ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [25] Tasmā jantu sadā sato      kāmāni parivajjaye
         te pahāya tare oghaṃ              nāvaṃ sitvāva pāragū.
     [26]  Tasmā  jantu  sadā  satoti  tasmāti tasmā taṃkāraṇā taṃhetu
tappaccayā   taṃnidānā   1-   etaṃ   ādīnavaṃ   sampassamāno  kāmesūti
tasmā   .  jantūti  satto  naro  mānavo  poso  puggalo  jīvo  jātu
jantu   indagū   manujo   .  sadāti  sadā  sabbadā  sabbakālaṃ  niccakālaṃ
dhuvakālaṃ   satataṃ   samitaṃ   abbokiṇṇaṃ   pokhānupokhaṃ   2-   udakummikajātaṃ
avīci  santati  sahitaṃ  phusitaṃ  3-  purebhattaṃ  pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ
pacchimayāmaṃ   kāḷe  juṇhe  vasse  hemante  gimhe  purime  vayokhandhe
majjhime   vayokhandhe   pacchime   vayokhandhe  .  satoti  catūhi  kāraṇehi
sato   kāye   kāyānupassanāsatipaṭṭhānaṃ   bhāvento   sato   vedanāsu
citte    dhammesu    dhammānupassanāsatipaṭṭhānaṃ    bhāvento   sato  .
Aparehipi  4-  catūhi  kāraṇehi  sato  .pe.  so  vuccati  satoti tasmā
jantu sadā sato.
     [27]   Kāmāni  parivajjayeti  kāmānīti  uddānato  dve  kāmā
vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti  vatthukāmā .pe.
@Footnote: 1 taṃnidānantipi pāṭho. 2 Ma. Yu. poṅkhānupoṅkhaṃ. 3 Ma. phassitaṃ. Po. Yu.
@phussitaṃ. ito paraṃ evaṃ ñātabbaṃ. 4 ma pisaddo natthi.
Ime   vuccanti   kilesakāmā  .  kāmāni  parivajjayeti  dvīhi  kāraṇehi
kāme  parivajjeyya  vikkhambhanato  vā  samucchedato vā. Kathaṃ vikkhambhanato
kāme   parivajjeyya   .   aṭṭhikaṅkalūpamā   kāmā   appassādaṭṭhenāti
passanto    vikkhambhanato    kāme   parivajjeyya   maṃsapesūpamā   kāmā
bahusādhāraṇaṭṭhenāti    passanto    vikkhambhanato    kāme   parivajjeyya
tiṇukkūpamā   kāmā   anudahanaṭṭhenāti   passanto   vikkhambhanato   kāme
parivajjeyya   .pe.   nevasaññānāsaññāyatanasamāpattiṃ   bhāventopi  1-
vikkhambhanato  kāme  parivajjeyya  .  evaṃ vikkhambhanato kāme parivajjeyya
.pe. Evaṃ samucchedato kāme parivajjeyyāti kāmāni parivajjaye.
     [28] Te pahāya tare oghanti teti vatthukāme parijānitvā kilesakāme
pahāya     pajahitvā     vinoditvā    byantīkaritvā    anabhāvaṅgamitvā
kāmacchandanīvaraṇaṃ     pahāya     pajahitvā    vinoditvā    byantīkaritvā
anabhāvaṅgamitvā     byāpādanīvaraṇaṃ     thīnamiddhanīvaraṇaṃ    uddhaccakukkucca-
nīvaraṇaṃ   vicikicchānīvaraṇaṃ   pahāya   pajahitvā   vinoditvā  byantīkaritvā
anabhāvaṅgamitvā  kāmoghaṃ  bhavoghaṃ  diṭṭhoghaṃ  avijjoghaṃ  tareyya  uttareyya
patareyya samatikkameyya vītivatteyyāti te pahāya tare oghaṃ.
     [29]   Nāvaṃ  sitvāva  pāragūti  yathā  garukaṃ  nāvaṃ  bhārikaṃ  udakaṃ
siñcitvā   2-   osiñcitvā   chaḍḍetvā  lahukāya  nāvāya  khippaṃ  lahuṃ
@Footnote: 1 Ma. pisaddo natthi .  2 Ma. Yu. sitvā.
Appakasireneva   pāraṃ   gaccheyya   evameva   vatthukāme   parijānitvā
kilesakāme  pahāya  pajahitvā  vinoditvā  byantīkaritvā  anabhāvaṅgamitvā
kāmacchandanīvaraṇaṃ       byāpādanīvaraṇaṃ      thīnamiddhanīvaraṇaṃ      uddhacca-
kukkuccanīvaraṇaṃ     vicikicchānīvaraṇaṃ     pahāya    pajahitvā    vinoditvā
byantīkaritvā    anabhāvaṅgamitvā    khippaṃ   lahuṃ   appakasireneva   pāraṃ
gaccheyya   .  pāraṃ  vuccati  amataṃ  nibbānaṃ  yo  so  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo    virāgo   nirodho   nibbānaṃ   pāraṃ
gaccheyya   pāraṃ   adhigaccheyya   pāraṃ   phuseyya  pāraṃ  sacchikareyya .
Pāragūti  yopi  pāraṃ  gantukāmo  sopi  pāragū  yopi  pāraṃ  gacchati sopi
pāragū yopi pāraṃ gato sopi pāragū.
