ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                   8 Mahānāradakassapajātakaṃ
     [834] |834.1| Ahu rājā videhānaṃ    aṅgati nāma khattiyo
                    pahutayoggo dhanimā            anantabalaporiso.
      |834.2| So ca paṇṇarase 2- rattiṃ    purime yāme anāgate
                    cātumāsā komudiyā          amacce sannipātayi.
      |834.3| Paṇḍite sutasampanne        mitapubbe vicakkhaṇe
                    vijayañca sunāmañca           senāpatiṃ alātakaṃ.
      |834.4| Tamanupucchi vedeho             paccekaṃ brūtha saṃ ruciṃ
                    cātumāsā komudajja          juṇhaṃ byapahataṃ tamaṃ
                    kāyajja ratiyā rattiṃ            viharemu imaṃ utuṃ.
     [835] |835.1| Tato senāpati rañño alāto etadabravi
                     haṭṭhaṃ yoggaṃ balaṃ sabbaṃ       senaṃ sannāhayāmase.
       |835.2| Niyyāma deva yuddhāya        anantabalaporisā
                     ye te vasaṃ na āyanti         vasaṃ upanīyāmase 3-.
                     Esā mayhaṃ sakā diṭṭhi       ajitaṃ ojiyāmase 4-
                     ramassu deva yuddhāya           etaṃ cittamataṃ mama
@Footnote: 1 Ma. nandiṃ pavesi nagaraṃ .    2 Ma. pannarasiṃ .     3 Ma. upanayāmase.
@4 Ma. ojināmase.
     [836] |836.1| Alātassa vaco sutvā   sunāmo etadabravi
                    sabbe tuyhaṃ mahārāja          amittā vasamāgatā.
      |836.2| Nikkhittasatthā paccattā 1-  nivātamanuvattare
                    uttamo ussavo ajja           na yuddhaṃ mama ruccati.
      |836.3| Annapānañca khajjañca        khippaṃ abhiharantu te
                    ramassu deva kāmehi              naccagītesu vādite 2-.
     [837] |837.1| Sunāmassa vaco sutvā  vijayo etadabravi
                     sabbe kāmā mahārāja        niccaṃ tava upaṭṭhitā.
       |837.2| Na hete dullabhā deva          tava kāmehi modituṃ
                     sadāpi kāmā labbhanti 3-   netaṃ cittamataṃ mama.
       |837.3| Samaṇaṃ brāhmaṇaṃ vāpi        upāsemu bahussutaṃ
                     yo najja vinaye kaṅkhaṃ            atthadhammavidū ise.
     [838] |838.1| Vijayassa vaco sutvā     rājā aṅgatimabravi
                     yathā vijayo bhaṇati              mayhaṃ petaṃva ruccati.
      |838.2| Samaṇaṃ brāhmaṇaṃ vāpi         upāsemu bahussutaṃ
                    yo najja vinaye kaṅkhaṃ             atthadhammavidū ise.
      |838.3| Sabbeva santā karotha matiṃ     kaṃ upāsemu paṇḍitaṃ
                    yo 4- najja vinaye kaṅkhaṃ        atthadhammavidū ise.
     [839] |839.1| Vedehassa vaco sutvā  alāto etadabravi
@Footnote: 1 Ma. paccatthā .   2 Ma. naccagīte suvādite .   3 Ma. sulabhā .  4 sī Yu. ko.
                    Atthāyaṃ migadāyasmiṃ            acelo dhīrasammato.
      |839.2| Guṇo kassapagottāyaṃ          suto citrakathī gaṇī
                    taṃ deva payirupāsemu              so no kaṅkhaṃ vinessati.
     [840] Alātassa vaco sutvā                 rājā codesi sārathiṃ
              migadāyaṃ gamissāma                    yuttaṃ yānaṃ idhānaya.
     [841] |841.1| Tassa yānaṃ ayojesuṃ     dantaṃ rūpiyapakkharaṃ.
                     Sukkamaṭṭhaparivāraṃ                paṇḍaraṃ dosinā mukhaṃ.
       |841.2| Tatrāsuṃ kumudāyuttā         cattāro sindhavā hayā
                     anilūpamasamuppātā           sudantā suvaṇṇamālino.
       |841.3| Setacchattaṃ setaratho            setassā setavījanī
                     vedeho sahamaccehi            nīyaṃ candova sobhati.
       |841.4| Tamanuyāyiṃsu bahavo             indikhaggadharā 1- balī
                     assapiṭṭhigatā vīrā            narā naravarādhipaṃ.
       |841.5| So muhuttaṃva yāyitvā         yānā oruyha khattiyo
                     vedeho sahamaccehi            patti guṇamupāgami.
       |841.6| Yepi tattha tadā āsuṃ          brāhmaṇibbhā samāgatā
                     na te apanayi rājā             akataṃ bhūmimāgate.
     [842] |842.1| Tato so mudukā bhisiyā muducittakasanthate
                     mudupaccatthate rājā           ekamantaṃ upāvisi.
      |842.2| Nisajja rājā sammodi          kathaṃ sārāṇiyaṃ tato
@Footnote: 1 Sī. indakhaggadharā. Yu. iṭṭhikhaggadharā.
