ujuṃ kataṃ
                        ekañca cakkhuṃ niggayha        jimhamekena pekkhati.
     [479] Evanno sādhu passasi                  usukāra suṇohi me
                 yadekaṃ cakkhuṃ niggayha                  jimhamekena pekkhasi.
     [480] |480.1| Dvīhi samaṇa cakkhūhi       visālaṃ viya khāyati
                          appatvā 3- paramaṃ 4- liṅgaṃ   nujubhāvāya kappati.
            |480.2| Ekañca cakkhuṃ niggayha      jimhamekena pekkhato
                          sampatvā paramaṃ liṅgaṃ         ujubhāvāya kappati.
            |480.3| Vivādappatto dutiyo        keneko vivadissati
                          tassa te saggakāmassa       ekattamuparocataṃ.
     [481] |481.1| Suṇasi sīvali gāthā        usukārena veditā
                          pesiyā maṃ garahittho          dutiyasseva sā gati
            |481.2| ayaṃ dvedhā patho bhadde     anuciṇṇo pathāvihi
                          tesaṃ tvaṃ ekaṃ gaṇhāhi      ahamekaṃ punāparaṃ
            |481.3| neva maṃ 5- tvaṃ pati meti     nāhaṃ bhariyāti taṃ puna 6-
@Footnote: 1-5 Ma. mā vaca .  2-6 Ma. vā puna .  3 Ma. asampatvā .  4 Sī. Yu. paraṃ.
                          Muñjā isakā pabyūḷhā 1-   ekā vihara sīvalīti.
                     Mahājanakajātakaṃ dutiyaṃ.
                                 ---------



             The Pali Tipitaka in Roman Character Volume 28 page 165-185. https://84000.org/tipitaka/read/roman_item.php?book=28&item=442&items=40              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=28&item=442&items=40&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=28&item=442&items=40              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=442&items=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=442              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]