     {29.1}   Vuttaṃ  hetaṃ  bhagavatā  tiṇṇo  pāragato  thale  tiṭṭhati
brāhmaṇoti  .  brāhmaṇoti  kho  bhikkhave  arahato  etaṃ  adhivacanaṃ  so
abhiññāpāragū       pariññāpāragū       pahānapāragū      bhāvanāpāragū
sacchikiriyāpāragū      samāpattipāragū      abhiññāpāragū     sabbadhammānaṃ
pariññāpāragū   sabbadukkhānaṃ   pahānapāragū   sabbakilesānaṃ   bhāvanāpāragū
catunnaṃ    ariyamaggānaṃ    sacchikiriyāpāragū    nirodhassa    samāpattipāragū
sabbasamāpattīnaṃ    so    vasippatto    pāramippatto   ariyasmiṃ   sīlasmiṃ
vasippatto      pāramippatto     ariyasmiṃ     samādhismiṃ     vasippatto
pāramippatto   ariyāya   paññāya   vasippatto   pāramippatto   ariyāya
vimuttiyā    so    pāragato    pārappatto    antagato   antappatto
Koṭigato    koṭippatto    pariyantagato    pariyantappatto   vosānagato
vosānappatto     tāṇagato    tāṇappatto    leṇagato    leṇappatto
saraṇagato     saraṇappatto     abhayagato     abhayappatto     accutagato
accutappatto    amatagato    amatappatto   nibbānagato   nibbānappatto
so     vuṭṭhavāso     ciṇṇacaraṇo    gataddho    gatadiso    gatakoṭiko
pālitabrahmacariyo     uttamadiṭṭhippatto     bhāvitamaggo     pahīnakileso
paṭividdhākuppo    sacchikatanirodho    dukkhaṃ    tassa   pariññātaṃ   samudayo
pahīno   maggo   bhāvito   nirodho   sacchikato   abhiññeyyaṃ   abhiññātaṃ
pariññeyyaṃ     pariññātaṃ     pahātabbaṃ    pahīnaṃ    bhāvetabbaṃ    bhāvitaṃ
sacchikātabbaṃ sacchikataṃ
     {29.2}    so   ukkhittapaligho   saṅkiṇṇaparikkho   abbūḷhesiko
niraggaḷo   ariyo   pannaddhajo   pannabhāro  visaññutto  pañcaṅgavippahīno
chaḷaṅgasamannāgato    ekārakkho    caturāpasseno    panuṇṇapaccekasacco
samavayasaṭṭhesano    anāvilasaṅkappo   passaddhakāyasaṅkhāro   suvimuttacitto
suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto
     {29.3}  so neva ācināti 1- na apacināti apacinitvā ṭhito neva
pajahati  na upādiyati pajahitvā ṭhito neva visineti 2- na ussineti visinetvā
ṭhito  neva  vidhupeti  na  sandhupeti vidhupetvā ṭhito asekkhena sīlakkhandhena
samannāgatattā  ṭhito  asekkhena  samādhikkhandhena asekkhena paññākkhandhena
asekkhena     vimuttikkhandhena     asekkhena    vimuttiñāṇadassanakkhandhena
@Footnote: 1 Po. neva āciṇṇāti na apacinati apavīditvā. Ma. nevācinati. 2 Ma. neva
@saṃsibbati.
Samannāgatattā  ṭhito  saccaṃ  paṭipādayitvā  ṭhito  evaṃ  1- samatikkamitvā
ṭhito  kilesaggiṃ  pariyādayitvā  ṭhito  aparigamanatāya ṭhito kuṭaṃ 2- samādāya
ṭhito   muttipaṭisevanatāya   ṭhito   mettāya  pārisuddhiyā  ṭhito  karuṇāya
muditāya    upekkhāya   pārisuddhiyā   ṭhito   accantapārisuddhiyā   ṭhito
akammaññatāya   3-   pārisuddhiyā   ṭhito  vimuttattā  ṭhito  santusitattā
ṭhito   khandhapariyante   ṭhito  dhātupariyante  ṭhito  āyatanapariyante  ṭhito
gatipariyante    ṭhito   upapattipariyante   ṭhito   paṭisandhipariyante   ṭhito
bhavapariyante  ṭhito  saṃsārapariyante  ṭhito  vaṭṭapariyante  ṭhito  antimabhave
ṭhito antimasamussaye ṭhito antimadehadharo arahā.
         Tassāyaṃ pacchimako bhavo      carimoyaṃ samussayo
         jātimaraṇasaṃsāro               natthi tassa punabbhavoti.
Nāvaṃ sitvāva pāragū. Tenāha bhagavā
         tasmā jantu sadā sato      kāmāni parivajjaye
         te pahāya tare oghaṃ           nāvaṃ sitvāva pāragūti.
               Paṭhamo kāmasuttaniddeso niṭṭhito.
                    --------------
@Footnote: 1 Ma. Yu. ejaṃ. 2 Ma. Yu. kaṭaṃ. 3 Ma. akamyatāya.



             The Pali Tipitaka in Roman Character Volume 29 page 21-25. https://84000.org/tipitaka/read/roman_item.php?book=29&item=25&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=25&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=25&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=25&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=25              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]