ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [2]   Kāmaṃ   kāmayamānassāti  kāmāti  uddānato  dve  kāmā
vatthukāmā ca kilesakāmā ca.
     {2.1}  Katame  vatthukāmā  .  manāpikā  rūpā  manāpikā saddā
manāpikā   gandhā   manāpikā   rasā   manāpikā   phoṭṭhabbā  attharaṇā
pāpuraṇā   1-   dāsīdāsā   ajeḷakā   kukkuṭasūkarā  hatthigavāssavaḷavā
khettaṃ     vatthu    hiraññaṃ    suvaṇṇaṃ    gāmanigamarājadhāniyo    raṭṭhañca
janapado   ca   koso   2-   ca   koṭṭhāgārañca   yaṅkiñci  rajanīyavatthu
vatthukāmā   .   apica   atītā   kāmā  anāgatā  kāmā  paccuppannā
kāmā   ajjhattā   kāmā   bahiddhā   kāmā   ajjhattabahiddhā   kāmā
hīnā   kāmā   majjhimā   kāmā   paṇītā   kāmā   āpāyikā  kāmā
mānusikā    kāmā    dibbā   kāmā   paccupaṭṭhitā   kāmā   nimmitā
kāmā   paranimmitā   kāmā   pariggahitā   kāmā   apariggahitā  kāmā
@Footnote: 1 Ma. pāvuraṇā .  2 Ma. koṭṭho.

--------------------------------------------------------------------------------------------- page2.

Mamāyitā kāmā amamāyitā kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā ime vuccanti vatthukāmā. {2.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi na taṃ saṅkappayissāmi evaṃ kāma na hehisi 1-. Ime vuccanti kilesakāmā . kāmaṃ kāmayamānassāti kāmaṃ 2- kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassāti kāmaṃ kāmayamānassa.


             The Pali Tipitaka in Roman Character Volume 29 page 1-2. https://84000.org/tipitaka/read/roman_item.php?book=29&item=2&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=2&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=2&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=2&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=2              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]