ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [916]    Kyāssa    byappathayo   assūti   kīdisena   byappathena
samannāgato     assa     kiṃsaṇṭhitena     kiṃpakārena     kiṃpaṭibhāgenāti
vacīpārisuddhiṃ pucchati.
     {916.1} Katamā vacīpārisuddhi. Idha bhikkhu musāvādaṃ pahāya musāvādā
paṭivirato   hoti   saccavādī   saccasandho  theto  paccayiko  avisaṃvādako
lokassa   pisuṇaṃ   vācaṃ   pahāya   pisuṇāya   vācāya   paṭivirato   hoti
ito  sutvā  na  amutra  akkhātā  imesaṃ  bhedāya  amutra  vā  sutvā
na   imesaṃ   akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ  vā  sandhātā
@Footnote: 1 Ma. sīlabbatānāssu.

--------------------------------------------------------------------------------------------- page580.

Sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ catūhi vacīsucaritehi samannāgato catuddosāpagataṃ vācaṃ bhāsati battiṃsāya tiracchānakathāya ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharati 1- dasa kathāvatthūni katheti seyyathīdaṃ appicchakathaṃ santuṭṭhikathaṃ pavivekakathaṃ asaṃsaggakathaṃ viriyārambhakathaṃ sīlakathaṃ samādhikathaṃ paññākathaṃ vimuttikathaṃ vimuttiñāṇadassanakathaṃ satipaṭṭhānakathaṃ sammappadhānakathaṃ iddhippādakathaṃ indriyakathaṃ balakathaṃ bojjhaṅgakathaṃ maggakathaṃ phalakathaṃ nibbānakathaṃ katheti vācāya yato yatto paṭiyatto gutto gopito rakkhito saṃvuto ayaṃ vacīpārisuddhi . edisāya vacīpārisuddhiyā samannāgato assāti kyāssa byappathayo assu.


             The Pali Tipitaka in Roman Character Volume 29 page 579-580. https://84000.org/tipitaka/read/roman_item.php?book=29&item=916&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=29&item=916&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=916&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=916&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=916              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]