ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
             Suttantapiṭake khuddakanikāyassa mahāniddeso
                        --------------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Aṭṭhakavaggiko
                   paṭhamo kāmasuttaniddeso
     [1] Kāmaṃ kāmayamānassa        tassa ce taṃ samijjhati
            addhā pītimano hoti       laddhā macco yadicchati.
     [2]   Kāmaṃ   kāmayamānassāti  kāmāti  uddānato  dve  kāmā
vatthukāmā ca kilesakāmā ca.
     {2.1}  Katame  vatthukāmā  .  manāpikā  rūpā  manāpikā saddā
manāpikā   gandhā   manāpikā   rasā   manāpikā   phoṭṭhabbā  attharaṇā
pāpuraṇā   1-   dāsīdāsā   ajeḷakā   kukkuṭasūkarā  hatthigavāssavaḷavā
khettaṃ     vatthu    hiraññaṃ    suvaṇṇaṃ    gāmanigamarājadhāniyo    raṭṭhañca
janapado   ca   koso   2-   ca   koṭṭhāgārañca   yaṅkiñci  rajanīyavatthu
vatthukāmā   .   apica   atītā   kāmā  anāgatā  kāmā  paccuppannā
kāmā   ajjhattā   kāmā   bahiddhā   kāmā   ajjhattabahiddhā   kāmā
hīnā   kāmā   majjhimā   kāmā   paṇītā   kāmā   āpāyikā  kāmā
mānusikā    kāmā    dibbā   kāmā   paccupaṭṭhitā   kāmā   nimmitā
kāmā   paranimmitā   kāmā   pariggahitā   kāmā   apariggahitā  kāmā
@Footnote: 1 Ma. pāvuraṇā .  2 Ma. koṭṭho.
Mamāyitā   kāmā   amamāyitā   kāmā   sabbepi   kāmāvacarā  dhammā
sabbepi   rūpāvacarā  dhammā  sabbepi  arūpāvacarā  dhammā  taṇhāvatthukā
taṇhārammaṇā   kāmanīyaṭṭhena   rajanīyaṭṭhena   madanīyaṭṭhena   kāmā  ime
vuccanti vatthukāmā.
     {2.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo   saṅkappo   kāmo   rāgo   kāmo  saṅkapparāgo  kāmo  yo
kāmesu   kāmacchando   kāmarāgo   kāmanandi   kāmataṇhā  kāmasneho
kāmapariḷāho     kāmamucchā    kāmajjhosānaṃ    kāmogho    kāmayogo
kāmupādānaṃ kāmacchandanīvaraṇaṃ
         addasaṃ kāma te mūlaṃ          saṅkappā kāma jāyasi
         na taṃ saṅkappayissāmi        evaṃ kāma na hehisi 1-.
Ime   vuccanti   kilesakāmā   .   kāmaṃ   kāmayamānassāti  kāmaṃ  2-
kāmayamānassa       icchamānassa       sādiyamānassa      patthayamānassa
pihayamānassa abhijappamānassāti kāmaṃ kāmayamānassa.
     [3]   Tassa  ce  taṃ  samijjhatīti  tassa  ceti  tassa  khattiyassa  vā
brāhmaṇassa    vā   vessassa   vā   suddassa   vā   gahaṭṭhassa   vā
pabbajitassa   vā   devassa   vā   manussassa  vā  .  tanti  vatthukāmā
vuccanti    manāpikā    rūpā    manāpikā   saddā   manāpikā   gandhā
manāpikā    rasā    manāpikā    phoṭṭhabbā    .   samijjhatīti   ijjhati
samijjhati labhati paṭilabhati adhigacchati vindatīti tassa ce taṃ samijjhati.
@Footnote: 1 Ma. Yu. na hohisīti .  2 Ma. ayaṃ pāṭho natthi.
     [4]   Addhā   pītimano   hotīti  addhāti  ekaṃsavacanaṃ  nissaṃsayavacanaṃ
nikkaṅkhavacanaṃ    advejjhavacanaṃ   adveḷhakavacanaṃ   niyogavacanaṃ   apaṇṇakavacanaṃ
avatthāpanavacanametaṃ   addhāti   .   pītīti   yā   pañcakāmaguṇapaṭisaññuttā
pīti  pāmujjaṃ  āmodanā  pamodanā  hāso pahāso vitti tuṭṭhi odagyaṃ 1-
attamanatā  [2]-  abhipūraṇatā  3-  cittassa  .  manoti  yaṃ  cittaṃ  mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho    tajjā    manoviññāṇadhātu   ayaṃ   vuccati   mano  .
Ayaṃ  mano  imāya  pītiyā  sahagato  hoti  sahajāto  saṃsaṭṭho  sampayutto
ekuppādo    ekanirodho   ekavatthuko   ekārammaṇo   .   pītimano
hotīti   4-   tuṭṭhamano   haṭṭhamano   pahaṭṭhamano   attamano  udaggamano
samuditamano 5- hotīti addhā pītimano hoti.
     [5]   Laddhā   macco   yadicchatīti   laddhāti  laddhā  6-  labhitvā
paṭilabhitvā   adhigantvā   vinditvā   .  maccoti  satto  naro  mānavo
poso  puggalo  jīvo  jātu  7-  jantu  indagu 8- manujo. Yadicchatīti yaṃ
icchati  yaṃ  sādiyati  yaṃ  pattheti  yaṃ  piheti  yaṃ  abhijappati  rūpaṃ vā saddaṃ
vā   gandhaṃ  vā  rasaṃ  vā  phoṭṭhabbaṃ  vāti  laddhā  macco  yadicchati .
Tenāha bhagavā
         kāmaṃ kāmayamānassa        tassa ce taṃ samijjhati
         addhā pītimano hoti        laddhā macco yadicchatīti.
@Footnote: 1 Ma. Yu. odagayaṃ. 2 Yu. cittassa. 3 Ma. abhipharaṇatā. 4 Ma. Yu.
@itisaddo na dissati. 5 Ma. Yu. muditamano pamoditamano. 6 Ma. ayaṃ pāṭho
@natthi. 7 Ma. jāgū. Yu. jagū. 8 hindagūtipi pāṭho.
     [6] Tassa ce kāmayamānassa 1-   chandajātassa jantuno
         te kāmā parihāyanti             sallaviddhova ruppati.
