ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [752]   Tandiṃ   māyaṃ   hasaṃ   khiḍḍaṃ  methunaṃ  vippajahe  savibhūsanti
tandīti   yā   tandi   tandiyanā   tandiyitattaṃ   tandimanattaṃ  1-  ālasiyaṃ
ālasāyanā  ālasāyitattaṃ  ayaṃ  2-  vuccati  tandi . Māyāti 2- māyā
vuccati   vañcanikā   cariyā   .   idhekacco  kāyena  duccaritaṃ  caritvā
vācāya  duccaritaṃ  caritvā  manasā  duccaritaṃ  caritvā  tassa paṭicchādanahetu
pāpikaṃ   icchaṃ   pahadati  3-  mā  maṃ  jaññāti  icchati  mā  maṃ  jaññāti
saṅkappeti   mā   maṃ  jaññāti  vācaṃ  bhāsati  mā  maṃ  jaññāti  kāyena
parakkamati   .   yā   evarūpā   māyā  māyāvitā  accasarā  vañcanā
nikati    nikiraṇā    niharaṇā    pariharaṇā   gūhanā   parigūhanā   chādanā
paricchādanā    anuttānīkammaṃ    anāvikammaṃ    vocchādanā    pāpakiriyā
ayaṃ  vuccati  māyā  .  hasanti  idhekacco  ativelaṃ  dantavidaṃsakaṃ  hasati.
Vuttaṃ   hetaṃ   bhagavatā   kumārakamidaṃ   bhikkhave   ariyassa   vinaye  yadidaṃ
ativelaṃ dantavidaṃsakaṃ hasitanti.
     {752.1}  Khiḍḍāti  dve  khiḍḍā  kāyikā  ca  khiḍḍā  vācasikā
ca khiḍḍā.
     {752.2}  Katamā  kāyikā  khiḍḍā  .  hatthīhipi  kīḷanti assehipi
kīḷanti   rathehipi  kīḷanti  dhanūhipi  kīḷanti  aṭṭhapadehipi  kīḷanti  dasapadehipi
kīḷanti    ākāsehipi    kīḷanti    parihārapathehipi   kīḷanti   santikāyapi
@Footnote: 1 Ma. tandimanakatā. 2 Ma. ime pāṭhā na dissanti. 3 Ma. Yu. panidahati.
Kīḷanti     khalikāyapi    kīḷanti    ghaṭikāyapi    kīḷanti    salākahatthenapi
kīḷanti   akkhenapi   kīḷanti   paṅkacīrenapi   kīḷanti   vaṅkakenapi   kīḷanti
mokkhacikāyapi    kīḷanti   ciṅgulakenapi   kīḷanti   pattāḷhakenapi   kīḷanti
rathakenapi   kīḷanti   dhanukenapi   kīḷanti  akkharikāyapi  kīḷanti  manesikāyapi
kīḷanti yathāvajjenapi kīḷanti ayaṃ kāyikā khiḍḍā.
     {752.3}   Katamā   vācasikā  khiḍḍā  .  mukhabheriyaṃ  mukhāḷambadaṃ
mukhadeṇḍimakaṃ   1-   mukhavalimakaṃ  mukhabheruḷakaṃ  mukhadaddarikaṃ  nāṭikaṃ  lāsaṃ  2-
gītaṃ davakammaṃ ayaṃ vācasikā khiḍḍā.
     {752.4}   Methunadhammo  nāma  yo  so  asaddhammo  gāmadhammo
vasaladhammo    duṭṭhullo   odakantiko   rahasso   dvayadvayasamāpatti  .
Kiṃkāraṇā    vuccati    methunadhammo   .   ubhinnaṃ   rattānaṃ   sārattānaṃ
avassutānaṃ   pariyuṭṭhitānaṃ   pariyādinnacittānaṃ   ubhinnaṃ   sadisānaṃ  dhammoti
taṃkāraṇā  vuccati  methunadhammo  .  yathā  ubho  kalahakārakā  [3]- ubho
bhaṇḍanakārakā    ubho    bhassakārakā    ubho    vivādakārakā    ubho
adhikaraṇakārakā   ubho   vādino   ubho  sallāpakā  methunakāti  vuccanti
evameva    ubhinnaṃ    rattānaṃ    sārattānaṃ   avassutānaṃ   pariyuṭṭhitānaṃ
pariyādinnacittānaṃ    ubhinnaṃ    sadisānaṃ    dhammoti    taṃkāraṇā   vuccati
methunadhammo.
     {752.5}  Vibhūsāti  dve  vibhūsā  atthi  āgāriyassa vibhūsā atthi
pabbajitassa vibhūsā.
     {752.6}  Katamā āgāriyassa vibhūsā. Kesā ca massu ca mālā ca
@Footnote: 1 Ma. mukhabherikaṃ mukhālambaraṃ mukhabiṇḍimakaṃ. 2 Ma. nāṭakaṃ lāpaṃ. 3 Ma. methunakāti
@vuccanti.
Gandhā  ca  vilepanā  ca  ābharaṇā  ca  pilandhanā  ca  vatthañca pasādhanañca
veṭṭhanañca    ucchādanaṃ    parimaddanaṃ    nhāpanaṃ    sambāhanaṃ    ādāsaṃ
añjanaṃ   mālāvilepanaṃ   mukhacuṇṇakaṃ   mukhalepaṃ  hatthabandhaṃ  vasikkhābandhaṃ  1-
daṇḍaṃ   nāliyaṃ   khaggaṃ   chattaṃ   citrā  upāhanā  uṇhisaṃ  maṇi  vālavījanī
odātāni vatthāni dīgharassāni 2-  iti vā ayaṃ āgāriyassa vibhūsā.
     {752.7} Katamā pabbajitassa vibhūsā. Cīvaramaṇḍanā pattamaṇḍanā [3]-
imassa   vā   pūtikāyassa   bāhirānaṃ   parikkhārānaṃ   maṇḍanā   vibhūsanā
keḷanā   parikeḷanā   gedhikatā   gedhitattaṃ  capalanā  4-  cāpalyaṃ  ayaṃ
pabbajitassa vibhūsā.
     {752.8}  Tandiṃ  māyaṃ hasaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsanti tandiñca
māyañca   hasañca   khiḍḍañca   methunadhammañca   savibhūsaṃ  saparivāraṃ  saparibhaṇḍaṃ
saparikkhāraṃ    pajaheyya   vinodeyya   byantīkareyya   anabhāvaṅgameyyāti
tandiṃ māyaṃ hasaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsaṃ. Tenāha bhagavā
                 niddaṃ na bahulīkareyya
                 jāgariyaṃ bhajeyya ātāpī
                 tandiṃ māyaṃ hasaṃ khiḍḍaṃ
                 methunaṃ vippajahe savibhūsanti.



             The Pali Tipitaka in Roman Character Volume 29 page 458-460. https://84000.org/tipitaka/read/roman_item.php?book=29&item=752&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=752&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=752&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=752&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=752              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]