                     Kacci yāpanīyaṃ bhante          vātānamaviyattatā.
      |842.3| Kacci akasirā vutti              labhasi piṇḍiyāpanaṃ 1-
                     appābādho 2- casi kacci    cakkhu na parihāyati.
     [843] |843.1| Taṃ guṇo paṭisammodi    vedehaṃ vinaye rataṃ
                     yāpanīyaṃ mahārāja              sabbametaṃ tadūbhayaṃ.
       |843.2| Kacci tuyhaṃpi vedeha           paccantā na balīyare
                     kacci arogaṃ yoggante        kacci vahati vāhanaṃ
                     kacci te byādhiyo natthi      sarīrassupatāpiyā 3-.
     [844] |844.1| Paṭisammodito rājā   tato pucchi anantarā
                     atthaṃ dhammañca ñāyañca     dhammakāmo rathesabho.
       |844.2| Kathaṃ dhammañcare macco         mātāpitūsu kassapa
                     kathañcare ācariye             puttadāre kathañcare.
       |844.3| Kathañcareyya vuḍḍhesu        kathaṃ samaṇabrāhmaṇe
                     kathañca balakāyasmiṃ           kathaṃ janapade care.
      |844.4| Kathaṃ dhammañcaritvāna           pecca 4- gacchanti suggatiṃ
                     kathañceke adhammaṭṭhā       patanti nirayaṃ adho.
     [845] |845.1| Vedehassa vaco sutvā  kassapo etadabravi
                            suṇohi me mahārāja    saccaṃ avitathaṃ padaṃ.
      |845.2| Natthi dhammacaritassa              phalaṃ kalyāṇapāpakaṃ
@Footnote: 1 Ma. piṇḍayāpanaṃ .     2 Ma. apābādho .    3 Sī. Yu. sarīrassupatāpikā.
@4 Ma. maccā.
                     Natthi deva paraloko 1-       ko tato hi idhāgato.
      |845.3| Natthi deva pitaro vā            kuto mātā kuto pitā
                     natthi ācariyo nāma          adantaṃ ko damessati.
      |845.4| Samatulyāni bhūtāni             natthi jeṭṭhāpacāyikā
                     natthi balaṃ viriyaṃ vā             kuto uṭṭhānaporiso 2-.
      |845.5| Niyatāni hi bhūtāni              yathā goṭaviso tathā
                     laddheyyaṃ labhate macco        tattha dānaphalaṃ kuto.
      |845.6| Natthi dānaphalaṃ deva             avaso devavīriyo
                     bālehi dānaṃ paññattaṃ     paṇḍitehi paṭicchitaṃ
                     avasā denti dhīrānaṃ           bālā paṇḍitamānino.
     [846] |846.1| Sattime sassatā kāyā    acchejjā avikopino
                    tejo paṭhavī āpo ca             vāyo sukhadukkhañcime.
      |846.2| Jīve ca sattime kāyā           yesaṃ chettā na vijjati
                    natthi hantā va chettā vā    haññare vāpi kocinaṃ 3-.
      |846.3| Antareyeva 4- kāyānaṃ        satthāni vītivattare
                    yo cāyaṃ 5- siramādāya        paresaṃ nisitāsinā
                    na so chindati te kāye         tattha pāpaphalaṃ kuto.
      |846.4| Cullāsītimahākappe           sabbe sujjhanti saṃsaraṃ
                    anāgate tamhi kāle          saññatopi na sujjhati.
      |846.5| Caritvāpi bahuṃ bhadraṃ             neva sujjhanti nāgate
@Footnote: 1 Ma. paro loko .    2 Ma. -porisaṃ .      3 Ma. haññe yevāpi koci naṃ.
@4 Ma. antareneva .      5 Ma. cāpi.
                    Pāpañcepi bahuṃ katvā         taṃ khaṇaṃ nātivattare.
      |846.6| Anupubbena no suddhi           kappānaṃ cullāsītiyā
                    niyatiṃ nātivattāma              velantamiva sāgaro.
     [847] |847.1| Kassapassa vaco sutvā  alāto etadabravi
                     yathā bhadanto bhaṇati           mayhametaṃva ruccati.
      |847.2| Ahaṃpi purimaṃ jātiṃ                 sare saṃsaritattano
                     piṅgalo nāmahaṃ āsiṃ          luddo goghātako pure.
      |847.3| Bārāṇasiyaṃ phītāyaṃ              bahuṃ pāpaṃ kataṃ mayā
                     bahū mayā hatā pāṇā        mahiṃsā sūkarā ajā.
      |847.4| Tato cutāhaṃ idha jāto          iddhe senāpatikule
                     natthi nūna phalaṃ pāpe 1-       yohaṃ 2- na nirayaṃ gato.
     [848] |848.1| Athettha vījako nāma     dāso āsi paṭajjarī 3-.
                     Uposathaṃ upavasanto            guṇasantikupāgami.
       |848.2| Kassapassa vaco sutvā         alātassa ca bhāsitaṃ
                     passasanto muhuṃ uṇhaṃ         rudaṃ assūni vattayi.
