ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [916]    Kyāssa    byappathayo   assūti   kīdisena   byappathena
samannāgato     assa     kiṃsaṇṭhitena     kiṃpakārena     kiṃpaṭibhāgenāti
vacīpārisuddhiṃ pucchati.
     {916.1} Katamā vacīpārisuddhi. Idha bhikkhu musāvādaṃ pahāya musāvādā
paṭivirato   hoti   saccavādī   saccasandho  theto  paccayiko  avisaṃvādako
lokassa   pisuṇaṃ   vācaṃ   pahāya   pisuṇāya   vācāya   paṭivirato   hoti
ito  sutvā  na  amutra  akkhātā  imesaṃ  bhedāya  amutra  vā  sutvā
na   imesaṃ   akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ  vā  sandhātā
@Footnote: 1 Ma. sīlabbatānāssu.
Sahitānaṃ    vā    anuppadātā   samaggārāmo   samaggarato   samagganandī
samaggakaraṇiṃ   vācaṃ  bhāsitā  hoti  pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya
paṭivirato    hoti   yā   sā   vācā   nelā   kaṇṇasukhā   pemanīyā
hadayaṅgamā    porī    bahujanakantā    bahujanamanāpā    tathārūpiṃ    vācaṃ
bhāsitā    hoti    samphappalāpaṃ    pahāya    samphappalāpā    paṭivirato
hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādī  nidhānavatiṃ
vācaṃ    bhāsitā   hoti   kālena   sāpadesaṃ   pariyantavatiṃ   atthasañhitaṃ
catūhi    vacīsucaritehi    samannāgato    catuddosāpagataṃ    vācaṃ   bhāsati
battiṃsāya   tiracchānakathāya   ārato   assa  virato  paṭivirato  nikkhanto
nissaṭṭho   vippamutto   visaññutto  vimariyādikatena  cetasā  viharati  1-
dasa   kathāvatthūni   katheti   seyyathīdaṃ  appicchakathaṃ  santuṭṭhikathaṃ  pavivekakathaṃ
asaṃsaggakathaṃ    viriyārambhakathaṃ    sīlakathaṃ   samādhikathaṃ   paññākathaṃ   vimuttikathaṃ
vimuttiñāṇadassanakathaṃ            satipaṭṭhānakathaṃ           sammappadhānakathaṃ
iddhippādakathaṃ    indriyakathaṃ    balakathaṃ    bojjhaṅgakathaṃ   maggakathaṃ   phalakathaṃ
nibbānakathaṃ   katheti   vācāya   yato  yatto  paṭiyatto  gutto  gopito
rakkhito    saṃvuto   ayaṃ   vacīpārisuddhi   .   edisāya   vacīpārisuddhiyā
samannāgato assāti kyāssa byappathayo assu.



             The Pali Tipitaka in Roman Character Volume 29 page 579-580. https://84000.org/tipitaka/read/roman_item.php?book=29&item=916&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=916&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=916&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=916&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=916              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]