ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [727]  Akittayi  2-  vivaṭacakkhūti  akittayīti  akittayi 3- parikittayi
ācikkhi   desesi   paññāpesi   paṭṭhapesi   vivari   vibhaji  uttānimakāsi
@Footnote: 1 Po. Ma. rāgussadaṃ ... kammussadaṃ. 2 Ma. akittayī. 3 Po. Ma. kittitaṃ
@(Po. parikittitaṃ) ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ
@uttānīkataṃ pakāsitanti akittayi.

--------------------------------------------------------------------------------------------- page429.

Pakāsesīti akittayi . vivaṭacakkhūti bhagavā pañcahi cakkhūhi vivaṭacakkhu maṃsacakkhunāpi vivaṭacakkhu dibbacakkhunāpi vivaṭacakkhu paññācakkhunāpi vivaṭacakkhu buddhacakkhunāpi vivaṭacakkhu samantacakkhunāpi vivaṭacakkhu. {727.1} Kathaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhu . maṃsacakkhumhi bhagavato pañca vaṇṇā saṃvijjanti nīlo ca vaṇṇo pītako ca vaṇṇo lohitako ca vaṇṇo kaṇho ca vaṇṇo odāto ca vaṇṇo . yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ ummārapupphasamānaṃ 1- . tassa parato pītakaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇṇikārapupphasamānaṃ . ubhayato ca akkhikupāni 2- bhagavato lohitakāni honti sulohitakāni pāsādikāni dassaneyyāni indagopakasamānāni . majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ siniddhaṃ pāsādikaṃ dassaneyyaṃ aḷāriṭṭhakasamānaṃ 3- . tassa parato odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhitārakasamānaṃ. {727.2} Tena bhagavā pākatikena maṃsacakkhunā attabhāva- pariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divāceva rattiñca . yadāpi caturaṅgasamannāgato andhakāro hoti suriyo ca atthaṅgamito hoti kāḷapakkho ca uposatho hoti tibbo ca vanasaṇḍo hoti mahā ca akālamegho 4- abbhuṭṭhito hoti evarūpepi caturaṅgasamannāgate andhakāre samantā @Footnote: 1 Ma. umāpupphasamānaṃ. 2 Po. Ma. Yu. akkhikūṭāni. 3 Ma. addāriṭṭhakasamānaṃ. @4 Ma. kāḷamegho.

--------------------------------------------------------------------------------------------- page430.

Yojanaṃ passati . natthi so kūṭo vā kavāṭaṃ vā pākāro vā pabbato vā gacchaṃ vā latā vā āvaraṇaṃ rūpānaṃ dassanāya . Ekañce tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya taññeva tilaphalaṃ uddhareyya . evaṃ parisuddhaṃ bhagavato pākatikamaṃsacakkhu . Evaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhu. {727.3} Kathaṃ bhagavā dibbena cakkhunāpi vivaṭacakkhu . bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata 1- bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikamma- samādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. {727.4} Ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya dvepi lokadhātuyo passeyya tissopi @Footnote: 1 Yu. te.

--------------------------------------------------------------------------------------------- page431.

Lokadhātuyo passeyya catassopi lokadhātuyo passeyya pañcapi lokadhātuyo passeyya dasapi lokadhātuyo passeyya vīsampi lokadhātuyo passeyya tiṃsampi lokadhātuyo passeyya cattāḷīsampi lokadhātuyo passeyya paññāsampi lokadhātuyo passeyya [1]- sahassimpi cūḷanikaṃ lokadhātuṃ passeyya dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya tisahassimpi lokadhātuṃ passeyya mahāsahassimpi lokadhātuṃ passeyya . yāvatā vā pana ākaṅkheyya tāvatakaṃ passeyya . evaṃ parisuddhaṃ bhagavato dibbacakkhu . evaṃ bhagavā dibbena cakkhunāpi vivaṭacakkhu. {727.5} Kathaṃ bhagavā paññācakkhunāpi vivaṭacakkhu . bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño paññappabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhoreyho anantañāṇo anantatejo anantayaso addho mahaddhano dhanavā netā vinetā anunetā saññāpetā nijjhāpetā 2- pekkhetā pasādetā . so hi bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido . Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā . So hi bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto dhammabhūto @Footnote: 1 Ma. satampi lokadhātuyo passeyya. 2 Ma. paññāpetā anijjhāpetā.

--------------------------------------------------------------------------------------------- page432.

Ñāṇabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi tathāgato . natthi tassa bhagavato añātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya . atītānāgatapaccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti . yaṅkiñci neyyaṃ nāma atthi jānitabbaṃ attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho 1- vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāto 2- vā attho paramattho vā [3]- sabbantaṃ antobuddhañāṇe parivattati. {727.6} Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ anāgate paccuppanne appaṭihataṃ ñāṇaṃ . sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti sabbaṃ vacīkammaṃ sabbaṃ manokammaṃ buddhassa bhagavato ñāṇānuparivatti . yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ neyyaṃ atikkamitvā ñāṇaṃ nappavattati ñāṇaṃ atikkamitvā neyyapatho natthi aññamaññaṃ pariyantaṭṭhāyino te dhammā . yathā dvinnaṃ samuggapaṭalānaṃ sammāphusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃva nātivattati uparimaṃ samuggapaṭalaṃ heṭṭhimaṃva nātivattati aññamaññapariyantaṭṭhāyino evameva @Footnote: 1 Yu. guyho. 2 Ma. Yu. vodāno. 3 Po. Ma. attho.

--------------------------------------------------------------------------------------------- page433.

Buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ neyyaṃ atikkamitvā ñāṇaṃ nappavattati ñāṇaṃ atikkamitvā neyyapatho natthi aññamaññapariyantaṭṭhāyino te dhammā . sabbadhammesu buddhassa bhagavato ñāṇaṃ parivattati . sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. {727.7} Sabbasattesu buddhassa bhagavato ñāṇaṃ parivattati . Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti caritaṃ jānāti adhimuttiṃ jānāti apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte jānāti . sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati . yathā yekeci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati . Yathā yekeci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti evameva yepi te sārīputtasamā paññāya tepi buddhañāṇassa padese parivattanti . buddhañāṇaṃ devamanussānaṃ pañhaṃ pharitvā abhibhavitvā tiṭṭhati . yepi te khattiyapaṇḍitā

--------------------------------------------------------------------------------------------- page434.

Brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā bālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti . [1]- kathitā visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā upakkhitakā ca . te bhagavato sampajjanti . athakho bhagavā tattha atirocati yadidaṃ paññāyāti . Evaṃ bhagavā paññācakkhunāpi vivaṭacakkhu. {727.8} Kathaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu. Bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante . [2]- seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānugatāni antonimuggapositāni 3- appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṇṭhitāni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma tiṭṭhanti anūpalittāni udakena evameva bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce @Footnote: 1 Po. Ma. guḷhāni ca paṭicchannāni ca. 2 Ma. appekacce na paralokavajjabhayadassāvino @viharante. 3 Po. Ma. anto nimuggaposīni.

--------------------------------------------------------------------------------------------- page435.

Paralokavajjabhayadassāvino viharante . [1]- jānāti bhagavā ayaṃ puggalo rāgacarito ayaṃ dosacarito ayaṃ mohacarito ayaṃ vitakkacarito ayaṃ saddhācarito ayaṃ ñāṇacaritoti. {727.9} Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti . Dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati . mohacaritaṃ bhagavā puggalaṃ 2- uddese paripucchāya kālena dhammassavane kālena dhammasākacchāya garusaṃvāse niveseti . vitakkacaritassa bhagavā puggalassa ānāpānassatiṃ ācikkhati . saddhācaritassa bhagavā puggalassa pāsādanīyaṃ nimittaṃ ācikkhati buddhasubodhiṃ dhammasudhammataṃ saṅghasupaṭipattiṃ sīlāni ca attano . ñāṇacaritassa bhagavā puggalassa vipassanānimittaṃ ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ. Sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedha pāsādamāruyha samantacakkhu sokāvakiṇṇaṃ 3- janatamapetasoko avekkhassu jātijarābhibhūtanti. Evaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu. {727.10} Kathaṃ bhagavā samantacakkhunāpi vivaṭacakkhu . Samantacakkhu vuccati sabbaññutañāṇaṃ . bhagavā sabbaññutañāṇena upeto samupeto @Footnote: 1 Ma. appekacce na paralokavajjabhayadassāvino viharante. 2 Po. Ma. mohacaritassa @bhagavā puggalassa. 3 Ma. sokāvatiṇṇaṃ.

--------------------------------------------------------------------------------------------- page436.

Upagato samupagato upapanno samupapanno samannāgato. Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ tathāgato tena samantacakkhūti. Evaṃ bhagavā samantacakkhunāpi vivaṭacakkhūti akittayi vivaṭacakkhu.


             The Pali Tipitaka in Roman Character Volume 29 page 428-436. https://84000.org/tipitaka/read/roman_item.php?book=29&item=727&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=727&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=727&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=727&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=727              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]