     [849] Tamanupucchi vedeho                    kimatthaṃ samma rodasi
              kinte sutaṃ vā diṭṭhaṃ vā               kiṃ maṃ vedesi vedanaṃ.
     [850] |850.1| Vedehassa vaco sutvā  vījako etadabravi
                     natthi me vedanā dukkhā      mahārāja suṇohi me.
      |850.2| Ahaṃpi purimaṃ jātiṃ                 sarāmi sukhamattano
@Footnote: 1 Ma. pāpaṃ .    2 Sī. Yu. sohaṃ .    3 Ma. paṭaccarī.
                    Sāketāhaṃ pure āsiṃ           bhāvaseṭṭhī guṇe rato.
      |850.3| Sammato brāhmaṇibbhānaṃ   saṃvibhāgarato suci
                    na cāpi pāpakaṃ kammaṃ           sarāmi katamattano.
      |850.4| Tato cutāhaṃ vedeha             idha jāto duritthiyā
                    gabbhamhi kumbhadāsiyā        yato jāto suduggato.
       |850.5| Evampi duggato santo       samacariyamadhiṭṭhito
                    upaḍḍhabhāgaṃ bhattassa         dadāmi yo me icchati.
       |850.6| Cātuddasiṃ pañcadasiṃ           sadā upavasāmahaṃ
                     na cāpi pāṇe hiṃsāmi         theyyañcāpi vivajjayiṃ.
       |850.7| Sabbameva hi nūnetaṃ            suciṇṇaṃ bhavati nipphalaṃ
                     niratthaṃ maññidaṃ sīlaṃ           alāto bhāsatī yathā.
       |850.8| Kalimeva nūna gaṇhāmi         asippo dhuttako yathā
                     kaṭaṃ alāto gaṇhāti         kitavo sikkhito yathā.
       |850.9| Dvāraṃ nappaṭipassāmi        yena gacchāmi suggatiṃ
                     tasmā rāja parodāmi         sutvā kassapabhāsitaṃ.
     [851] |851.1| Vījakassa vaco sutvā    rājā aṅgatimabravi
                    natthi dvāraṃ sugatiyā           niyataṃ 1- kaṅkha vījaka.
      |851.2| Sukhaṃ vā yadi vā dukkhaṃ           niyataṃ 2- kira labbhati
                    saṃsārasuddhi sabbesaṃ            mā turito 3- anāgate.
      |851.3| Ahampi pubbe kalyāṇo     brāhmaṇibbhesu pāvaṭo 4-
@Footnote: 1 Ma. niyatiṃ .    2 Ma. niyatiyā .   3 Ma. turittho .    4 Ma. byāvaṭo.
               Vohāramanusāsanto                 ratihīno tadantarā.
     [852] Punapi bhante dakkhemu                 saṅgati ce bhavissati.
               Idaṃ vatvāna vedeho                 paccagā sannivesanaṃ.
     [853] |853.1| Tato ratyā vivasane     upaṭṭhānampi aṅgati
                    amacce sannipātetvā        idaṃ vacanamabravi.
      |853.2| Candake me vimānasmiṃ          sadā kāme vidhentu me
                    mā mupagacchuṃ 1- atthesu      guyhappakāsiyesu ca.
      |853.3| Vijayo ca sunāmo ca             senāpati alātako
                    ete atthe nisīdantu          vohārakusalā tayo.
      |853.4| Idaṃ vatvāna vedeho           kāmeva bahu maññatha
                    na cāpi brāhmaṇibbhesu      atthe kismiñci pāvaṭo 2-.
     [854] |854.1| Tato dvesattarattassa vedehassatrajā piyā
                    rājakaññā rucā 3- nāma    dhātimātaramabravi.
      |854.2| Alaṅkarotha maṃ amma              sakhiyo ca alaṅkarontu me
                    suve paṇṇaraso dibyo         gacchaṃ pitussa santike 4-.
       |854.3| Tassā mālyaṃ abhihariṃsu       candanañca mahārahaṃ
                     maṇisaṅkhamuttāratanaṃ           nānāratte ca ambare.
       |854.4| Tañca sovaṇṇamaye pīṭhe     nisinnaṃ bahukitthiyo
                     parikīriya asobhiṃsu 5-           rucaṃ ruciravaṇṇiniṃ.
     [855] |855.1| Sā ca sakhīmajjhagatā    sabbābharaṇabhūsitā
@Footnote: 1 Ma. mā upagaccha .    2 Ma. byāvaṭo .   3 Sī. Yu. rujā. ito paraṃ īdisameva.
@4 Ma. issarasantike .   5 pasobhiṃsu.
                    Sateritā 1- abbhamiva          candakaṃ pāvisī rucā.
      |855.2| Upasaṅkamitvā vedehaṃ          vanditvā vinaye rataṃ
                    suvaṇṇakhacite 2- pīṭhe          ekamantaṃ upāvisi.
