ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [829]   Mānañca   parijāneyyāti   mānoti   ekavidhena  māno
@Footnote: 1 Po. Yu. bhāsitāti. 2 Po. Yu. iti. 3 Ma. na niyyāyeyya. 4 Ma. na vaheyya.

--------------------------------------------------------------------------------------------- page519.

[1]- Cittassa uṇṇati . duvidhena māno attukkaṃsanamāno paravambhanamāno . tividhena māno seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno . catubbidhena māno lābhena mānaṃ janeti yasena mānaṃ janeti pasaṃsāya mānaṃ janeti sukhena mānaṃ janeti . pañcavidhena māno lābhimhi manāpikānaṃ rūpānanti mānaṃ janeti [2]- manāpikānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti mānaṃ janeti . chabbidhena māno cakkhusampadāya mānaṃ janeti sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya mānaṃ janeti. {829.1} Sattavidhena māno māno atimāno mānātimāno omāno [3]- adhimāno asmimāno micchāmāno . aṭṭhavidhena māno lābhena mānaṃ janeti alābhena omānaṃ janeti yasena mānaṃ janeti ayasena omānaṃ janeti pasaṃsāya mānaṃ janeti nindāya omānaṃ janeti sukhena mānaṃ janeti dukkhena omānaṃ janeti. Navavidhena māno seyyassa seyyohamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti māno sadisassa hīnohamasmīti māno hīnassa seyyohamasmīti māno hīnassa sadisohamasmīti māno hīnassa hīnohamasmīti māno . dasavidhena māno idhekacco mānaṃ janeti jātiyā vā gottena vā .pe. aññataraññatarena vā vatthunā @Footnote: 1 Ma. yā. 2 Ma. lābhimhi. 3 Po. Ma. sadisamāno.

--------------------------------------------------------------------------------------------- page520.

Yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇamo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno. {829.2} Mānañca parijāneyyāti mānaṃ tīhi pariññāhi parijāneyya ñātapariññāya tīraṇapariññāya pahānapariññāya . Katamā ñātapariññā . mānaṃ jānāti ayaṃ ekavidhena māno cittassa uṇṇati ayaṃ duvidhena māno attukkaṃsanamāno paravambhanamāno .pe. ayaṃ dasavidhena māno idhekacco mānaṃ janeti jātiyā vā gottena vā .pe. aññataraññatarena vā vatthunāti jānāti passati ayaṃ ñātapariññā . katamā tīraṇapariññā . evaṃ ñatvā 1- mānaṃ tīreti aniccato dukkhato .pe. anissaraṇato tīreti ayaṃ tīraṇapariññā . katamā pahānapariññā . evaṃ tīretvā mānaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti ayaṃ pahānapariññā . Mānañca parijāneyyāti mānaṃ imāhi tīhi pariññāhi parijāneyyāti mānañca parijāneyya.


             The Pali Tipitaka in Roman Character Volume 29 page 518-520. https://84000.org/tipitaka/read/roman_item.php?book=29&item=829&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=829&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=829&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=829&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=829              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]