ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [700]   Pucchāmi   taṃ   ādiccabandhunti   pucchāti  tisso  pucchā
adiṭṭhajotanā pucchā diṭṭhasaṃsandanā pucchā vimaticchedanā pucchā.
     Katamā    adiṭṭhajotanā   pucchā   .   pakatiyā   lakkhaṇaṃ   añātaṃ
hoti    adiṭṭhaṃ   atulitaṃ   atīritaṃ   avibhūtaṃ   avibhāvitaṃ   tassa   ñāṇāya
dassanāya    tulanāya    tīraṇāya    vibhāvanāya    pañhaṃ    pucchati   ayaṃ
adiṭṭhajotanā pucchā.
     {700.2}   Katamā   diṭṭhasaṃsandanā   pucchā  .  pakatiyā  lakkhaṇaṃ
ñātaṃ   hoti   diṭṭhaṃ   tulitaṃ   tīritaṃ   vibhūtaṃ  vibhāvitaṃ  aññehi  paṇḍitehi
saddhiṃ saṃsandanatthāya pañhaṃ pucchati ayaṃ diṭṭhasaṃsandanā pucchā.
     Katamā  vimaticchedanā  pucchā  .  pakatiyā  saṃsayapakkhanno  1- hoti
vimatipakkhanno  dveḷhakajāto  evaṃ  nu  kho  na  nu  kho kinnu kho kathaṃ nu
khoti  so  vimaticchedanatthāya  pañhaṃ  pucchati  ayaṃ  vimaticchedanā  pucchā.
Imā tisso pucchā.
     {700.4}   Aparāpi   tisso  pucchā  manussapucchā  amanussapucchā
nimmitapucchā.
@Footnote: 1 Ma. saṃsayapakkhando. Yu. .. pakkhanto.

--------------------------------------------------------------------------------------------- page410.

Katamā manussapucchā . manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti bhikkhū pucchanti bhikkhuniyo pucchanti upāsakā pucchanti upāsikāyo pucchanti rājāno pucchanti khattiyā pucchanti brāhmaṇā pucchanti vessā pucchanti suddā pucchanti gahaṭṭhā pucchanti pabbajitā pucchanti ayaṃ manussapucchā. {700.6} Katamā amanussapucchā . amanussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti nāgā pucchanti supaṇṇā pucchanti yakkhā pucchanti asurā pucchanti gandhabbā pucchanti mahārājāno pucchanti indā pucchanti brahmāno pucchanti devatāyo pucchanti ayaṃ amanussapucchā. {700.7} Katamā nimmitapucchā . yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahinindriyaṃ [1]- so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati bhagavā [2]- visajjeti ayaṃ nimmitapucchā. Imā tisso pucchā. Aparāpi tisso pucchā attatthapucchā paratthapucchā ubhayatthapucchā. Aparāpi tisso pucchā diṭṭhadhammikatthapucchā samparāyikatthapucchā paramatthapucchā. {700.8} Aparāpi tisso pucchā anavajjatthapucchā nikkilesatthapucchā vodānatthapucchā. @Footnote: 1 Ma. taṃ. 2 Ma. Yu. tassa.

--------------------------------------------------------------------------------------------- page411.

Aparāpi tisso pucchā atītapucchā anāgatapucchā paccuppannapucchā. Aparāpi tisso pucchā ajjhattapucchā bahiddhāpucchā ajjhatta- bahiddhāpucchā. {700.9} Aparāpi tisso pucchā kusalapucchā akusalapucchā abyākatapucchā. Aparāpi tisso pucchā khandhapucchā dhātupucchā āyatanapucchā aparāpi tisso pucchā satipaṭṭhānapucchā sammappadhānapucchā iddhippādapucchā. {700.10} Aparāpi tisso pucchā indriyapucchā balapucchā bojjhaṅgapucchā. Aparāpi tisso pucchā maggapucchā phalapucchā nibbānapucchā. Pucchāmi tanti taṃ pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathayassu meti pucchāmi taṃ. Ādiccabandhunti ādicco vuccati suriyo. Suriyo gotamo gottena bhagavāpi gotamo gottena . bhagavā suriyassa gottañātako gottabandhu tasmā buddho ādiccabandhūti. Pucchāmi taṃ ādiccabandhuṃ.


             The Pali Tipitaka in Roman Character Volume 29 page 409-411. https://84000.org/tipitaka/read/roman_item.php?book=29&item=700&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=700&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=700&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=700&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=700              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]