     [856] |856.1| Tañca disvāna vedeho accharānaṃva saṅgamaṃ
                     rucaṃ sakhimajjhagataṃ                 idaṃ vacanamabravi.
      |856.2| Kacci ramasi pāsāde            anto pokkharaṇiṃ pati
                    kacci bahuvidhaṃ khajjaṃ               sadā abhiharanti te.
      |856.3| Kacci bahuvidhaṃ mālyaṃ             ocinitvā kumāriyo
                    gharake karotha paccekaṃ            khiḍḍā ratiratā ahu 3-.
       |856.4| Kena vā vikalaṃ tuyhaṃ            kiṃ khippaṃ āharantu te
                     mano karassu kuṭṭamukhī 4-     api candasamaṃ 5- hi te.
     [857] |857.1| Vedehassa vaco sutvā  rucā pitaramabravi
                     sabbametaṃ mahārāja           labbhatissarasantike.
      |857.2| Suve paṇṇaraso dibyo         sahassaṃ āharantu me
                    yathā dinnañca dassāmi       dānaṃ sabbavaṇīsvahaṃ.
     [858] |858.1| Rucāya vacanaṃ sutvā      rājā aṅgatimabravi
                    bahuṃ vināsitaṃ vittaṃ               niratthaṃ aphalaṃ tayā.
       |858.2| Uposathe vasaṃ niccaṃ             annapānaṃ na bhuñjasi
                     niyatetaṃ abhuttabbaṃ            natthi puññaṃ abhuñjato
      |858.3| vijakopi hi sutvāna             tadā kassapabhāsitaṃ
@Footnote: 1 Ma. sateratā .    2 Sī. Yu. suvaṇṇavikate .    3 Ma. muhuṃ .    4 Ma. kuḍḍamukhī.
@5 Ma. candasamamhipi.
                     Passasanto muhuṃ uṇhaṃ        rudaṃ assūni vattayi.
       |858.4| Yāva ruce jīvamānā 1-        mā bhattamapanāmayi
                     natthi bhadde paro loko       kiṃ niratthaṃ vihaññasi.
     [859] |859.1| Vedehassa vaco sutvā  rucā ruciravaṇṇinī
                     jānaṃ pubbāparaṃ dhammaṃ         pitaraṃ etadabravi.
       |859.2| Sutameva pure āsi               paccakkhaṃ 2- diṭṭhamidaṃ mayā
                     bālūpasevī yo hoti            bālova samapajjatha.
       |859.3| Muḷho hi muḷhamāgamma      bhiyyo mohaṃ nigacchati
                     paṭirūpaṃ alātena                vījakena ca muyhituṃ.
     [860] |860.1| Tvañca devāsi sappañño     dhīro atthassa kovido
                            kathaṃ bālehi sadiso               hīnadiṭṭhimupāgami.
                |860.2| Sace hi saṃsārapathena sujjhati
                              niratthiyā pabbajjā guṇassa
                              kīṭova aggiṃ jalitaṃ apāpataṃ
                              āpajjati mohamuḷho 3- naggabhāvaṃ.
                 |860.3| Saṃsārasuddhīti pure niviṭṭhā
                               kammaṃ vidūsenti bahū ajānaṃ
                               pubbe kali duggahitova attho 4-
                               dummocayo balisā ambujova.
     [861] |861.1| Upamante karissāmi     mahārāja tavatthiyā
@Footnote: 1 Sī. Yu. jīvasino .   2 Ma. sakkhi .    3 Sī. Yu. momuho .   4 kalī duggahitā
@vanatthātipi.
                           Upamāyapidhekacce         atthaṃ jānanti paṇḍitā.
             |861.2| Vāṇijānaṃ yathā nāvā    appamāṇabhārā garu
                           atibhāraṃ samādāya         aṇṇave avasīdati.
            |861.3| Evameva naro pāpaṃ          thokaṃ thokampi ācinaṃ
                          atibhāraṃ samādāya          niraye avasīdati.
            |861.4| Na tāva bhāro paripūro      alātassa mahīpati
                          ācināti ca taṃ pāpaṃ        yena gacchati duggatiṃ.
            |861.5| Pubbevassa kataṃ puññaṃ    alātassa mahīpati
                          tasseva deva nissando    yañceso labhate sukhaṃ.
            |861.6| Khīyatevassa taṃ puññaṃ        tathāhi aguṇe rato
                          ujumaggaṃ avahāya            kummaggaṃ anudhāvati.
            |861.7| Tulā yathā paggahitā       ohite tulamaṇḍale
                          unnameti tulāsīsaṃ          bhāre oropite sati.
            |861.8| Evameva naro puññaṃ        thokaṃ thokampi ācinaṃ
                          saggātimāno dāsova     vījako sātave rato.
             |861.9| Yamajja vījako dāso       dukkhaṃ passati attani
                           pubbevassa kataṃ pāpaṃ     tameso paṭisevati.
          |861.10| Khīyatevassa taṃ pāpaṃ         tathāhi vinaye rato
                           kassapañca samāpajja     māhevuppathamāgamā.
