ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [727]  Akittayi  2-  vivaṭacakkhūti  akittayīti  akittayi 3- parikittayi
ācikkhi   desesi   paññāpesi   paṭṭhapesi   vivari   vibhaji  uttānimakāsi
@Footnote: 1 Po. Ma. rāgussadaṃ ... kammussadaṃ. 2 Ma. akittayī. 3 Po. Ma. kittitaṃ
@(Po. parikittitaṃ) ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ
@uttānīkataṃ pakāsitanti akittayi.
Pakāsesīti   akittayi   .   vivaṭacakkhūti  bhagavā  pañcahi  cakkhūhi  vivaṭacakkhu
maṃsacakkhunāpi    vivaṭacakkhu    dibbacakkhunāpi    vivaṭacakkhu    paññācakkhunāpi
vivaṭacakkhu buddhacakkhunāpi vivaṭacakkhu samantacakkhunāpi vivaṭacakkhu.
     {727.1}   Kathaṃ   bhagavā  maṃsacakkhunāpi  vivaṭacakkhu  .  maṃsacakkhumhi
bhagavato   pañca   vaṇṇā  saṃvijjanti  nīlo  ca  vaṇṇo  pītako  ca  vaṇṇo
lohitako  ca  vaṇṇo  kaṇho  ca  vaṇṇo  odāto  ca  vaṇṇo  .  yattha
ca   akkhilomāni  patiṭṭhitāni  taṃ  nīlaṃ  hoti  sunīlaṃ  pāsādikaṃ  dassaneyyaṃ
ummārapupphasamānaṃ  1-  .  tassa  parato  pītakaṃ  hoti  supītakaṃ  suvaṇṇavaṇṇaṃ
pāsādikaṃ     dassaneyyaṃ     kaṇṇikārapupphasamānaṃ    .    ubhayato    ca
akkhikupāni   2-   bhagavato  lohitakāni  honti  sulohitakāni  pāsādikāni
dassaneyyāni   indagopakasamānāni   .   majjhe   kaṇhaṃ   hoti   sukaṇhaṃ
alūkhaṃ   siniddhaṃ   pāsādikaṃ   dassaneyyaṃ   aḷāriṭṭhakasamānaṃ  3-  .  tassa
parato   odātaṃ   hoti   suodātaṃ  setaṃ  paṇḍaraṃ  pāsādikaṃ  dassaneyyaṃ
osadhitārakasamānaṃ.
     {727.2}   Tena   bhagavā   pākatikena   maṃsacakkhunā  attabhāva-
pariyāpannena      purimasucaritakammābhinibbattena      samantā     yojanaṃ
passati   divāceva   rattiñca   .  yadāpi  caturaṅgasamannāgato  andhakāro
hoti   suriyo   ca   atthaṅgamito  hoti  kāḷapakkho  ca  uposatho  hoti
tibbo   ca   vanasaṇḍo   hoti   mahā  ca  akālamegho  4-  abbhuṭṭhito
hoti     evarūpepi     caturaṅgasamannāgate     andhakāre     samantā
@Footnote: 1 Ma. umāpupphasamānaṃ. 2 Po. Ma. Yu. akkhikūṭāni. 3 Ma. addāriṭṭhakasamānaṃ.
@4 Ma. kāḷamegho.
Yojanaṃ   passati   .  natthi  so  kūṭo  vā  kavāṭaṃ  vā  pākāro  vā
pabbato   vā   gacchaṃ   vā   latā  vā  āvaraṇaṃ  rūpānaṃ  dassanāya .
Ekañce    tilaphalaṃ   nimittaṃ   katvā   tilavāhe   pakkhipeyya   taññeva
tilaphalaṃ   uddhareyya   .   evaṃ   parisuddhaṃ   bhagavato  pākatikamaṃsacakkhu .
Evaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhu.
     {727.3}  Kathaṃ  bhagavā  dibbena  cakkhunāpi  vivaṭacakkhu  .  bhagavā
dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte  passati  cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāti   ime   vata   1-   bhonto  sattā
kāyaduccaritena   samannāgatā   vacīduccaritena  samannāgatā  manoduccaritena
samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā   micchādiṭṭhikamma-
samādānā   te   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapannā   ime   vā   pana   bhonto   sattā   kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ    anupavādakā    sammādiṭṭhikā   sammādiṭṭhikammasamādānā   te
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate yathākammūpage satte pajānāti.
