ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [829]   Mānañca   parijāneyyāti   mānoti   ekavidhena  māno
@Footnote: 1 Po. Yu. bhāsitāti. 2 Po. Yu. iti. 3 Ma. na niyyāyeyya. 4 Ma. na vaheyya.
[1]-    Cittassa    uṇṇati    .   duvidhena   māno   attukkaṃsanamāno
paravambhanamāno  .  tividhena  māno  seyyohamasmīti  māno  sadisohamasmīti
māno   hīnohamasmīti   māno   .   catubbidhena   māno  lābhena  mānaṃ
janeti   yasena   mānaṃ   janeti   pasaṃsāya   mānaṃ  janeti  sukhena  mānaṃ
janeti    .    pañcavidhena    māno   lābhimhi   manāpikānaṃ   rūpānanti
mānaṃ    janeti    [2]-    manāpikānaṃ    saddānaṃ    gandhānaṃ   rasānaṃ
phoṭṭhabbānanti   mānaṃ   janeti   .   chabbidhena   māno   cakkhusampadāya
mānaṃ     janeti     sotasampadāya     ghānasampadāya     jivhāsampadāya
kāyasampadāya manosampadāya mānaṃ janeti.
     {829.1}   Sattavidhena   māno  māno  atimāno  mānātimāno
omāno   [3]-   adhimāno   asmimāno   micchāmāno  .  aṭṭhavidhena
māno   lābhena  mānaṃ  janeti  alābhena  omānaṃ  janeti  yasena  mānaṃ
janeti   ayasena   omānaṃ   janeti   pasaṃsāya   mānaṃ   janeti  nindāya
omānaṃ  janeti  sukhena  mānaṃ  janeti  dukkhena omānaṃ janeti. Navavidhena
māno    seyyassa   seyyohamasmīti   māno   seyyassa   sadisohamasmīti
māno    seyyassa    hīnohamasmīti    māno   sadisassa   seyyohamasmīti
māno    sadisassa    sadisohamasmīti    māno    sadisassa    hīnohamasmīti
māno   hīnassa   seyyohamasmīti   māno   hīnassa  sadisohamasmīti  māno
hīnassa  hīnohamasmīti  māno  .  dasavidhena  māno  idhekacco mānaṃ janeti
jātiyā   vā   gottena   vā   .pe.  aññataraññatarena  vā  vatthunā
@Footnote: 1 Ma. yā. 2 Ma. lābhimhi. 3 Po. Ma. sadisamāno.
Yo    evarūpo    māno    maññanā    maññitattaṃ    uṇṇati   uṇṇamo
dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno.
     {829.2}    Mānañca   parijāneyyāti   mānaṃ   tīhi   pariññāhi
parijāneyya     ñātapariññāya     tīraṇapariññāya    pahānapariññāya   .
Katamā  ñātapariññā  .  mānaṃ  jānāti  ayaṃ  ekavidhena  māno  cittassa
uṇṇati    ayaṃ    duvidhena    māno    attukkaṃsanamāno   paravambhanamāno
.pe.   ayaṃ   dasavidhena  māno  idhekacco  mānaṃ  janeti  jātiyā  vā
gottena    vā   .pe.   aññataraññatarena   vā   vatthunāti   jānāti
passati    ayaṃ    ñātapariññā    .   katamā   tīraṇapariññā   .   evaṃ
ñatvā  1-  mānaṃ  tīreti  aniccato  dukkhato  .pe.  anissaraṇato tīreti
ayaṃ   tīraṇapariññā   .  katamā  pahānapariññā  .  evaṃ  tīretvā  mānaṃ
pajahati   vinodeti   byantīkaroti   anabhāvaṅgameti  ayaṃ  pahānapariññā .
Mānañca   parijāneyyāti   mānaṃ   imāhi  tīhi  pariññāhi  parijāneyyāti
mānañca parijāneyya.



             The Pali Tipitaka in Roman Character Volume 29 page 518-520. https://84000.org/tipitaka/read/roman_item.php?book=29&item=829&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=829&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=829&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=829&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=829              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]