     [862] |862.1| Yaṃ yaṃ hi rāja bhajati         santaṃ vā yadivā asaṃ
                             sīlavantaṃ visīlaṃ vā        vasaṃ tasseva gacchati.
             |862.2| Yādisaṃ kurute mittaṃ         yādisañcūpasevati
                           sopi tādisako hoti       sahavāso hi tādiso.
            |862.3| Sevamāno sevamānaṃ         saṃphuṭṭho saṃphusaṃ paraṃ
                          saro duṭṭho kalāpaṃva        alittamupalimpati
                         upalepabhayā dhīro            neva pāpasakhā siyā.
           |862.4| Pūtimacchaṃ kusaggena          yo naro upanayhati
                         kusāpi pūtī vāyanti         evaṃ bālūpasevanā.
          |862.5| Tagarañca palāsena           yo naro upanayhati
                       pattāpi surabhī vāyanti       evaṃ dhīrūpasevanā.
         |862.6| Tasmā pattapuṭasseva        ñatvā sampākamattano
                      asante nūpaseveyya           sante seveyya paṇḍito
                      asanto nirayaṃ nenti           santo pāpenti sugatiṃ.
     [863] |863.1| Ahampi jātiyo satta    sare saṃsaritattano
                            anāgatepi satteva       yā gamissaṃ ito cutā.
            |863.2| Yā me sā sattamī jāti    ahu pubbe janādhipa
                          kammāraputto magadhesu     ahu rājagahe pure.
           |863.3| Pāpaṃ sahāyamāgamma        bahu pāpaṃ kataṃ mayā
                         paradārassa heṭhentā       carimhā amarā viya.
         |863.4| Taṃ kammaṃ nihitaṃ aṭṭhā         bhasmācchannova pāvako
                       atha aññehi kammehi        ajāyiṃ vaṃsabhūmiyaṃ.
         |863.5| Kosambiyaṃ seṭṭhikule          iddhe phīte mahaddhane
                       ekaputto mahārāja           niccaṃ sakkatapūjito.
          |863.6| Tattha mittaṃ asevissaṃ          sahāyaṃ sātave rataṃ
                       paṇḍitaṃ sutasampannaṃ          so maṃ atthe nivesayi.
          |863.7| Cātuddasiṃ pañcadasiṃ          bahuṃ rattimupāvisiṃ
                        taṃ kammaṃ nihitaṃ aṭṭhā         nidhīva udakantike.
          |863.8| Atha pāpānaṃ kammānaṃ        yametaṃ magadhe kataṃ
                        phalaṃ pariyāgataṃ 1- pacchā    bhutvā duṭṭhavisaṃ yathā.
           |863.9| Tato cutāhaṃ vedeha           roruve niraye ciraṃ
                         sakammunā apacissaṃ          taṃ saraṃ na sukhaṃ labhe.
         |863.10| Bahuvassagaṇe tattha          khepayitvā bahuṃ dukkhaṃ
                         bhinnāgate 2- ahu rāja    chakalo 3- uddhatapphalo.
     [864] |864.1| Sātaputtā mayā vuḷhā piṭṭhiyā ca rathena ca
                          tassa kammassa nissando  paradāragamanassa me.
            |864.2| Tato cutāhaṃ vedeha          kapi āsiṃ brahāvane
                          niluñcitaphaloyeva            yūthapena pagabbhinā
                         tassa kammassa nissando  paradāragamanassa me.
            |864.3| Tato cutāhaṃ vedeha         dasannesu pasu ahuṃ
@Footnote: 1 Ma. pariyāga maṃ .   2 Sī. Yu. bheṇṇākate .     3 Ma. chagalo.
                         Niluñcito javo bhadro       yoggaṃ vuḷhaṃ ciraṃ mayā
                         tassa kammassa nissando  paradāragamanassa me.
           |864.4| Tato cutāhaṃ vedeha          vajjīsu kulamāgamā
                         nevitthī na pumā āsiṃ        manussatte sudullabhe
                       tassa kammassa nissando     paradāragamanassa me.
          |864.5| Tato cutāhaṃ vedeha           ajāyiṃ nandane vane
                        bhavane tāvatiṃsāhaṃ             accharā kāmavaṇṇinī.
           |864.6| Vicitravatthābharaṇā           āmuttamaṇikuṇḍalā
                         kusalā naccagītassa           sakkassa paricārikā.
            |864.7| Tattha ṭhitāhaṃ vedeha         sarāmi jātiyo imā
                          anāgatepi satteva          yā gamissaṃ ito cutā.
          |864.8| Pariyāgatantaṃ kusalaṃ            yaṃ me kosambiyaṃ kataṃ
                        deve ceva manusse ca          sandhāvissaṃ ito cutā.
           |864.9| Satta jaccā 1- mahārāja  niccaṃ sakkatapūjitā
                         itthībhāvā 2- na muccissaṃ chaṭṭhāva gatiyo 3- imā.
          |864.10| Sattamī ca gati deva          devaputto mahiddhiko
                          pumā devo bhavissāmi      devakāyasmimuttamo.
         |864.11| Ajjāpi santānamayaṃ       mālaṃ ganthenti nandane
                         devaputto javo nāma       yo me mālaṃ paṭicchati.
        |864.12| Muhutto viya so dibyo     idha vassāni soḷasa
@Footnote: 1 Ma. jacco .  2 Ma. thībhāvā .   3 Ma. chaṭṭhā nigatiyo.
