ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page78.

Pattavaggassa chaṭṭhasikkhāpadaṃ [118] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena upāsakā bhikkhunīsaṅghassa cīvaratthāya chandakaṃ saṅgharitvā 1- aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto tato cīvaraṃ āharāpetvā bhājethāti . bhikkhuniyo tena parikkhārena sayaṃ 2- bhesajjaṃ cetāpetvā paribhuñjiṃsu . upāsakā jānitvā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantīti. {118.1} Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantīti .pe. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessanti netaṃ bhikkhave appasannānaṃ vā @Footnote: 1 Yu. saṃharitvā. 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page79.

Pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {118.2} yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti. [119] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena . saṅghikenāti saṅghassatthāya 1- na gaṇassa na ekabhikkhuniyā . aññaṃ cetāpeyyāti yaṃ atthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me ayye aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. Ayyāya dammīti. [120] Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ . anaññadatthike aññadatthikasaññā āpatti dukkaṭassa . Anaññadatthike vematikā āpatti dukkaṭassa . anaññadatthike anaññadatthikasaññā anāpatti. @Footnote: 1 Ma. Yu. saṅghassāti dissati.

--------------------------------------------------------------------------------------------- page80.

[121] Anāpatti sesakaṃ upaneti sāmike apaloketvā upaneti āpadāsu ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 78-80. https://84000.org/tipitaka/read/roman_item.php?book=3&item=118&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=118&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=118&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=118&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=118              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]