ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Cittāgāravaggassa paṭhamasikkhāpadaṃ
     [295]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa    ārāme   .   tena   kho   pana   samayena   rañño
pasenadissa   kosalassa   2-   uyyāne   cittāgāre  paṭibhānacittaṃ  kataṃ
hoti   .  bahū  manussā  cittāgāraṃ  dassanāya  gacchanti  .  chabbaggiyāpi
bhikkhuniyo    cittāgāraṃ   dassanāya   agamaṃsu   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  cittāgāraṃ  dassanāya
gacchissanti   seyyathāpi   gihiniyo  kāmabhoginiyoti  3-  .  assosuṃ  kho
bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {295.1}  Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  chabbaggiyā  bhikkhuniyo  cittāgāraṃ
dassanāya    gacchissantīti    .pe.   saccaṃ   kira   bhikkhave   chabbaggiyā
@Footnote: 1 Ma. Yu. chappañcayojanānipīti dissati. 2 Ma. Yu. pasenadikosalassa.
@3 Ma. Yu. gihikāmabhoginiyoti evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page165.

Bhikkhuniyo cittāgāraṃ dassanāya gacchantīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {295.2} yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 3 page 164-165. https://84000.org/tipitaka/read/roman_item.php?book=3&item=295&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=295&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=295&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=295&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=295              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]