     {727.4}    Ākaṅkhamāno    ca   bhagavā   ekampi   lokadhātuṃ
passeyya       dvepi      lokadhātuyo      passeyya      tissopi
@Footnote: 1 Yu. te.
Lokadhātuyo    passeyya    catassopi   lokadhātuyo   passeyya   pañcapi
lokadhātuyo    passeyya    dasapi    lokadhātuyo    passeyya    vīsampi
lokadhātuyo   passeyya   tiṃsampi   lokadhātuyo   passeyya   cattāḷīsampi
lokadhātuyo    passeyya   paññāsampi   lokadhātuyo   passeyya   [1]-
sahassimpi    cūḷanikaṃ    lokadhātuṃ    passeyya    dvisahassimpi    majjhimikaṃ
lokadhātuṃ   passeyya   tisahassimpi   lokadhātuṃ   passeyya   mahāsahassimpi
lokadhātuṃ   passeyya   .   yāvatā   vā   pana   ākaṅkheyya  tāvatakaṃ
passeyya   .   evaṃ   parisuddhaṃ   bhagavato   dibbacakkhu  .  evaṃ  bhagavā
dibbena cakkhunāpi vivaṭacakkhu.
     {727.5}   Kathaṃ   bhagavā   paññācakkhunāpi  vivaṭacakkhu  .  bhagavā
mahāpañño      puthupañño     hāsapañño     javanapañño     tikkhapañño
nibbedhikapañño     paññappabhedakusalo     pabhinnañāṇo    adhigatapaṭisambhido
catuvesārajjappatto    dasabaladhārī    purisāsabho   purisasīho   purisanāgo
purisājañño    purisadhoreyho    anantañāṇo   anantatejo   anantayaso
addho   mahaddhano   dhanavā   netā   vinetā   anunetā   saññāpetā
nijjhāpetā  2-  pekkhetā  pasādetā  .  so  hi  bhagavā anuppannassa
maggassa      uppādetā      asañjātassa     maggassa     sañjanetā
anakkhātassa   maggassa   akkhātā   maggaññū   maggavidū   maggakovido .
Maggānugā   ca  pana  etarahi  sāvakā  viharanti  pacchā  samannāgatā .
So   hi   bhagavā   jānaṃ   jānāti   passaṃ  passati  cakkhubhūto  dhammabhūto
@Footnote: 1 Ma. satampi lokadhātuyo passeyya. 2 Ma. paññāpetā anijjhāpetā.
Ñāṇabhūto   brahmabhūto   vattā   pavattā   atthassa   ninnetā  amatassa
dātā   dhammasāmi   tathāgato   .  natthi  tassa  bhagavato  añātaṃ  adiṭṭhaṃ
aviditaṃ    asacchikataṃ    aphusitaṃ    paññāya    .    atītānāgatapaccuppannaṃ
upādāya   sabbe   dhammā   sabbākārena   buddhassa  bhagavato  ñāṇamukhe
āpāthaṃ   āgacchanti   .   yaṅkiñci   neyyaṃ   nāma   atthi   jānitabbaṃ
attattho   vā   parattho  vā  ubhayattho  vā  diṭṭhadhammiko  vā  attho
samparāyiko   vā   attho  uttāno  vā  attho  gambhīro  vā  attho
gūḷho   1-  vā  attho  paṭicchanno  vā  attho  neyyo  vā  attho
nīto  vā  attho  anavajjo vā attho nikkileso vā attho vodāto 2-
vā attho paramattho vā [3]- sabbantaṃ antobuddhañāṇe parivattati.