     [7]  Tassa  ce  kāmayamānassāti  tassa  ceti  tassa  khattiyassa vā
brāhmaṇassa  vā  vessassa  vā  suddassa  vā  gahaṭṭhassa  vā pabbajitassa
vā   devassa   vā   manussassa  vā  .  kāmayamānassāti  kāmayamānassa
icchamānassa       sādiyamānassa       patthayamānassa       pihayamānassa
abhijappamānassa    .    athavā   kāmataṇhāya   yāyati   niyyati   vuyhati
saṃhariyati   .  yathā  hatthiyānena  vā  assayānena  vā  goyānena  vā
ajayānena  vā  meṇḍakayānena  vā  oṭṭhayānena  vā  kharayānena  vā
yāyati    niyyati    vuyhati   saṃhariyati   evameva   kāmataṇhāya   yāyati
niyyati vuyhati saṃhariyatīti tassa ce kāmayamānassa.
     [8]   Chandajātassa   jantunoti  chandoti  yo  kāmesu  kāmacchando
kāmarāgo   kāmanandi  kāmataṇhā  kāmasneho  kāmapariḷāho  kāmamucchā
kāmajjhosānaṃ    kāmogho    kāmayogo   kāmupādānaṃ   kāmacchandanīvaraṇaṃ
tassa   so  kāmacchando  jāto  hoti  sañjāto  nibbatto  abhinibbatto
pātubhūto   .   jantunoti  sattassa  narassa  mānavassa  posassa  puggalassa
jīvassa jātussa jantussa indagussa manujassāti chandajātassa jantuno.
     [9]   Te   kāmā   parihāyanatīti   te   vā  kāmā  parihāyanti
@Footnote: 1 Yu. kāmayānassa.
So vā kāmehi parihāyati.
    Kathaṃ  te  kāmā parihāyanti. Tassa tiṭṭhantasseva te bhoge rājāno
vā  haranti  corā  vā  haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā
dāyādā  haranti  nihitaṃ  vā  nādhigacchati  1-  duppayuttā  vā  kammantā
bhijjanti  2-  kule  vā  kulajjhāpako  3- uppajjati yo te bhoge vikirati
vidhameti   viddhaṃseti   aniccatāyeva   aṭṭhamī  evaṃ  te  kāmā  hāyanti
parihāyanti pariddhaṃsenti pariccajanti 4- antaradhāyanti vippalujjanti.
     {9.1}  Kathaṃ  so  kāmehi  parihāyati. Tiṭṭhanteva te bhogā so
cavati   marati   antaradhāyati   vippalujjati   evaṃ   so   kāmehi  hāyati
parihāyati pariddhaṃseti pariccajati antaradhāyati vippalujjati.
         Corā haranti rājāno        aggi ḍahati nassati
         atho antena jahati            sarīraṃ sapariggahaṃ
         etadaññāya medhāvī        bhuñjetha ca dadetha ca
                 datvā ca bhutvā ca yathānubhāvaṃ
                 anindito saggamupeti ṭhānanti.
    Te kāmā parihāyanti.
     [10]  Sallaviddhova  ruppatīti  yathā  ayomayena  vā  sallena viddho
aṭṭhimayena    vā   sallena   dantamayena   vā   sallena   visāṇamayena
@Footnote: 1 Yu. nihitaṭṭhānā vā vigacchati. 2 Yu. bhañjanti. 3 kulaṅgārotipi pāṭho.
@4 Ma. Yu. paripatanti.
Vā   sallena  kaṭṭhamayena  vā  sallena  viddho  ruppati  kuppati  ghaṭṭiyati
pīḷiyati    byādhito    domanassito    hoti    evameva    vatthukāmānaṃ
vipariṇāmaññathābhāvā      uppajjanti     sokaparidevadukkhadomanassupāyāsā
so  kāmasallena  1-  viddho  ruppati  kuppati  ghaṭṭiyati  pīḷiyati  byādhito
domanassito hotīti sallaviddhova ruppati. Tenāha bhagavā
         tassa ce kāmayamānassa     chandajātassa jantuno
         te kāmā parihāyanti        sallaviddhova ruppatīti.
     [11] Yo kāme parivajjeti       sappasseva padā siro
         somaṃ visattikaṃ loke           sato samativattati.
     [12]  Yo kāme parivajjetīti yoti yo yādiso yathāyutto yathāvihito
yathāpakāro   yaṇṭhānappatto  yaṃdhammasamannāgato  khattiyo  vā  brāhmaṇo
vā  vesso  vā  suddo vā gahaṭṭho vā pabbajito vā devo vā manusso
vā  .  kāme  parivajjetīti  kāmāti  uddānato  dve kāmā vatthukāmā
ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā .pe. Ime vuccanti
kilesakāmā  .  kāme  parivajjetīti  dvīhi  kāraṇehi  kāme  parivajjeti
vikkhambhanato vā samucchedato vā.
     {12.1}  Kathaṃ  vikkhambhanato  kāme  parivajjeti . Aṭṭhikaṅkalūpamā
kāmā   appassādaṭṭhenāti   passanto   vikkhambhanato  kāme  parivajjeti
@Footnote: 1 Ma. Yu. kāmasallena ca sokasallena ca.
Maṃsapesūpamā    kāmā    bahusādhāraṇaṭṭhenāti    passanto   vikkhambhanato
kāme    parivajjeti   tiṇukkūpamā   kāmā   anudahanaṭṭhenāti   passanto
vikkhambhanato  kāme  parivajjeti aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenāti
passanto    vikkhambhanato    kāme    parivajjeti    supinakūpamā   kāmā
ittarapaccupaṭṭhānaṭṭhenāti   passanto   vikkhambhanato   kāme   parivajjeti
yācitakūpamā   kāmā   tāvakālikaṭṭhenāti  passanto  vikkhambhanato  kāme
parivajjeti   rukkhaphalūpamā   kāmā   sambhañjanaparibhañjanaṭṭhenāti   passanto
vikkhambhanato  kāme  parivajjeti  asisūnūpamā  kāmā  adhikantanaṭṭhenāti 1-
passanto    vikkhambhanato    kāme    parivajjeti   sattisūlūpamā   kāmā
vinivijjhanaṭṭhenāti     passanto     vikkhambhanato    kāme    parivajjeti
sappasirūpamā     kāmā    sappaṭibhayaṭṭhenāti    passanto    vikkhambhanato
kāme   parivajjeti   aggikkhandhūpamā   kāmā   mahaggitāpanaṭṭhenāti  2-
passanto vikkhambhanato kāme parivajjeti.
