ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [122]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  upāsakā
bhikkhunīsaṅghassa   cīvaratthāya   chandakaṃ   saṅgharitvā  aññatarassa  pāvārikassa
ghare    parikkhāraṃ    nikkhipitvā   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ
amukassa  ayye  pāvārikassa  ghare  cīvaratthāya  parikkhāro nikkhitto tato
cīvaraṃ  āharāpetvā  bhājethāti  .  bhikkhuniyo  tena ca parikkhārena sayaṃpi
yācitvā   bhesajjaṃ   cetāpetvā   paribhuñjiṃsu   .  upāsakā  jānitvā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena
parikkhārena      aññuddisikena     saṅghikena     saññācikena     aññaṃ
cetāpessantīti.
     {122.1} Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena  parikkhārena
aññuddisikena   saṅghikena   saññācikena   aññaṃ   cetāpessantīti  .pe.
Saccaṃ   kira  bhikkhave  bhikkhuniyo  aññadatthikena  parikkhārena  aññuddisikena
saṅghikena   saññācikena   aññaṃ   cetāpentīti   .   saccaṃ  bhagavāti .
Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo  aññadatthikena
parikkhārena      aññuddisikena     saṅghikena     saññācikena     aññaṃ
cetāpessanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {122.2}  yā  pana  bhikkhunī aññadatthikena parikkhārena aññuddisikena
saṅghikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 80-81. https://84000.org/tipitaka/read/roman_item.php?book=3&item=122&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=3&item=122&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=122&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=122&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=122              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]