ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [101]   Dhonassa   hi   natthi   kuhiñci   loke  pakappitā  diṭṭhi
bhavābhavesūti    dhonoti    dhonā    vuccati    paññā    yā    paññā
pajānanā    vicayo    pavicayo    dhammavicayo    sallakkhaṇā   upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā.
     {101.1}  Tāya  paññāya  kāyaduccaritaṃ  dhutañca dhotañca sandhotañca
niddhotañca   .   vacīduccaritaṃ  dhutañca  dhotañca  sandhotañca  niddhotañca .
Manoduccaritaṃ    dhutañca   dhotañca   sandhotañca   niddhotañca   .   rāgo
dhuto  ca dhoto ca sandhoto ca niddhoto ca. Doso moho kodho upanāho
makkho  paḷāso  issā  macchariyaṃ  māyā  sāṭheyyaṃ thambho sārambho māno
atimāno  mado  pamādo  sabbe  kilesā  sabbe  duccaritā sabbe darathā
sabbe  pariḷāhā  sabbe  santāpā  sabbākusalābhisaṅkhārā  dhutā ca dhotā
ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā.
     {101.2}    Athavā    sammādiṭṭhiyā    micchādiṭṭhi   dhutā   ca
Dhotā   ca   sandhotā   ca   niddhotā  ca  .  sammāsaṅkappena  micchā
saṅkappo  dhuto  ca  dhoto  ca  sandhoto  ca niddhoto ca. Sammāvācāya
micchāvācā  dhutā  ca  .  sammākammantena  micchākammanto  dhuto  ca .
Sammāājīvena  micchāājīvo  dhuto  ca . Sammāvāyāmena micchāvāyāmo
dhuto  ca  .  sammāsatiyā  micchāsati dhutā ca. Sammāsamādhinā micchāsamādhi
dhuto   ca   .   sammāñāṇena   micchāñāṇaṃ   dhutañca  .  sammāvimuttiyā
micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.
     {101.3}  Athavā  ariyena  aṭṭhaṅgikena  maggena  sabbe kilesā
sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā  dhutā  ca  dhotā  ca  sandhotā  ca  niddhotā ca.
Arahā  imehi  dhoneyyehi  dhammehi  upeto  samupeto upagato samupagato
upapanno  samupapanno  samannāgato  tasmā  arahā  dhono. So dhutarāgo
dhutapāpo   dhutakileso  dhutapariḷāhoti  dhono  .  kuhiñcīti  kuhiñci  kimhici
katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā.
     {101.4} Loketi apāyaloke .pe. Āyatanaloke. Pakappanāti 1-
dve   pakappanā   taṇhāpakappanā   ca   diṭṭhipakappanā   ca  .pe.  ayaṃ
taṇhāpakappanā   .pe.   ayaṃ   diṭṭhipakappanā  .  bhavābhavesūti  bhavābhave
kammabhave    punabbhave    kāmabhave    kammabhave    kāmabhave   punabbhave
rūpabhave   kammabhave   rūpabhave   punabbhave  arūpabhave  kammabhave  arūpabhave
@Footnote: 1 Ma. pakappitāti.
Punabbhave   punappunaṃ   1-   bhave   punappunaṃ  gatiyā  punappunaṃ  upapattiyā
punappunaṃ    paṭisandhiyā    punappunaṃ   attabhāvābhinibbattiyā   .   dhonassa
hi   natthi   kuhiñci   loke   pakappitā   diṭṭhi   bhavābhavesūti   dhonassa
kuhiñci    loke    bhavābhavesu    ca   kappitā   pakappitā   abhisaṅkhatā
saṇṭhapitā   diṭṭhi   natthi   na   santi   na  saṃvijjanti  nupalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhāti dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.



             The Pali Tipitaka in Roman Character Volume 29 page 91-93. https://84000.org/tipitaka/read/roman_item.php?book=29&item=101&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=101&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=101&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=101&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=101              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]