ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Cittāgāravaggassa navamasikkhāpadaṃ
     [322]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   tiracchānavijjaṃ   pariyāpuṇanti   .  manussā  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   tiracchānavijjaṃ  pariyāpuṇissanti
seyyathāpi gihiniyo kāmabhoginiyoti.
     {322.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ  vipācentānaṃ. Yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  chabbaggiyā  bhikkhuniyo  tiracchānavijjaṃ
pariyāpuṇissantīti   .   .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhuniyo
tiracchānavijjaṃ  pariyāpuṇantīti  .  saccaṃ  bhagavāti. Vigarahi buddho bhagavā kathaṃ
Hi   nāma   bhikkhave  chabbaggiyā  bhikkhuniyo  tiracchānavijjaṃ  pariyāpuṇissanti
netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca  pana bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {322.2} yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya pācittiyanti.
     [323]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe   adhippetā  bhikkhunīti  .  tiracchānavijjā  nāma  yaṅkiñci  bāhirakaṃ
anatthasañhitaṃ    .    pariyāpuṇeyyāti    padena    pariyāpuṇāti    pade
pade   āpatti   pācittiyassa   .  akkharāya  pariyāpuṇāti  akkharakkharāya
āpatti pācittiyassa.
     [324]    Anāpatti   lekhaṃ   pariyāpuṇāti   dhāraṇaṃ   pariyāpuṇāti
guttatthāya parittaṃ pariyāpuṇāti ummattikāya ādikammikāyāti.
                                  --------
                Cittāgāravaggassa dasamasikkhāpadaṃ
     [325]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   tiracchānavijjaṃ   vācenti   .   manussā   ujjhāyanti  khīyanti
vipācenti    kathaṃ   hi   nāma   bhikkhuniyo   tiracchānavijjaṃ   vācessanti
seyyathāpi   gihiniyo   kāmabhoginiyoti  .  assosuṃ  kho  bhikkhuniyo  tesaṃ
manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  yā  tā  bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
Chabbaggiyā   bhikkhuniyo   tiracchānavijjaṃ   vācessantīti  .pe.  saccaṃ  kira
bhikkhave   chabbaggiyā   bhikkhuniyo   tiracchānavijjaṃ   vācentīti   .  saccaṃ
bhagavāti   .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  chabbaggiyā
bhikkhuniyo    tiracchānavijjaṃ   vācessanti   netaṃ   bhikkhave   appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {325.1} yā pana bhikkhunī tiracchānavijjaṃ vāceyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 176-178. https://84000.org/tipitaka/read/roman_item.php?book=3&item=322&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=322&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=322&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=322&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=322              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]