     {727.6}   Atīte  buddhassa  bhagavato  appaṭihataṃ  ñāṇaṃ  anāgate
paccuppanne   appaṭihataṃ   ñāṇaṃ   .   sabbaṃ  kāyakammaṃ  buddhassa  bhagavato
ñāṇānuparivatti   sabbaṃ   vacīkammaṃ   sabbaṃ   manokammaṃ   buddhassa   bhagavato
ñāṇānuparivatti  .  yāvatakaṃ  neyyaṃ  tāvatakaṃ  ñāṇaṃ  yāvatakaṃ ñāṇaṃ tāvatakaṃ
neyyaṃ   neyyapariyantikaṃ  ñāṇaṃ  ñāṇapariyantikaṃ  neyyaṃ  neyyaṃ  atikkamitvā
ñāṇaṃ   nappavattati   ñāṇaṃ   atikkamitvā   neyyapatho   natthi   aññamaññaṃ
pariyantaṭṭhāyino  te  dhammā  .  yathā  dvinnaṃ samuggapaṭalānaṃ sammāphusitānaṃ
heṭṭhimaṃ    samuggapaṭalaṃ    uparimaṃva    nātivattati    uparimaṃ    samuggapaṭalaṃ
heṭṭhimaṃva       nātivattati      aññamaññapariyantaṭṭhāyino      evameva
@Footnote: 1 Yu. guyho. 2 Ma. Yu. vodāno. 3 Po. Ma. attho.
Buddhassa     bhagavato    neyyañca    ñāṇañca    aññamaññapariyantaṭṭhāyino
yāvatakaṃ   neyyaṃ   tāvatakaṃ   ñāṇaṃ   yāvatakaṃ   ñāṇaṃ   tāvatakaṃ   neyyaṃ
neyyapariyantikaṃ    ñāṇaṃ    ñāṇapariyantikaṃ   neyyaṃ   neyyaṃ   atikkamitvā
ñāṇaṃ     nappavattati     ñāṇaṃ     atikkamitvā     neyyapatho    natthi
aññamaññapariyantaṭṭhāyino    te    dhammā    .   sabbadhammesu   buddhassa
bhagavato    ñāṇaṃ   parivattati   .   sabbe   dhammā   buddhassa   bhagavato
āvajjanapaṭibaddhā          ākaṅkhapaṭibaddhā          manasikārapaṭibaddhā
cittuppādapaṭibaddhā.
     {727.7}   Sabbasattesu   buddhassa  bhagavato  ñāṇaṃ  parivattati .
Sabbesaṃ  sattānaṃ  bhagavā  āsayaṃ  jānāti  anusayaṃ  jānāti  caritaṃ jānāti
adhimuttiṃ   jānāti   apparajakkhe   mahārajakkhe   tikkhindriye  mudindriye
svākāre   dvākāre   suviññāpaye   duviññāpaye  bhabbābhabbe  satte
jānāti   .   sadevako   loko  samārako  sabrahmako  sassamaṇabrāhmaṇī
pajā   sadevamanussā   antobuddhañāṇe   parivattati   .   yathā  yekeci
macchakacchapā    antamaso    timitimiṅgalaṃ    upādāya    antomahāsamudde
parivattanti    evameva    sadevako    loko    samārako   sabrahmako
sassamaṇabrāhmaṇī   pajā   sadevamanussā   antobuddhañāṇe   parivattati .
Yathā   yekeci  pakkhī  antamaso  garuḷaṃ  venateyyaṃ  upādāya  ākāsassa
padese   parivattanti   evameva   yepi   te   sārīputtasamā   paññāya
tepi   buddhañāṇassa   padese   parivattanti   .  buddhañāṇaṃ  devamanussānaṃ
pañhaṃ   pharitvā   abhibhavitvā   tiṭṭhati   .   yepi   te   khattiyapaṇḍitā
Brāhmaṇapaṇḍitā        gahapatipaṇḍitā        samaṇapaṇḍitā       nipuṇā
kataparappavādā   bālavedhirūpā   vobhindantā  maññe  caranti  paññāgatena
diṭṭhigatāni    te    pañhaṃ    abhisaṅkharitvā    abhisaṅkharitvā    tathāgataṃ
upasaṅkamitvā   pucchanti   .   [1]-  kathitā  visajjitā  ca  te  pañhā
bhagavatā   honti   niddiṭṭhakāraṇā   upakkhitakā   ca   .   te  bhagavato
sampajjanti   .   athakho  bhagavā   tattha  atirocati  yadidaṃ  paññāyāti .
Evaṃ bhagavā paññācakkhunāpi  vivaṭacakkhu.