     {12.2}  Buddhānussatiṃ  bhāventopi  vikkhambhanato kāme parivajjeti
dhammānussatiṃ    bhāventopi    saṅghānussatiṃ    bhāventopi    sīlānussatiṃ
bhāventopi    cāgānussatiṃ    bhāventopi   devatānussatiṃ   bhāventopi
ānāpānassatiṃ    bhāventopi   maraṇānussatiṃ   bhāventopi   kāyagatāsatiṃ
bhāventopi        upasamānussatiṃ       bhāventopi       vikkhambhanato
kāme    parivajjeti    .    paṭhamaṃ   jhānaṃ   bhāventopi   vikkhambhanato
@Footnote: 1 Po. Ma. Yu. adhikuṭṭanaṭṭhenāti .  2 Ma. Yu. mahābhitāpanaṭṭhenāti.
Kāme   parivajjeti   dutiyaṃ  jhānaṃ  bhāventopi  tatiyaṃ  jhānaṃ  bhāventopi
catutthaṃ    jhānaṃ   bhāventopi   ākāsānañcāyatanasamāpattiṃ   bhāventopi
viññāṇañcāyatanasamāpattiṃ       bhāventopi      ākiñcaññāyatanasamāpattiṃ
bhāventopi         nevasaññānāsaññāyatanasamāpattiṃ        bhāventopi
vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti.
     {12.3}  Kathaṃ  samucchedato  kāme  parivajjeti . Sotāpattimaggaṃ
bhāventopi  apāyagamanīye  kāme  samucchedato  parivajjeti sakadāgāmimaggaṃ
bhāventopi   oḷārike   kāme  samucchedato  parivajjeti  anāgāmimaggaṃ
bhāventopi   aṇusahagate   kāme   samucchedato  parivajjeti  arahattamaggaṃ
bhāventopi  sabbena  sabbaṃ  sabbathā  sabbaṃ  asesaṃ  nissesaṃ  samucchedato
kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti yo kāme parivajjeti.
     [13]  Sappasseva  padā  siroti  sappo  vuccati  ahi . Kenatthena
sappo  .  saṃsappanto  gacchatīti  sappo  .  bhujanto  gacchatīti  bhujago .
Urena   gacchatīti   urago   .   pannasiro  gacchatīti  pannago  .  sirena
supatīti   sirisapo   .   vile  sayatīti  vilāsayo  1-  .  guhāyaṃ  setīti
guhāsayo   .   dāḍhā   tassa   āvudhoti   dāḍhāvudho   .  visaṃ  tassa
ghoranti   ghoraviso   .   jivhā   tassa   duvidhāti   dujivhā  .  dvīhi
@Footnote: 1 vilasayotipi pāṭho.
Jivhāhi   rasaṃ   sāyatīti   dirasaññū   1-   .  yathā  puriso  jīvitukāmo
amaritukāmo    sukhakāmo    dukkhapaṭikūlo   pādena   sappasiraṃ   vajjeyya
vivajjeyya   parivajjeyya  abhinivajjeyya  evameva  sukhakāmo  dukkhapaṭikūlo
kāme     vajjeyya     vivajjeyya     parivajjeyya    abhinivajjeyyāti
sappasseva padā siro.
     [14]  Somaṃ  visattikaṃ  loke  sato  samativattatīti  soti  yo kāme
parivajjeti  .  visattikā  vuccati  taṇhā  yo  rāgo  sārāgo  anunayo
anurodho  nandi  nandirāgo  cittassa  sārāgo  icchā  mucchā ajjhosānaṃ
gedho  paligedho  saṅgo  2-  paṅko  ejā māyā janikā sañjananī sibbinī
jālinī   saritā   visattikā   suttaṃ   visaṭā  āyūhanī  3-  dutiyā  paṇidhi
bhavanetti  vanaṃ  vanatho  santhavo sneho apekkhā paṭibandhā āsā āsiṃsanā
āsiṃsitattaṃ    rūpāsā    saddāsā   gandhāsā   rasāsā   phoṭṭhabbāsā
lābhāsā   dhanāsā   puttāsā   jīvitāsā   jappā   pajappā  abhijappā
jappā   4-  jappanā  jappitattaṃ  loluppā  loluppāyanā  loluppāyitattaṃ
pucchañcikatā    5-    sādhukamyatā    adhammarāgo   visamalobho   nikanti
nikāmanā    patthanā    pihanā    sampatthanā    kāmataṇhā    bhavataṇhā
vibhavataṇhā      rūpataṇhā     arūpataṇhā     nirodhataṇhā     rūpataṇhā
saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā
@Footnote: 1 Po. Ma. Yu. dvirasaññū. 2 sattotipi pāṭho. 3 Ma. āyūhinī. 4 Ma. Yu.
@ayaṃ pāṭho natthi. 5 Ma. Yu. mucchañcikatā.
Ogho   yogo   gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ   chadanaṃ   bandhanaṃ
upakkileso  anusayo  pariyuṭṭhānaṃ  latā  vevicchaṃ  dukkhamūlaṃ  dukkhanidānaṃ 1-
dukkhappabhavo   mārapāso   mārabaḷisaṃ   māravisayo   taṇhānadī  taṇhājālaṃ
taṇhāgaddalaṃ 2- taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.
     {14.1}  Visattikāti  kenatthena  visattikā. Visatāti visattikā.
Visālāti   visattikā  .  visaṭāti  visattikā  .  visakkatīti  visattikā .
Visaṃharatīti  visattikā  .  visaṃvādikāti  visattikā  .  visamūlāti visattikā.
Visaphalāti   visattikā  .  visaparibhogāti  visattikā  .  visālā  vā  pana
sā  rūpe  taṇhā  sadde  gandhe  rase  phoṭṭhabbe  kule gaṇe āvāse
lābhe  yase  pasaṃsāya  sukhe  cīvare  piṇḍapāte  senāsane gilānapaccaya-
bhesajjaparikkhāre    kāmadhātuyā   rūpadhātuyā   arūpadhātuyā   kāmabhave
rūpabhave    arūpabhave   saññābhave   asaññābhave   nevasaññānāsaññābhave
ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne
diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.