                         Rattindivo ca so dibyo    mānusiṃ saradosataṃ.
          |864.13| Iti kammāni anventi    asaṅkheyyāpi jātiyo
                          kalyāṇaṃ yadi vā pāpaṃ     na hi kammaṃ vinassati 1-.
     [865] |865.1| Yo icche puriso hotuṃ     jātiṃ jātiṃ punappunaṃ
                            paradāraṃ vivajjeyya         dhotapādova kaddamaṃ.
             |865.2| Yā icche puriso hotuṃ      jātiṃ jātiṃ punappunaṃ
                           sāmikaṃ apacāyeyya        indaṃva paricārikā.
              |865.3| Yo icche dibbabhogañca dibbamāyuṃ yasaṃ sukhaṃ
                             pāpāni parivajjetvā   tividhaṃ dhammamācare.
               |865.4| Kāyena vācā manasā   appamatto vicakkhaṇo
                              attano hoti atthāya itthī vā yadivā pumā.
                 |865.5| Yekecime manujā jīvaloke
                               yasassino sabbasamantabhogā
                               asaṃsayaṃ tehi pure suciṇṇaṃ
                               kammassakāse puthu sabbasattā.
                 |865.6|  Iṅghānucintesi sayampi deva
                               kutonidānā te imā janinda
                               yā te imā accharasannikāsā
                               alaṅkatā kāñcanajālachannā.
                           Iccevaṃ pitaraṃ kaññā      rucā tosesi aṅgatiṃ
@Footnote: 1 Sī. Yu. panasasati.
                           Muḷhassa maggamācikkhi    dhammamakkhāsi subbatā.
     [866] |866.1| Athāgamā brahmalokā  nārado mānusiṃ pathaṃ
                           jambūdīpaṃ avekkhanto     addasa 1- rājānamaṅgatiṃ.
             |866.2|  Tato patiṭṭha pāsāde    vedehassa purakkhato 2-
                            tañca disvā anuppattaṃ rucā isimavandatha.
     [867] |867.1| Athāsanamhā oruyha    rājā byamhitamānaso 3-
                             nāradaṃ paripucchanto     idaṃ vacanamabravi.
               |867.2| Kuto nu āgacchasi devavaṇṇī
                             obhāsayaṃ sabbadisā 4- candimā va
                             akkhāhi me pucchito nāmagottaṃ
                             kathannu jānanti manussaloke.
             [868] Ahañhi devato idāni emi
                        obhāsayaṃ sabbadisā 4- candimā va
                         akkhāmi te pucchito nāmagottaṃ
                         jānanti maṃ nārado kassapo cāti.
             [869] Acchariyarūpaṃ 5- tava yādisañca
                         vehāyasaṃ gacchasi tiṭṭhasi ca
                         pucchāmi taṃ nārada etamatthaṃ
                         atha kena vaṇṇena tavāyamiddhi.
@Footnote: 1 Ma. addā .    2 Ma. puratthato .   3 Ma. byathitamānaso .  4 Sī. Yu. saṃvariṃ.
@5 Ma. accherarūpaṃ.
             [870] Saccañca dhammo ca damo ca cāgo
                        guṇā mamete pakatā purāṇā
                        teheva dhammehi susevitehi
                         manojavo yenakāmaṃ gatosmi.
             [871] Acchariyamācikkhasi 1- puññasiddhiṃ
                        sace hi 2- evaṃ yathā tvaṃ vadesi
                        pucchāmi taṃ nārada etamatthaṃ
                         puṭṭho ca me sādhu viyākarohi.
             [872] Pucchassu maṃ rāja tavesa attho
                         yaṃ saṃsayaṃ kurute bhūmipāla
                         ahantaṃ nissaṃsayataṃ gamemi
                         nayehi ñāyehi ca hetubhi ca.
             [873] Pucchāmi taṃ nārada etamatthaṃ
                         puṭṭho ca me nārada mā musā bhaṇi
                          atthi nu devā pitaro nu atthi
                          loko paro atthi jano yamāha.
             [874] Attheva devā pitaro ca atthi
                         loko paro atthi jano yamāha
                         kāmesu giddhā ca narā pamuḷhā
                          lokaṃ paraṃ na vidū mohayuttā.
@Footnote: 1 Ma. acchera- .   2 Ma. sace hi etehi yathā vadesi.
             [875] Atthīti ce nārada saddahāsi
                         nivesanaṃ paraloke matānaṃ
                         idheva me pañcasatāni dehi
                         dassāmi te paraloke sahassaṃ.
             [876] |876.1| Dajjemu kho pañcasatāni bhoto
                                      jaññāmu ce sīlavantaṃ vadaññuṃ
                                      luddantaṃ bhontaṃ niraye vasantaṃ
                                      ko codaye paraloke sahassaṃ.
                        |876.2|  Idheva yo hoti adhammasīlo 1-
                                       pāpācāro alaso luddakammo
                                       na paṇḍitā tasmiṃ iṇaṃ dadanti
                                      na hi āgamo hoti tathāvidhamhā.