     {727.8}  Kathaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu. Bhagavā buddhacakkhunā
lokaṃ  volokento  addasa  satte  apparajakkhe  mahārajakkhe tikkhindriye
mudindriye  svākāre  dvākāre  suviññāpaye  duviññāpaye  appekacce
paralokavajjabhayadassāvino  viharante  .  [2]-  seyyathāpi  nāma uppaliniyaṃ
vā   paduminiyaṃ   vā   puṇḍarīkiniyaṃ   vā   appekaccāni   uppalāni  vā
padumāni   vā   puṇḍarīkāni   vā   udake   jātāni   udake  saṃvaḍḍhāni
udakānugatāni    antonimuggapositāni    3-    appekaccāni   uppalāni
vā   padumāni   vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni
samodakaṇṭhitāni   appekaccāni   uppalāni  vā  padumāni  vā  puṇḍarīkāni
vā   udake   jātāni   udake   saṃvaḍḍhāni  udakā  accuggamma  tiṭṭhanti
anūpalittāni  udakena  evameva  bhagavā  buddhacakkhunā  lokaṃ  volokento
addasa    satte   apparajakkhe   mahārajakkhe   tikkhindriye   mudindriye
svākāre     dvākāre    suviññāpaye    duviññāpaye    appekacce
@Footnote: 1 Po. Ma. guḷhāni ca paṭicchannāni ca. 2 Ma. appekacce na paralokavajjabhayadassāvino
@viharante. 3 Po. Ma. anto nimuggaposīni.
Paralokavajjabhayadassāvino   viharante   .   [1]-   jānāti  bhagavā  ayaṃ
puggalo   rāgacarito  ayaṃ  dosacarito  ayaṃ  mohacarito  ayaṃ  vitakkacarito
ayaṃ saddhācarito ayaṃ ñāṇacaritoti.
     {727.9}   Rāgacaritassa   bhagavā  puggalassa  asubhakathaṃ  katheti .
Dosacaritassa   bhagavā   puggalassa   mettābhāvanaṃ  ācikkhati  .  mohacaritaṃ
bhagavā  puggalaṃ  2-  uddese  paripucchāya  kālena  dhammassavane  kālena
dhammasākacchāya  garusaṃvāse  niveseti  .  vitakkacaritassa  bhagavā  puggalassa
ānāpānassatiṃ    ācikkhati    .    saddhācaritassa    bhagavā   puggalassa
pāsādanīyaṃ   nimittaṃ   ācikkhati   buddhasubodhiṃ   dhammasudhammataṃ  saṅghasupaṭipattiṃ
sīlāni   ca   attano  .  ñāṇacaritassa  bhagavā  puggalassa  vipassanānimittaṃ
ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ.
                 Sele yathā pabbatamuddhaniṭṭhito
                 yathāpi passe janataṃ samantato
                 tathūpamaṃ dhammamayaṃ sumedha
                 pāsādamāruyha samantacakkhu
                 sokāvakiṇṇaṃ 3- janatamapetasoko
                 avekkhassu jātijarābhibhūtanti.
Evaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu.
     {727.10}  Kathaṃ  bhagavā  samantacakkhunāpi  vivaṭacakkhu . Samantacakkhu
vuccati   sabbaññutañāṇaṃ   .   bhagavā  sabbaññutañāṇena  upeto  samupeto
@Footnote: 1 Ma. appekacce na paralokavajjabhayadassāvino viharante. 2 Po. Ma. mohacaritassa
@bhagavā puggalassa. 3 Ma. sokāvatiṇṇaṃ.
Upagato samupagato upapanno samupapanno samannāgato.
                 Na tassa adiṭṭhamidhatthi kiñci
                 atho aviññātamajānitabbaṃ
                 sabbaṃ abhiññāsi yadatthi neyyaṃ
                 tathāgato tena samantacakkhūti.
Evaṃ bhagavā samantacakkhunāpi vivaṭacakkhūti akittayi vivaṭacakkhu.



             The Pali Tipitaka in Roman Character Volume 29 page 428-436. https://84000.org/tipitaka/read/roman_item.php?book=29&item=727&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=727&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=727&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=727&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=727              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]