     {14.2}  Loketi  apāyaloke  manussaloke devaloke khandhaloke
dhātuloke āyatanaloke.
     {14.3} Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ
@Footnote: 1 dukkhanidhānantipi pāṭho .  2 Ma. Yu. taṇhāgaddūlaṃ.
Bhāvento   sato   vedanāsu   citte  dhammesu  dhammānupassanāsatipaṭṭhānaṃ
bhāvento sato.
     {14.4}  Aparehipi  catūhi  kāraṇehi  sato  asatiparivajjanāya sato
satikaraṇīyānaṃ   1-   dhammānaṃ  katattā  sato  satipaṭipakkhānaṃ  2-  dhammānaṃ
hatattā sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato.
     {14.5}  Aparehipi catūhi kāraṇehi sato satiyā samannāgatattā sato
satiyā  vasitattā  sato  satiyā  pāguññatāya sato satiyā apaccorohaṇatāya
sato.
     {14.6}  Aparehipi  catūhi  kāraṇehi  sato satattā sato santattā
sato   samitattā  sato  santadhammasamannāgatattā  sato  .  buddhānussatiyā
sato   dhammānussatiyā   sato  saṅghānussatiyā  sato  sīlānussatiyā  sato
cāgānussatiyā    sato    devatānussatiyā    sato    ānāpānassatiyā
sato   maraṇānussatiyā   sato   kāyagatāsatiyā   sato   upasamānussatiyā
sato  .  yā  sati  anussati  paṭissati  sati  saraṇatā dhāraṇatā apilāpanatā
assammussanatā    sati   satindriyaṃ   satibalaṃ   sammāsati   satisambojjhaṅgo
ekāyanamaggo  ayaṃ  vuccati  sati  .  imāya satiyā upeto hoti samupeto
upagato samupagato upapanno samupapanno samannāgato so vuccati sato.
     {14.7}  Somaṃ  visattikaṃ  loke  sato samativattatīti yā 4- loke
visattikā  imaṃ  loke  visattikaṃ  sato  tarati  uttarati  patarati  samatikkamati
vītivattatīti somaṃ visattikaṃ loke sato samativattati. Tenāha bhagavā
@Footnote: 1 Po. Yu. satikaraṇīyānañca. 2 Ma. satiparipandhānaṃ. 3 Ma. asammuṭṭhattā.
@4 Ma. loke vā sā visattikā loke vā taṃ visattikaṃ ....
         Yo kāme parivajjeti             sappasseva padā siro
         somaṃ visattikaṃ loke              sato samativattatīti.
     [15] Khettaṃ vatthuṃ hiraññaṃ vā     gavāssaṃ dāsaporisaṃ
         thiyo bandhū puthū kāme            yo naro anugijjhati.
     [16]  Khettaṃ  vatthuṃ  hiraññaṃ  vāti  khettanti sālikkhettaṃ vīhikkhettaṃ
muggakkhettaṃ   māsakkhettaṃ   yavakkhettaṃ   godhūmakkhettaṃ   tilakkhettaṃ  .
Vatthunti    gharavatthu    koṭṭhavatthu   purevatthu   pacchāvatthu   ārāmavatthu
vihāravatthu   .   hiraññanti   hiraññaṃ   vuccati   kahāpaṇoti  khettaṃ  vatthuṃ
hiraññaṃ vā.
     [17]  Gavāssaṃ  dāsaporisanti  gavanti gāvo 1- vuccanti. Assāti
pasukādayo  vuccanti  .  dāsāti  cattāro  dāsā  antojātako  dāso
dhanakkītako dāso sāmaṃ vā dāsaviyaṃ 2- upeti akāmako 3- vā dāsaviyaṃ 4-
upeti.
                 Āmāya dāsāpi bhavanti heke
                 dhanena kītāpi bhavanti dāsā
                 sāmañca eke upayanti dāsaṃ 5-
                 bhayāpanuṇṇāpi bhavanti dāsā 6-.
Porisanti tayo purisā bhajakā kammakarā upajīvinoti gavāssaṃ dāsaporisaṃ.
     [18]  Thiyo  bandhū  puthū  kāmeti  thiyoti  itthīpariggaho  vuccati .
@Footnote: 1 Ma. gavā. 2 Ma. dāsabyaṃ. 3 Po. karamako. 4 Ma. Yu. dāsavisayaṃ.
@5 Ma. dāsayaṃ. 6 Ma. dāsāti.
Bandhūti    cattāro    bandhū    ñātibandhavāpi    bandhu    gottabandhavāpi
bandhu   mantabandhavāpi   bandhu   sippabandhavāpi   bandhu   .   puthū  kāmeti
bahū   kāme  .  ete  puthū  kāmā  manāpikā  rūpā  .pe.  manāpikā
phoṭṭhabbāti thiyo bandhū puthū kāme.
     [19]   Yo   naro   anugijjhatīti  yoti  yo  yādiso  yathāyutto
yathāvihito      yathāpakāro      yaṇṭhānappatto      yaṃdhammasamannāgato
khattiyo   vā  brāhmaṇo  vā  vesso  vā  suddo  vā  gahaṭṭho  vā
pabbajito  vā  devo  vā  manusso  vā  .  naroti satto naro mānavo
poso   puggalo   jīvo   jātu   jantu   indagū  manujo  .  anugijjhatīti
kilesakāmena      vatthukāmesu      gijjhati     anugijjhati     paligijjhati
palibajjhatīti yo naro anugijjhati. Tenāha bhagavā
         khettaṃ vatthuṃ hiraññaṃ vā       gavāssaṃ dāsaporisaṃ
         thiyo bandhū puthū kāme          yo naro anugijjhatīti.
     [20] Abalā naṃ balīyanti         maddante naṃ parissayā
         tato naṃ dukkhamanveti           nāvaṃ bhinnamivodakaṃ.
