ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [33] Dūre vivekā hi tathāvidho soti vivekāti tayo vivekā kāyaviveko
cittaviveko upadhiviveko.
     {33.1}  Katamo  kāyaviveko  .  idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ   kāyena   ca   vivitto  viharati  so  eko  gacchati  eko
tiṭṭhati    eko    nisīdati   eko   seyyaṃ   kappeti   eko   gāmaṃ
Piṇḍāya   pavisati  eko  paṭikkamati  eko  raho  nisīdati  eko  caṅkamaṃ
adhiṭṭhāti  eko  carati  viharati  iriyati  vattati  pāleti  yapeti  yāpeti
ayaṃ kāyaviveko.
     {33.2}  Katamo  cittaviveko . Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi
cittaṃ   vivittaṃ   hoti   dutiyaṃ   jhānaṃ  samāpannassa  vitakkavicārehi  cittaṃ
vivittaṃ  hoti  tatiyaṃ  jhānaṃ  samāpannassa  pītiyā  cittaṃ  vivittaṃ hoti catutthaṃ
jhānaṃ   samāpannassa   sukhadukkhehi  cittaṃ  vivittaṃ  hoti  ākāsānañcāyatanaṃ
samāpannassa     rūpasaññāya     paṭighasaññāya     nānattasaññāya    cittaṃ
vivittaṃ    hoti    viññāṇañcāyatanaṃ    samāpannassa   ākāsānañcāyatana-
saññāya    cittaṃ    vivittaṃ    hoti    ākiñcaññāyatanaṃ    samāpannassa
viññāṇañcāyatanasaññāya    cittaṃ   vivittaṃ   hoti   nevasaññānāsaññāyatanaṃ
samāpannassa      ākiñcaññāyatanasaññāya     cittaṃ     vivittaṃ     hoti
sotāpannassa      sakkāyadiṭṭhiyā     vicikicchāya     sīlabbattaparāmāsā
diṭṭhānusayā   vicikicchānusayā   tadekaṭṭhehi   ca  kilesehi  cittaṃ  vivittaṃ
hoti    sakadāgāmissa   oḷārikā   kāmarāgasaññojanā   paṭighasaññojanā
oḷārikā   kāmarāgānusayā   paṭighānusayā   tadekaṭṭhehi   ca  kilesehi
cittaṃ    vivittaṃ    hoti   anāgāmissa   aṇusahagatā   kāmarāgasaññojanā
paṭighasaññojanā       aṇusahagatā      kāmarāgānusayā      paṭighānusayā
tadekaṭṭhehi  ca  kilesehi  cittaṃ  vivittaṃ hoti arahato rūparāgā arūparāgā
mānā   uddhaccā   avijjāya  mānānusayā  bhavarāgānusayā  avijjānusayā
Tadekaṭṭhehi   ca   kilesehi   bahiddhā   ca  sabbanimittehi  cittaṃ  vivittaṃ
hoti ayaṃ cittaviveko.
     {33.3}  Katamo  upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca
abhisaṅkhārā   ca  .  upadhiviveko  vuccati  amataṃ  nibbānaṃ  yo  so  1-
sabbasaṅkhārasamatho      sabbūpadhipaṭinissaggo      taṇhakkhayo      virāgo
nirodho nibbānaṃ ayaṃ upadhiviveko.
     {33.4}  Kāyaviveko  ca  vūpakaṭṭhakāyānaṃ  2-  nekkhammābhiratānaṃ
cittaviveko   ca   parisuddhacittānaṃ   paramavodānappattānaṃ  upadhiviveko  ca
nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
     {33.5} Dūre vivekā hīti yo so evaṃ guhāyaṃ satto evaṃ bahukehi
kilesehi   channo   evaṃ  mohanasmiṃ  pagāḷho  so  kāyavivekāpi  dūre
cittavivekāpi  dūre  upadhivivekāpi  dūre  vidūre  suvidūre  na  santike na
sāmantā   anāsanne   anupakaṭṭhe   3-  .  tathāvidhoti  tathāvidho  4-
tādiso   tassaṇṭhito   tappakāro   tappaṭibhāgo   yo   so   mohanasmiṃ
pagāḷhoti dūre vivekā hi tathāvidho so.



             The Pali Tipitaka in Roman Character Volume 29 page 29-31. https://84000.org/tipitaka/read/roman_item.php?book=29&item=33&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=29&item=33&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=33&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=33&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=33              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]