ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [917]  Kyāssassu  idha  gocarāti  kīdisena  gocarena samannāgato
assa   kiṃsaṇṭhitena   kiṃpakārena  kiṃpaṭibhāgenāti  gocaraṃ  pucchati  .  atthi
agocaro atthi gocaro.
@Footnote: 1 Yu. vihareyya.

--------------------------------------------------------------------------------------------- page581.

{917.1} Katamo agocaro . Idhekacco vesiyagocaro vā hoti vidhavagocaro 1- vā hoti thūlakumārīgocaro vā hoti paṇḍakagocaro vā hoti bhikkhunīgocaro vā hoti pānāgāragocaro vā hoti saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tathārūpāni kulāni sevati bhajati payirupāsati ayaṃ vuccati agocaro . athavā antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento adho olokento disāvidisaṃ pekkhamāno 2- gacchati ayampi vuccati agocaro. {917.2} Athavā cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ .pe. manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa na saṃvarāya paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati ayampi vuccati agocaro . yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te @Footnote: 1 Ma. vidhavāgocaro. 2 Ma. vipekkhamāno.

--------------------------------------------------------------------------------------------- page582.

Evarūpaṃ visūkadassanaṃ anuyuttā viharanti seyyathīdaṃ naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ 1- caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ [2]- usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā iti evarūpaṃ visūkadassanaṃ anuyuttā honti ayampi vuccati agocaro . Pañcapi kāmaguṇā agocaro. {917.3} Vuttaṃ hetaṃ bhagavatā mā bhikkhave agocare caratha paravisaye agocare bhikkhave carataṃ paravisaye lacchati māro otāraṃ lacchati māro ārammaṇaṃ ko ca bhikkhave bhikkhuno agocaro paravisayo yadidaṃ pañca kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā rasā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā ayaṃ vuccati bhikkhave bhikkhuno agocaro paravisayoti. Ayampi vuccati agocaro. {917.4} Katamo gocaro . idha bhikkhu na vesiyagocaro hoti na vidhavagocaro hoti na thūlakumārīgocaro hoti na paṇḍakagocaro hoti na bhikkhunīgocaro hoti na pānāgāragocaro hoti asaṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi @Footnote: 1 Ma. sobhanakaṃ. 2 Yu. saṃyuddhaṃ.

--------------------------------------------------------------------------------------------- page583.

Ananulomikena gihisaṃsaggena yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāni hitakāmāni phāsukāmāni yogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tathārūpāni kulāni sevati bhajati payirupāsati ayaṃ vuccati gocaro . athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento .pe. na disāvidisaṃ pekkhamāno gacchati ayampi vuccati gocaro. {917.5} Athavā [1]- cakkhunā rūpaṃ disvā na nimittaggāhī hoti .pe. manindriye saṃvaraṃ āpajjati ayampi vuccati gocaro . Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ ananuyuttā viharanti seyyathīdaṃ naccaṃ gītaṃ vāditaṃ .pe. aṇīkadassanaṃ iti vā iti evarūpā visūkadassanānuyogā paṭivirato hoti ayampi vuccati gocaro . Cattāropi satipaṭṭhānā gocaro . vuttaṃ hetaṃ bhagavatā gocare bhikkhave caratha sake pittike visaye gocare bhikkhave carataṃ sake pittike visaye na lacchati māro otāraṃ na lacchati māro ārammaṇaṃ ko ca bhikkhave bhikkhuno gocaro sako pittiko visayo yadidaṃ cattāro satipaṭṭhānā katame cattāro idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya @Footnote: 1 Ma. bhikkhu.

--------------------------------------------------------------------------------------------- page584.

Loke abhijjhādomanassaṃ vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati bhikkhave bhikkhuno gocaro sako pittiko visayoti. Ayampi vuccati gocaro . īdisena gocarena samannāgato assāti kyāssassu idha gocarā.


             The Pali Tipitaka in Roman Character Volume 29 page 580-584. https://84000.org/tipitaka/read/roman_item.php?book=29&item=917&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=917&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=917&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=917&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=917              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]