     [21]   Abalā   naṃ  balīyantīti  abalāti  abalā  kilesā  dubbalā
appabalā  appathāmakā  hīnā  nihīnā  parihīnā  omakā  lāmakā  jatukkā
parittā   .   te   kilesā   taṃ   puggalaṃ  sahanti  parisahanti  abhibhavanti
ajjhottharanti     pariyādiyanti     maddantīti    evampi    abalā    naṃ
balīyanti    .   athavā   abalaṃ   puggalaṃ   dubbalaṃ   appabalaṃ   appathāmakaṃ
Hīnaṃ  nihīnaṃ  parihīnaṃ  omakaṃ  lāmakaṃ  jatukkaṃ  parittaṃ  yassa  natthi  saddhābalaṃ
viriyabalaṃ     satibalaṃ     samādhibalaṃ    paññābalaṃ    hirībalaṃ    ottappabalaṃ
te   kilesā   taṃ   puggalaṃ   sahanti  parisahanti  abhibhavanti  ajjhottharanti
pariyādiyanti maddantīti evampi abalā naṃ balīyanti.
     [22]  Maddante  naṃ  parissayāti  parissayāti  1-  dve  parissayā
pākaṭaparissayā ca paṭicchannaparissayā ca.
     {22.1}  Katame  pākaṭaparissayā . Sīhā byagghā dīpi acchataracchā
kokā  gomahisā  hatthī  ahi  vicchikā  satapadī  corā  vā  assu māṇavā
katakammā   vā   akatakammā   vā   cakkhurogo   sotarogo  ghānarogo
jivhārogo   kāyarogo   sīsarogo   kaṇṇarogo   mukharogo  dantarogo
kāso  sāso  pināso  ḍaho  2-  jaro  kucchirogo  mucchā  pakkhandikā
sulā   visūcikā   kuṭṭhaṃ   gaṇḍo  kilāso  soso  apamāro  daddu  kaṇḍu
kacchu  rakhasā  vitacchikā  lohitaṃ  pittaṃ  madhumeho  aṃsā  piḷakā  bhagandalā
pittasamuṭṭhānā   ābādhā   semhasamuṭṭhānā   ābādhā   vātasamuṭṭhānā
ābādhā  sannipātikā  ābādhā  utupariṇāmajā  ābādhā  visamaparihārajā
ābādhā   opakkamikā   ābādhā   kammavipākajā  ābādhā  sītaṃ  uṇhaṃ
jighacchā   pipāsā   uccāro   passāvo   ḍaṃsamakasavātātapasiriṃsapasamphassā
iti vā ime vuccanti pākaṭaparissayā.
     {22.2} Katame paṭicchannaparissayā. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ
@Footnote: 1 Po. Ma. Yu. ime pāṭhā natthi. 2 Ma. sabbatka ḍāhoti dissati.
Kāmacchandanīvaraṇaṃ    byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ   uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ  rāgo  doso  moho  kodho  upanāho  makkho  paḷāso
issā  macchariyaṃ  māyā  sāṭheyyaṃ  thambho  sārambho māno atimāno mado
pamādo  sabbe  kilesā  sabbe  duccaritā  sabbe darathā sabbe pariḷāhā
sabbe santāpā sabbākusalābhisaṅkhārā ime vuccanti paṭicchannaparissayā.
     {22.3}  Parissayāti kenatthena parissayā. Parisahantīti parissayā.
Parihānāya saṃvattantīti parissayā. Tatrāsayāti parissayā.
     {22.4}  Kathaṃ parisahantīti parissayā. Te parissayā taṃ puggalaṃ sahanti
parisahanti   abhibhavanti   ajjhottharanti   pariyādiyanti   maddanti   .  evaṃ
parisahantīti parissayā.
     {22.5}  Kathaṃ  parihānāya  saṃvattantīti  parissayā . Te parissayā
kusalānaṃ   dhammānaṃ   parihānāya   antarāyāya   saṃvattanti   .   katamesaṃ
kusalānaṃ   dhammānaṃ  .  sammāpaṭipadāya  anulomapaṭipadāya  apaccanīkapaṭipadāya
anvatthapaṭipadāya      dhammānudhammapaṭipadāya     sīlesu     paripūrikāritāya
indriyesu    guttadvāratāya   bhojane   mattaññutāya   jāgariyānuyogassa
satisampajaññassa       catunnaṃ       satipaṭṭhānānaṃ       bhāvanānuyogassa
catunnaṃ     sammappadhānānaṃ    bhāvanānuyogassa    catunnaṃ    iddhippādānaṃ
bhāvanānuyogassa       pañcannaṃ       indriyānaṃ       bhāvanānuyogassa
pañcannaṃ      balānaṃ      bhāvanānuyogassa     sattannaṃ     bojjhaṅgānaṃ
Bhāvanānuyogassa    ariyassa    aṭṭhaṅgikassa    maggassa   bhāvanānuyogassa
imesaṃ   kusalānaṃ   dhammānaṃ  parihānāya  antarāyāya  saṃvattanti  .  evaṃ
parihānāya saṃvattantīti parissayā.
     {22.6}  Kathaṃ  tatrāsayāti  parissayā. Tatthete pāpakā akusalā
dhammā  uppajjanti  attabhāvasannissayā  .  yathā  bile  bilāsayā  pāṇā
sayanti  dake  dakāsayā  pāṇā  sayanti vane vanāsayā pāṇā sayanti rukkhe
rukkhāsayā  pāṇā  sayanti  evameva  tatthete  pāpakā  akusalā  dhammā
uppajjanti attabhāvasannissayāti evampi tatrāsayāti parissayā.
     {22.7} Vuttaṃ hetaṃ bhagavatā sāntevāsiko bhikkhave bhikkhu sācariyako
dukkhaṃ  na  phāsu  viharati  kathañca  bhikkhave  bhikkhu  sāntevāsiko sācariyako
dukkhaṃ na phāsu viharati idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti [1]-
pāpakā   akusalā   dhammā   sarasaṅkappā   saññojanīyā   tyassa  anto
vasanti  anvāssavanti  pāpakā  akusalā  dhammāti  tasmā  sāntevāsikoti
vuccati   te   naṃ   samudācaranti  2-  pāpakā  akusalā  dhammāti  tasmā
sācariyakoti  vuccati  puna  caparaṃ  bhikkhave  bhikkhuno  sotena  saddaṃ  sutvā
ghānena   gandhaṃ   ghāyitvā   jivhāya  rasaṃ  sāyitvā  kāyena  phoṭṭhabbaṃ
phusitvā   manasā   dhammaṃ   viññāya  uppajjanti  [3]-  pāpakā  akusalā
dhammā   sarasaṅkappā   saññojanīyā  tyassa  anto  vasanti  anvāssavanti
@Footnote: 1-3 Ma. ye .  2 Ma. samudācaranti naṃ.