                        |876.3|  Dakkhañca posaṃ manujā viditvā
                                       uṭṭhānakaṃ sīlavantaṃ vadaññuṃ
                                       sayameva bhogehi nimantayanti
                                      kammaṃ karitvā punamāharesi.
             [877] Ito cuto 2- dakkhasi tattha rāja
                         kākolasaṅghehi vikassamānaṃ 3-
                          taṃ khajjamānaṃ niraye vasantaṃ
                          kākehi gijjhehi ca soṇakehi 4-
@Footnote: 1 Yu. akammasīlo .   2 Sī. Yu. gato .   3 Sī. Yu. kākoḷasaṅghehipi kaḍḍhamānaṃ.
@4 Ma. senakehi.
                           Sañchinnagattaṃ ruhiraṃ savantaṃ
                           ko codaye paraloke sahassaṃ.
             [878] Andhatamaṃ tattha na candasuriyā
                          nirayo sadā tumulo ghorarūpo
                          sā neva ratti na divā paññāyati
                           tathāvidhe ko vicare dhanatthiko.
             [879] |879.1| Savalo ca sāmo ca duve suvāṇā
                                       pavaḍḍhakāyā balino mahantā
                                       khādanti dantehi ayomayehi
                                       ito panuṇṇaṃ paraloke patantaṃ 1-.
                        |879.2|  Taṃ khajjamānaṃ niraye vasantaṃ
                                       luddehi vāḷehi aghammigehi
                                       sañchinnagattaṃ ruhiraṃ savantaṃ
                                       ko codaye paraloke sahassaṃ.
             [880] |880.1| Usūhi sattīhi [2]- sunissitāhi
                                       hananti vijjhanti ca paccāmittā
                                       kālūpakālā nirayamhi ghore
                                      pubbe naraṃ dukkaṭakammakāriṃ.
                        |880.2| Taṃ haññamānaṃ niraye vajantaṃ
                                     kucchismiṃ passasmiṃ vipphālitūdaraṃ
@Footnote: 1 Ma. paralokapattaṃ .     2 Ma. ca.
                                    Sañchinnagattaṃ ruhiraṃ savantaṃ
                                    ko codaye paraloke sahassaṃ.
             [881] |881.1| Sattī usū tomarabhiṇḍivālā
                                     vividhāvudhaṃ vassati tattha devo
                                    patanti aṅgāramivaccimanto
                                     sīlāsanī vassati luddakamme.
                       |881.2| Uṇho ca vāto nirayamhi dussaho
                                      na tamhi sukhaṃ labhati 1- ittaraṃpi
                                      tantaṃ vidhāvantamalenamāturaṃ
                                      ko codaye paraloke sahassaṃ.
             [882] Sandhāvamānaṃpi 2- rathesu yuttaṃ
                         sañjotibhūtaṃ paṭhaviṃ kamantaṃ
                         patodalaṭṭhīhi sucodayantaṃ 3-
                         ko codaye paraloke sahassaṃ.
             [883] Tamāruhantaṃ khurasañcitaṃ giriṃ
                         vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ
                         sañchinnagattaṃ ruhiraṃ savantaṃ
                          ko codaye paraloke sahassaṃ.
             [884] Tamāruhantaṃ pabbatasannikāsaṃ
                         aṅgārarāsiṃ jalitaṃ bhayānakaṃ
@Footnote: 1 Ma. labbhati .    2 Sī. Yu. sandhāvamānaṃ taṃ .   3 Sī. Yu. sucodiyantaṃ.
                        Sandaḍḍhagattaṃ 1- kapaṇaṃ rudantaṃ
                        ko codaye paraloke sahassaṃ.
     [885] |885.1| Abbhakūṭasamā uccā    kaṇṭakāhi citā 2- dumā
                             ayomayehi tikkhehi      naralohitapāyibhi.
             |885.2| Tamāruhanti nāriyo       narā ca paradāragū
                           coditā sattihatthehi     yamaniddesakāribhi.
            |885.3| Tamāruhantaṃ niraye          simbaliṃ ruhiramakkhitaṃ
                          vidaddhakāyaṃ 3- vitacaṃ       āturaṃ gāḷhavedanaṃ.
            |885.4| Passasantaṃ muhuṃ uṇhaṃ      pubbakammāparādhikaṃ
                           dummagge vitacaṃ gattaṃ      ko taṃ yāceyya taṃ dhanaṃ.
     [886] |886.1| Abbhakūṭasamā uccā     asipattacitā dumā
                            ayomayehi tikkhehi        naralohitapāyibhi.
            |886.2| Tamāruhantaṃ asipattapādapaṃ
                          asīhi tikkhehi ca chijjamānaṃ
                          sañchinnagattaṃ ruhiraṃ savantaṃ
                         ko codaye paraloke sahassaṃ.
     [887] Tato nikkhantamattantaṃ    asipattanirayā 4- dumā 5-
               sampatitaṃ vetaraṇiṃ          ko taṃ yāceyya taṃ dhanaṃ.
     [888] |888.1| Kharā khārodakā tattā   duggā vetaraṇī nadī
                             ayopokkharasañchannā  tikkhapattehi sandati.
