ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [918]   Kāni  sīlabbatānassūti  kīdisena  sīlabbattena  samannāgato
assa    kiṃsaṇṭhitena    kiṃpakārena    kiṃpaṭibhāgenāti    sīlabbattapārisuddhiṃ
pucchati.
     {918.1}   Katamā   sīlabbattapārisuddhi  1-  .  atthi  sīlañceva
vattañca atthi vattaṃ na sīlaṃ.
     {918.2}  Katamaṃ  sīlañceva  vattañca  .  idha  bhikkhu  sīlavā hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  yo  tattha  saṃyamo
saṃvaro  avītikkamo  idaṃ  sīlaṃ  .  yaṃ  samādānaṃ  taṃ vattaṃ. Saṃvaraṭṭhena sīlaṃ
samādānaṭṭhena vattaṃ. Idaṃ vuccati sīlañceva vattañca.
     {918.3}  Katamaṃ  vattaṃ  na  sīlaṃ  .  aṭṭha  dhutaṅgāni āraññikaṅgaṃ
piṇḍapātikaṅgaṃ       paṃsukūlikaṅgaṃ       tecīvarikaṅgaṃ      sapadānacārikaṅgaṃ
khalupacchābhattikaṅgaṃ    nesajjikaṅgaṃ   yathāsanthatikaṅgaṃ   idaṃ   vuccati   vattaṃ
na  sīlaṃ  .  viriyasamādānampi  vuccati  vattaṃ  na sīlaṃ. Kāmaṃ taco ca nhāru
@Footnote: 1 Po. Yu. pārisuddhi.
Ca   aṭṭhi   ca   avasussatu   1-   sarīre   upasussatu   maṃsalohitaṃ  yantaṃ
purisathāmena    purisabalena   purisaviriyena   purisaparakkamena   pattabbaṃ   na
taṃ    apāpuṇitvā    viriyassa   saṇṭhānaṃ   bhavissatīti   cittaṃ   paggaṇhāti
padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
               Nāsissaṃ na pivissāmi       vihārato na nikkhamiṃ 2-
               napi passaṃ nipātessaṃ       taṇhāsalle anūhateti
     {918.4}   cittaṃ   paggaṇhāti  padahati  evarūpampi  viriyasamādānaṃ
vuccati  vattaṃ  na  sīlaṃ  .  na  tāvāhaṃ  imaṃ  pallaṅkaṃ bhindissāmi yāva me
na    anupādāya    āsavehi   cittaṃ   vimuccissatīti   cittaṃ   paggaṇhāti
padahati   evarūpampi   viriyasamādānaṃ   vuccati   vattaṃ   na   sīlaṃ   .  na
tāvāhaṃ   imamhā   āsanā  vuṭṭhahissāmi  [3]-  caṅkamā  orohissāmi
vihārā      nikkhamissāmi     aḍḍhayogā     nikkhamissāmi     pāsādā
nikkhamissāmi    hammiyā    nikkhamissāmi    guhāya   nikkhamissāmi   leṇā
nikkhamissāmi     kuṭiyā     nikkhamissāmi     kūṭāgārā     nikkhamissāmi
aṭṭā    nikkhamissāmi    māḷā   nikkhamissāmi   uddaṇḍā   nikkhamissāmi
upaṭṭhānasālāya     nikkhamissāmi    maṇḍapā    nikkhamissāmi    rukkhamūlā
nikkhamissāmi   yāva   me   na  anupādāya  āsavehi  cittaṃ  vimuccissatīti
cittaṃ   paggaṇhāti   padahati   evarūpampi   viriyasamādānaṃ   vuccati   vattaṃ
na    sīlaṃ    .    imasmiññeva   pubbaṇhasamayaṃ   ariyadhammaṃ   āharissāmi
samāharissāmi     adhigacchissāmi    phusayissāmi    sacchikarissāmīti    cittaṃ
@Footnote: 1 Ma. avasissatu. 2 Po. Ma. nikkhame. 3 Po. Ma. na tāvāhaṃ imamhā.
Paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
     {918.5}   Imasmiññeva   majjhantikasamayaṃ   sāyaṇhasamayaṃ  purebhattaṃ
pacchābhattaṃ   purimaṃ   yāmaṃ   majjhimaṃ   yāmaṃ  pacchimaṃ  yāmaṃ  kāḷe  juṇhe
vasse  hemante  gimhe  purime  vayokhandhe  majjhime  vayokhandhe pacchime
vayokhandhe    ariyadhammaṃ    āharissāmi    samāharissāmi    adhigacchissāmi
phusayissāmi    sacchikarissāmīti    cittaṃ   paggaṇhāti   padahati   evarūpampi
viriyasamādānaṃ   vuccati   vattaṃ   na   sīlaṃ  .  ayaṃ  sīlabbattapārisuddhi .
Īdisāya      1-     sīlabbattapārisuddhiyā     samannāgato     assāti
kāni sīlabbatānassu.



             The Pali Tipitaka in Roman Character Volume 29 page 584-586. https://84000.org/tipitaka/read/roman_item.php?book=29&item=918&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=29&item=918&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=918&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=918&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=918              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]