Pāpakā   akusalā   dhammāti   tasmā   sāntevāsikoti  vuccati  te  naṃ
samudācaranti   pāpakā   akusalā   dhammāti   tasmā  sācariyakoti  vuccati
evaṃ  kho  bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatīti.
Evampi tatrāsayāti parissayā.
     {22.8}   Vuttaṃ   hetaṃ  bhagavatā  tayome  bhikkhave  antarāmalā
antarāamittā     antarāsapattā     antarāvadhakā    antarāpaccatthikā
katame  tayo  lobho bhikkhave antarāmalo 1- antarāamitto antarāsapatto
antarāvadhako   antarāpaccatthiko   doso   bhikkhave   antarāmalo   2-
antarāamitto     antarāsapatto     antarāvadhako    antarāpaccatthiko
moho    bhikkhave   antarāmalo   3-   antarāamitto   antarāsapatto
antarāvadhako   antarāpaccatthiko  ime  kho  bhikkhave  tayo  antarāmalā
antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikāti.
         Anatthajanano lobho         lobho cittappakopano
         bhayamantarato jātaṃ           taṃ jano nāvabujjhati
         luddho atthaṃ na jānāti     luddho dhammaṃ na passati
         andhatamaṃ tadā hoti          yaṃ lobho sahate naraṃ
         anatthajanano doso          doso cittappakopano
         bhayamantarato jātaṃ            taṃ jano nāvabujjhati
         kuddho atthaṃ na jānāti     kuddho dhammaṃ na passati
@Footnote:1-2-3 Ma. Yu. antarāmalaṃ. sabbattha īdisameva.
         Andhatamaṃ tadā hoti          yaṃ kodho 1- sahate naraṃ
         anatthajanano moho          moho cittappakopano
         bhayamantarato jātaṃ            taṃ jano nāvabujjhati
         mūḷho atthaṃ na jānāti     mūḷho dhammaṃ na passati
         andhatamaṃ tadā hoti          yaṃ moho sahate naranti.
Evampi tatrāsayāti parissayā.
     {22.9}  Vuttaṃ  hetaṃ  bhagavatā  tayo kho mahārāja purisassa dhammā
ajjhattaṃ   uppajjamānā   uppajjanti   ahitāya   dukkhāya  aphāsuvihārāya
katame  tayo  lobho  kho  mahārāja  purisassa dhammo ajjhattaṃ uppajjamāno
uppajjati  ahitāya  dukkhāya  aphāsuvihārāya  doso  kho mahārāja purisassa
dhammo  ajjhattaṃ  uppajjamāno  uppajjati  ahitāya  dukkhāya aphāsuvihārāya
moho  kho  mahārāja  purisassa  dhammo  ajjhattaṃ  uppajjamāno  uppajjati
ahitāya  dukkhāya  aphāsuvihārāya  ime  kho mahārāja tayo purisassa dhammā
ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.
         Lobho doso ca moho ca     purisaṃ pāpacetasaṃ
         hiṃsanti attasambhūtā        tacasāraṃva samphalanti.
Evampi tatrāsayāti parissayā.
@Footnote: 1 Ma. doso.
     {22.10} Vuttaṃ hetaṃ bhagavatā
                     rāgo ca doso ca itonidānā
                     aratī rati lomahaṃso ito jāto
                     ito samuṭṭhāya manovitakkā
                     kumārakā dhaṅkamivossajjantīti.
Evampi tatrāsayāti parissayā.
     {22.11}  Maddante  naṃ  parissayāti te parissayā taṃ puggalaṃ sahanti
parisahanti   abhibhavanti   ajjhottharanti   pariyādiyanti   maddantīti  maddante
naṃ parissayā.
     [23]  Tato  naṃ dukkhamanvetīti [1]- tato tato parissayato taṃ puggalaṃ
dukkhaṃ   anveti  anugacchati  anvāyikaṃ  hoti  jātidukkhaṃ  anveti  anugacchati
anvāyikaṃ  hoti  jarādukkhaṃ  anveti  anugacchati  anvāyikaṃ  hoti byādhidukkhaṃ
anveti   anugacchati   anvāyikaṃ   hoti   maraṇadukkhaṃ   anveti   anugacchati
anvāyikaṃ      hoti     sokaparidevadukkhadomanassupāyāsadukkhaṃ     anveti
anugacchati     anvāyikaṃ      hoti    nerayikadukkhaṃ    tiracchānayonikadukkhaṃ
pittivisayikadukkhaṃ    anveti    anugacchati   anvāyikaṃ   hoti   mānusakadukkhaṃ
gabbhokkantimūlakadukkhaṃ       gabbhe      ṭhitimūlakadukkhaṃ       gabbhavuṭṭhāna-
mūlakadukkhaṃ      jātassūpanibandhikadukkhaṃ     2-     jātassaparādheyyakadukkhaṃ
attūpakkamadukkhaṃ     parūpakkamadukkhaṃ     anveti     anugacchati    anvāyikaṃ
hoti   dukkhadukkhaṃ   anveti   anugacchati   anvāyikaṃ   hoti   saṅkhāradukkhaṃ
@Footnote: 1 Ma. Yu. tatoti .  2 Ma. jātassūpanibandhakaṃ dukkhaṃ.