@Footnote: 1 Ma. sudaḍḍhagattaṃ .  2 Ma. kaṇṭakanicitā .  3 Ma. vidaḍḍhakāyaṃ .  4 Ma. asipattācitā.
@5 Sī. Yu. dukhā.
           |888.2|  Tattha sañchinnagattantaṃ   vuyhantaṃ ruhiramakkhitaṃ
                           vetaraññe anālambe   ko taṃ yāceyya taṃ dhanaṃ.
     [889] |889.1| Vedhāmi rukkho viya chijjamāno
                                 disaṃ na jānāmi pamuḷhasañño
                                 bhayānutappāmi mahāva 1- me bhayā
                                 sutvāna gāthā 2- tava bhāsitā ise.
                   |889.2| Āditte vārimajjhaṃ va   dīpaṃvogherivaṇṇave 3-
                                 andhakāreva pajjoto     tvannosi saraṇaṃ ise.
                   |889.3| Atthañca dhammañca anusāsa maṃ ise
                                 atītamaddhā aparādhitaṃ mayā
                                 ācikkha me nārada suddhimaggaṃ
                                 yathā ahaṃ no nirayaṃ pateyyaṃ.
     [890] |890.1| Yathā ahu dhataraṭṭho            vessāmitto ca aṭṭhako
              yamadatti 4- usinnaro(sivirājā 5-)  paricārikā 6- samaṇabrāhmaṇānaṃ
     |890.2| ete caññe ca rājāno    ye saggavisayaṃ 7- gatā.
                   Adhammaṃ parivajjetvā          dhammañcara mahīpati
     |890.3| annahatthā ca te byamhe  ghosayantu pure tava.
                   Ko chāto ko ca tasito        ko mālaṃ ko vilepanaṃ
                   nānārattānaṃ vatthānaṃ      ko naggo paridahissati.
@Footnote: 1 Ma. mahā ca .    2 Ma. kathā .   3 Ma. dīpaṃvoghe mahaṇṇave .   4 Sī. yamataggi.
@Ma. yāmataggi .    5 Ma. usindaro cāpi sivī ca rājā .   6 Ma. paricārakā.
@7 Sī. Yu. sakkavisayaṃ.
             |890.4| Ko panthe chattamādeti 1-   pādukā ca mudū subhā
                           iti sāyañca pāto ca     ghosayantu pure tava.
             |890.5| Jiṇṇaṃ posaṃ gavassañca    māssu yuñja yathā pure
                           parihārañca dajjāsi       adhikārakato balī.
     [891] |891.1| Kāyo te rathasaññāto  manosārathiko lahu
                            avihiṃsāsāritakkho         saṃvibhāgapaṭicchado.
              |891.2| Pādasaññamanemiyo     hatthasaññamapakkharo
                           kucchisaññamanabbhanto  vācāsaññamakūjano.
              |891.3| Saccavākyasamattaṅgo    apesuññasusaññato
                            girāsakhilanelaṅgo         mitabhāṇisilesito.
             |891.4| Saddhālobhasusaṅkhāro      nivātañjalikubbaro
                           athaddhatānatīsāko        sīlasaṃvaranaddhano.
              |891.5| Akkodhanamanugghāṭī      dhammapaṇḍarachattako
                         bāhusaccamupālambo 2-  ṭhiticittamupādhiyo.
             |891.6| Kālaññutācittasāro    vesārajjatidaṇḍako
                           nivātavuttiyottaṅgo 3- anatimānayugo lahu.
            |891.7| Alīnacittasanthāro          vuḍḍhisevirajohato 4-
                          sati patodo dhīrassa          dhiti yogo ca rasmiyo.
            |891.8| Mano dantaṃ pathaṃ neti        samadantehi vājibhi 5-
@Footnote: 1 Ma. chattamāneti .   2 Ma. ...mapālambo .   3 Ma. ...yottako .   4 vuḍḍhisevī
@rajohatotipi .     5 vāhibhītipi pāṭho.
                        Icchā lobho ca kummaggo   ujumaggo ca saññamo.
           |891.9| Rūpe sadde rase gandhe       vāhanassa padhāvato
                         paññā ākoṭanī rāja     tattha attāva sārathi.
          |891.10| Sace etena yānena        samacariyā daḷhā dhiti
                           sabbakāmaduho rāja       na jātu nirayaṃ vajeti.
     [892] |892.1| Alāto devadattosi      sunāmo āsi bhaddaji
                            vijayo sārīputtosi        moggallānosi vījako.
             |892.2| Sunakkhatto licchaviputto  guṇo āsi acelako
                           ānando sā rucā āsi  yā rājānaṃ pasādayi.
             |892.3| Uruvelakassapo rājā      pāpadiṭṭhi tadā ahu
                           mahābrahmā bodhisatto evaṃ dhāretha jātakanti.
                 Mahānāradakassapajātakaṃ aṭṭhamaṃ.
                         -------------



             The Pali Tipitaka in Roman Character Volume 28 page 292-315. https://84000.org/tipitaka/read/roman_item.php?book=28&item=834&items=59              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=28&item=834&items=59&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=28&item=834&items=59              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=834&items=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=834              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]