ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [918]   Kāni  sīlabbatānassūti  kīdisena  sīlabbattena  samannāgato
assa    kiṃsaṇṭhitena    kiṃpakārena    kiṃpaṭibhāgenāti    sīlabbattapārisuddhiṃ
pucchati.
     {918.1}   Katamā   sīlabbattapārisuddhi  1-  .  atthi  sīlañceva
vattañca atthi vattaṃ na sīlaṃ.
     {918.2}  Katamaṃ  sīlañceva  vattañca  .  idha  bhikkhu  sīlavā hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  yo  tattha  saṃyamo
saṃvaro  avītikkamo  idaṃ  sīlaṃ  .  yaṃ  samādānaṃ  taṃ vattaṃ. Saṃvaraṭṭhena sīlaṃ
samādānaṭṭhena vattaṃ. Idaṃ vuccati sīlañceva vattañca.
     {918.3}  Katamaṃ  vattaṃ  na  sīlaṃ  .  aṭṭha  dhutaṅgāni āraññikaṅgaṃ
piṇḍapātikaṅgaṃ       paṃsukūlikaṅgaṃ       tecīvarikaṅgaṃ      sapadānacārikaṅgaṃ
khalupacchābhattikaṅgaṃ    nesajjikaṅgaṃ   yathāsanthatikaṅgaṃ   idaṃ   vuccati   vattaṃ
na  sīlaṃ  .  viriyasamādānampi  vuccati  vattaṃ  na sīlaṃ. Kāmaṃ taco ca nhāru
@Footnote: 1 Po. Yu. pārisuddhi.

--------------------------------------------------------------------------------------------- page585.

Ca aṭṭhi ca avasussatu 1- sarīre upasussatu maṃsalohitaṃ yantaṃ purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ. Nāsissaṃ na pivissāmi vihārato na nikkhamiṃ 2- napi passaṃ nipātessaṃ taṇhāsalle anūhateti {918.4} cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi [3]- caṅkamā orohissāmi vihārā nikkhamissāmi aḍḍhayogā nikkhamissāmi pāsādā nikkhamissāmi hammiyā nikkhamissāmi guhāya nikkhamissāmi leṇā nikkhamissāmi kuṭiyā nikkhamissāmi kūṭāgārā nikkhamissāmi aṭṭā nikkhamissāmi māḷā nikkhamissāmi uddaṇḍā nikkhamissāmi upaṭṭhānasālāya nikkhamissāmi maṇḍapā nikkhamissāmi rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . imasmiññeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmīti cittaṃ @Footnote: 1 Ma. avasissatu. 2 Po. Ma. nikkhame. 3 Po. Ma. na tāvāhaṃ imamhā.

--------------------------------------------------------------------------------------------- page586.

Paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ. {918.5} Imasmiññeva majjhantikasamayaṃ sāyaṇhasamayaṃ purebhattaṃ pacchābhattaṃ purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . ayaṃ sīlabbattapārisuddhi . Īdisāya 1- sīlabbattapārisuddhiyā samannāgato assāti kāni sīlabbatānassu.


             The Pali Tipitaka in Roman Character Volume 29 page 584-586. https://84000.org/tipitaka/read/roman_item.php?book=29&item=918&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=918&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=918&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=918&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=918              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]