Vipariṇāmadukkhaṃ  cakkhurogo  sotarogo  ghānarogo  jivhārogo  kāyarogo
sīsarogo  kaṇṇarogo  mukharogo  dantarogo  kāso  sāso  pināso ḍaho
jaro   kucchirogo  mucchā  pakkhandikā  sulā  1-  visūcikā  kuṭṭhaṃ  gaṇḍo
kilāso   soso  apamāro  daddu  kaṇḍu  kacchu  rakhasā  vitacchikā  lohitaṃ
pittaṃ   madhumeho   aṃsā   piḷakā   bhagandalā   pittasamuṭṭhānā  ābādhā
semhasamuṭṭhānā    ābādhā    vātasamuṭṭhānā   ābādhā   sannipātikā
ābādhā  utupariṇāmajā  ābādhā  visamaparihārajā  ābādhā  opakkamikā
ābādhā  kammavipākajā  ābādhā  sītaṃ  uṇhaṃ  jighacchā  pipāsā uccāro
passāvo         ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ        mātumaraṇadukkhaṃ
pitumaraṇadukkhaṃ       bhātumaraṇadukkhaṃ       bhaginīmaraṇadukkhaṃ      puttamaraṇadukkhaṃ
dhītumaraṇadukkhaṃ      ñātibyasanadukkhaṃ      bhogabyasanadukkhaṃ     rogabyasanadukkhaṃ
sīlabyasanadukkhaṃ   diṭṭhibyasanadukkhaṃ   anveti   anugacchati   anvāyikaṃ   hotīti
tato naṃ dukkhamanveti.
     [24]  Nāvaṃ  bhinnamivodakanti yathā bhinnaṃ nāvaṃ udakaṃ 2- anvāyikaṃ 3-
tato  tato  udakaṃ  anveti  anugacchati anvāyikaṃ hoti puratopi udakaṃ anveti
anugacchati  anvāyikaṃ  hoti  pacchatopi  heṭṭhatopi  passatopi  udakaṃ anveti
anugacchati  anvāyikaṃ  hoti  evameva  tato tato parissayato taṃ puggalaṃ dukkhaṃ
anveti  anugacchati  anvāyikaṃ  hoti  jātidukkhaṃ  anveti anugacchati anvāyikaṃ
hoti   .pe.   diṭṭhibyasanadukkhaṃ   anveti   anugacchati   anvāyikaṃ  hotīti
@Footnote: 1 Ma. Yu. sūlā.. 2 Ma. dakamesī tato tato .... 3 Yu. anvāyikanti pāṭhapadaṃ
@natthi.
Nāvaṃ bhinnamivodakaṃ. Tenāha bhagavā
         abalā naṃ balīyanti                maddante naṃ parissayā
         tato naṃ dukkhamanveti              nāvaṃ bhinnamivodakanti.
     [25] Tasmā jantu sadā sato      kāmāni parivajjaye
         te pahāya tare oghaṃ              nāvaṃ sitvāva pāragū.
     [26]  Tasmā  jantu  sadā  satoti  tasmāti tasmā taṃkāraṇā taṃhetu
tappaccayā   taṃnidānā   1-   etaṃ   ādīnavaṃ   sampassamāno  kāmesūti
tasmā   .  jantūti  satto  naro  mānavo  poso  puggalo  jīvo  jātu
jantu   indagū   manujo   .  sadāti  sadā  sabbadā  sabbakālaṃ  niccakālaṃ
dhuvakālaṃ   satataṃ   samitaṃ   abbokiṇṇaṃ   pokhānupokhaṃ   2-   udakummikajātaṃ
avīci  santati  sahitaṃ  phusitaṃ  3-  purebhattaṃ  pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ
pacchimayāmaṃ   kāḷe  juṇhe  vasse  hemante  gimhe  purime  vayokhandhe
majjhime   vayokhandhe   pacchime   vayokhandhe  .  satoti  catūhi  kāraṇehi
sato   kāye   kāyānupassanāsatipaṭṭhānaṃ   bhāvento   sato   vedanāsu
citte    dhammesu    dhammānupassanāsatipaṭṭhānaṃ    bhāvento   sato  .
Aparehipi  4-  catūhi  kāraṇehi  sato  .pe.  so  vuccati  satoti tasmā
jantu sadā sato.
     [27]   Kāmāni  parivajjayeti  kāmānīti  uddānato  dve  kāmā
vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti  vatthukāmā .pe.
@Footnote: 1 taṃnidānantipi pāṭho. 2 Ma. Yu. poṅkhānupoṅkhaṃ. 3 Ma. phassitaṃ. Po. Yu.
@phussitaṃ. ito paraṃ evaṃ ñātabbaṃ. 4 ma pisaddo natthi.
Ime   vuccanti   kilesakāmā  .  kāmāni  parivajjayeti  dvīhi  kāraṇehi
kāme  parivajjeyya  vikkhambhanato  vā  samucchedato vā. Kathaṃ vikkhambhanato
kāme   parivajjeyya   .   aṭṭhikaṅkalūpamā   kāmā   appassādaṭṭhenāti
passanto    vikkhambhanato    kāme   parivajjeyya   maṃsapesūpamā   kāmā
bahusādhāraṇaṭṭhenāti    passanto    vikkhambhanato    kāme   parivajjeyya
tiṇukkūpamā   kāmā   anudahanaṭṭhenāti   passanto   vikkhambhanato   kāme
parivajjeyya   .pe.   nevasaññānāsaññāyatanasamāpattiṃ   bhāventopi  1-
vikkhambhanato  kāme  parivajjeyya  .  evaṃ vikkhambhanato kāme parivajjeyya
.pe. Evaṃ samucchedato kāme parivajjeyyāti kāmāni parivajjaye.
     [28] Te pahāya tare oghanti teti vatthukāme parijānitvā kilesakāme
pahāya     pajahitvā     vinoditvā    byantīkaritvā    anabhāvaṅgamitvā
kāmacchandanīvaraṇaṃ     pahāya     pajahitvā    vinoditvā    byantīkaritvā
anabhāvaṅgamitvā     byāpādanīvaraṇaṃ     thīnamiddhanīvaraṇaṃ    uddhaccakukkucca-
nīvaraṇaṃ   vicikicchānīvaraṇaṃ   pahāya   pajahitvā   vinoditvā  byantīkaritvā
anabhāvaṅgamitvā  kāmoghaṃ  bhavoghaṃ  diṭṭhoghaṃ  avijjoghaṃ  tareyya  uttareyya
patareyya samatikkameyya vītivatteyyāti te pahāya tare oghaṃ.
     [29]   Nāvaṃ  sitvāva  pāragūti  yathā  garukaṃ  nāvaṃ  bhārikaṃ  udakaṃ
siñcitvā   2-   osiñcitvā   chaḍḍetvā  lahukāya  nāvāya  khippaṃ  lahuṃ
@Footnote: 1 Ma. pisaddo natthi .  2 Ma. Yu. sitvā.
