ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Cittāgāravaggassa chaṭṭhasikkhāpadaṃ
     [311]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī      naṭānaṃpi      naṭakānaṃpi     laṅghikānaṃpi     sokajjhāyikānaṃpi
kumbhathūnikānaṃpi   sahatthā   khādanīyaṃ   bhojanīyaṃ   deti  mayhaṃ  parisati  vaṇṇaṃ
bhāsathāti   .   naṭāpi   naṭakāpi  laṅghikāpi  sokajjhāyikāpi  kumbhathūnikāpi
thullanandāya   bhikkhuniyā   parisati   vaṇṇaṃ   bhāsanti   ayyā   thullanandā
bahussutā    bhāṇikā    visāradā   paṭṭhā   dhammiṃ   kathaṃ   kātuṃ   detha
ayyāya   karotha   ayyāyāti  .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā
āgārikassa   sahatthā   khādanīyaṃ   bhojanīyaṃ   dassatīti  .pe.  saccaṃ  kira
bhikkhave     thullanandā    bhikkhunī    āgārikassa    sahatthā    khādanīyaṃ
bhojanīyaṃ detīti. Saccaṃ bhagavāti.
     {311.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   āgārikassa   sahatthā  khādanīyaṃ  bhojanīyaṃ  dassati  netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {311.2}   yā   pana   bhikkhunī   āgārikassa  vā  paribbājakassa
vā   paribbājikāya   vā  sahatthā  khādanīyaṃ  vā  bhojanīyaṃ  vā  dadeyya
pācittiyanti.
     [312]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti  .  āgāriko  nāma  yo  koci
agāraṃ    ajjhāvasati   .   paribbājako   nāma   bhikkhuñca   sāmaṇerañca
ṭhapetvā   yo   koci   paribbājakasamāpanno   .   paribbājikā   nāma
bhikkhuniñca     sikkhamānañca     sāmaṇeriñca    ṭhapetvā    yā    kāci
paribbājikasamāpannā   .   khādanīyaṃ  nāma  pañca  bhojanāni  udakadantapoṇaṃ
ṭhapetvā   avasesaṃ   khādanīyaṃ  nāma  .  bhojanīyaṃ  nāma  pañca  bhojanāni
odano   kummāso   sattu   maccho   maṃsaṃ  .  dadeyyāti  kāyena  vā
kāyapaṭibaddhena   vā   nissaggiyena  vā  deti  āpatti  pācittiyassa .
Udakadantapoṇaṃ deti āpatti dukkaṭassa.
     [313]   Anāpatti   dāpeti   na   deti   upanikkhipitvā   deti
Bāhiralepaṃ deti ummattikāya ādikammikāyāti.
                                   -------
                Cittāgāravaggassa sattamasikkhāpadaṃ
     [314]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   āvasathacīvaraṃ   anissajjitvā   paribhuñjati   .   aññā   utuniyo
bhikkhuniyo   na   labhanti   .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā  thullanandā
āvasathacīvaraṃ    anissajjitvā    paribhuñjissatīti    .pe.    saccaṃ    kira
bhikkhave   thullanandā   bhikkhunī  āvasathacīvaraṃ  anissajjitvā  paribhuñjatīti .
Saccaṃ bhagavāti.
     {314.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī    āvasathacīvaraṃ    anissajjitvā    paribhuñjissati   netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ   sikkhāpadaṃ   uddisantu  yā  pana  bhikkhunī  āvasathacīvaraṃ  anissajjitvā
paribhuñjeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 171-173. https://84000.org/tipitaka/read/roman_item.php?book=3&item=311&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=311&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=311&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=311&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=311              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]