Appakasireneva   pāraṃ   gaccheyya   evameva   vatthukāme   parijānitvā
kilesakāme  pahāya  pajahitvā  vinoditvā  byantīkaritvā  anabhāvaṅgamitvā
kāmacchandanīvaraṇaṃ       byāpādanīvaraṇaṃ      thīnamiddhanīvaraṇaṃ      uddhacca-
kukkuccanīvaraṇaṃ     vicikicchānīvaraṇaṃ     pahāya    pajahitvā    vinoditvā
byantīkaritvā    anabhāvaṅgamitvā    khippaṃ   lahuṃ   appakasireneva   pāraṃ
gaccheyya   .  pāraṃ  vuccati  amataṃ  nibbānaṃ  yo  so  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo    virāgo   nirodho   nibbānaṃ   pāraṃ
gaccheyya   pāraṃ   adhigaccheyya   pāraṃ   phuseyya  pāraṃ  sacchikareyya .
Pāragūti  yopi  pāraṃ  gantukāmo  sopi  pāragū  yopi  pāraṃ  gacchati sopi
pāragū yopi pāraṃ gato sopi pāragū.
     {29.1}   Vuttaṃ  hetaṃ  bhagavatā  tiṇṇo  pāragato  thale  tiṭṭhati
brāhmaṇoti  .  brāhmaṇoti  kho  bhikkhave  arahato  etaṃ  adhivacanaṃ  so
abhiññāpāragū       pariññāpāragū       pahānapāragū      bhāvanāpāragū
sacchikiriyāpāragū      samāpattipāragū      abhiññāpāragū     sabbadhammānaṃ
pariññāpāragū   sabbadukkhānaṃ   pahānapāragū   sabbakilesānaṃ   bhāvanāpāragū
catunnaṃ    ariyamaggānaṃ    sacchikiriyāpāragū    nirodhassa    samāpattipāragū
sabbasamāpattīnaṃ    so    vasippatto    pāramippatto   ariyasmiṃ   sīlasmiṃ
vasippatto      pāramippatto     ariyasmiṃ     samādhismiṃ     vasippatto
pāramippatto   ariyāya   paññāya   vasippatto   pāramippatto   ariyāya
vimuttiyā    so    pāragato    pārappatto    antagato   antappatto
Koṭigato    koṭippatto    pariyantagato    pariyantappatto   vosānagato
vosānappatto     tāṇagato    tāṇappatto    leṇagato    leṇappatto
saraṇagato     saraṇappatto     abhayagato     abhayappatto     accutagato
accutappatto    amatagato    amatappatto   nibbānagato   nibbānappatto
so     vuṭṭhavāso     ciṇṇacaraṇo    gataddho    gatadiso    gatakoṭiko
pālitabrahmacariyo     uttamadiṭṭhippatto     bhāvitamaggo     pahīnakileso
paṭividdhākuppo    sacchikatanirodho    dukkhaṃ    tassa   pariññātaṃ   samudayo
pahīno   maggo   bhāvito   nirodho   sacchikato   abhiññeyyaṃ   abhiññātaṃ
pariññeyyaṃ     pariññātaṃ     pahātabbaṃ    pahīnaṃ    bhāvetabbaṃ    bhāvitaṃ
sacchikātabbaṃ sacchikataṃ
     {29.2}    so   ukkhittapaligho   saṅkiṇṇaparikkho   abbūḷhesiko
niraggaḷo   ariyo   pannaddhajo   pannabhāro  visaññutto  pañcaṅgavippahīno
chaḷaṅgasamannāgato    ekārakkho    caturāpasseno    panuṇṇapaccekasacco
samavayasaṭṭhesano    anāvilasaṅkappo   passaddhakāyasaṅkhāro   suvimuttacitto
suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto
     {29.3}  so neva ācināti 1- na apacināti apacinitvā ṭhito neva
pajahati  na upādiyati pajahitvā ṭhito neva visineti 2- na ussineti visinetvā
ṭhito  neva  vidhupeti  na  sandhupeti vidhupetvā ṭhito asekkhena sīlakkhandhena
samannāgatattā  ṭhito  asekkhena  samādhikkhandhena asekkhena paññākkhandhena
asekkhena     vimuttikkhandhena     asekkhena    vimuttiñāṇadassanakkhandhena
@Footnote: 1 Po. neva āciṇṇāti na apacinati apavīditvā. Ma. nevācinati. 2 Ma. neva
@saṃsibbati.
Samannāgatattā  ṭhito  saccaṃ  paṭipādayitvā  ṭhito  evaṃ  1- samatikkamitvā
ṭhito  kilesaggiṃ  pariyādayitvā  ṭhito  aparigamanatāya ṭhito kuṭaṃ 2- samādāya
ṭhito   muttipaṭisevanatāya   ṭhito   mettāya  pārisuddhiyā  ṭhito  karuṇāya
muditāya    upekkhāya   pārisuddhiyā   ṭhito   accantapārisuddhiyā   ṭhito
akammaññatāya   3-   pārisuddhiyā   ṭhito  vimuttattā  ṭhito  santusitattā
ṭhito   khandhapariyante   ṭhito  dhātupariyante  ṭhito  āyatanapariyante  ṭhito
gatipariyante    ṭhito   upapattipariyante   ṭhito   paṭisandhipariyante   ṭhito
bhavapariyante  ṭhito  saṃsārapariyante  ṭhito  vaṭṭapariyante  ṭhito  antimabhave
ṭhito antimasamussaye ṭhito antimadehadharo arahā.
         Tassāyaṃ pacchimako bhavo      carimoyaṃ samussayo
         jātimaraṇasaṃsāro               natthi tassa punabbhavoti.
Nāvaṃ sitvāva pāragū. Tenāha bhagavā
         tasmā jantu sadā sato      kāmāni parivajjaye
         te pahāya tare oghaṃ           nāvaṃ sitvāva pāragūti.
               Paṭhamo kāmasuttaniddeso niṭṭhito.
                    --------------
@Footnote: 1 Ma. Yu. ejaṃ. 2 Ma. Yu. kaṭaṃ. 3 Ma. akamyatāya.



             The Pali Tipitaka in Roman Character Volume 29 page 1-25. https://84000.org/tipitaka/read/roman_item.php?book=29&item=1&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=1&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=1&items=29              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=1&items=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=1              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]