ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Kumārībhūtavaggassa pañcamasikkhāpadaṃ
     [416]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
paripuṇṇadvādasavassā   saṅghena   asammatā   vuṭṭhāpenti  .  tā  bālā
honti    abyattā   na   jānanti   kappiyaṃ   vā   akappiyaṃ   vā  .
Saddhivihāriniyopi   bālā   honti   abyattā   na  jānanti  kappiyaṃ  vā
akappiyaṃ  vā  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   paripuṇṇadvādasavassā
saṅghena    asammatā   vuṭṭhāpessantīti   .pe.   saccaṃ   kira   bhikkhave
bhikkhuniyo   paripuṇṇadvādasavassā   saṅghena   asammatā   vuṭṭhāpentīti .
Saccaṃ bhagavāti.
     {416.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
paripuṇṇadvādasavassā     saṅghena    asammatā    vuṭṭhāpessanti    netaṃ
bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  vigarahitvā  dhammiṃ kathaṃ katvā
bhikkhū     āmantesi     anujānāmi    bhikkhave    paripuṇṇadvādasavassāya
bhikkhuniyā    vuṭṭhāpanasammatiṃ    dātuṃ    .    evañca    pana   bhikkhave
dātabbā     .    tāya    paripuṇṇadvādasavassāya    bhikkhuniyā    saṅghaṃ
upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  vuḍḍhānaṃ  bhikkhunīnaṃ  pāde
vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa  vacanīyo
ahaṃ    ayye    itthannāmā    paripuṇṇadvādasavassā    bhikkhunī    saṅghaṃ
Vuṭṭhāpanasammatiṃ  yācāmīti  .  dutiyampi  yācitabbā  tatiyampi  yācitabbā.
Sā   bhikkhunī   saṅghena   paricchinditabbā   byattāyaṃ  bhikkhunī  lajjinīti .
Sace   bālā  ca  hoti  alajjinī  ca  na  dātabbā  sace  bālā  hoti
lajjinī   na   dātabbā   sace   byattā   hoti  alajjinī  na  dātabbā
sace  byattā  ca  hoti  lajjinī  ca  dātabbā  .  evañca  pana bhikkhave
dātabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {416.2}  suṇātu  me  ayye  saṅgho  ayaṃ  itthannāmā paripuṇṇa-
dvādasavassā   bhikkhunī   saṅghaṃ  vuṭṭhāpanasammatiṃ  yācati  .  yadi  saṅghassa
pattakallaṃ    saṅgho    itthannāmāya    paripuṇṇadvādasavassāya   bhikkhuniyā
vuṭṭhāpanasammatiṃ dadeyya. Esā ñatti.
     {416.3} Suṇātu me ayye saṅgho ayaṃ itthannāmā paripuṇṇadvādasavassā
bhikkhunī    saṅghaṃ    vuṭṭhāpanasammatiṃ   yācati   .   saṅgho   itthannāmāya
paripuṇṇadvādasavassāya    bhikkhuniyā   vuṭṭhāpanasammatiṃ   deti   .   yassā
ayyāya     khamati    itthannāmāya    paripuṇṇadvādasavassāya    bhikkhuniyā
vuṭṭhāpanasammatiyā dānaṃ sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {416.4}   Dinnā   saṅghena  itthannāmāya  paripuṇṇadvādasavassāya
bhikkhuniyā  vuṭṭhāpanasammati  .  khamati  saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti.
     {416.5}  Athakho  bhagavā  tā bhikkhuniyo anekapariyāyena vigarahitvā
dubbharatāya  .pe.  evañca  pana  bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
yā   pana   bhikkhunī  paripuṇṇadvādasavassā  saṅghena  asammatā  vuṭṭhāpeyya
Pācittiyanti.
     [417]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   paripuṇṇadvādasavassā  nāma
pattadvādasavassā    .    asammatā    nāma    ñattidutiyena    kammena
vuṭṭhāpanasammati   na  dinnā  hoti  .  vuṭṭhāpeyyāti  upasampādeyya .
Vuṭṭhāpessāmīti  gaṇaṃ  vā  ācariniṃ  vā  pattaṃ  vā  cīvaraṃ  vā pariyesati
sīmaṃ   vā   sammannati   āpatti   dukkaṭassa   .  ñattiyā  dukkaṭaṃ  dvīhi
kammavācāhi       dukkaṭā      kammavācāpariyosāne      upajjhāyāya
āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
     [418]    Dhammakamme    dhammakammasaññā    vuṭṭhāpeti    āpatti
pācittiyassa     .    dhammakamme    vematikā    vuṭṭhāpeti    āpatti
pācittiyassa    .   dhammakamme   adhammakammasaññā   vuṭṭhāpeti   āpatti
pācittiyassa   .   adhammakamme   dhammakammasaññā   āpatti  dukkaṭassa .
Adhammakamme     vematikā    āpatti    dukkaṭassa    .    adhammakamme
adhammakammasaññā āpatti dukkaṭassa.
     [419]    Anāpatti    paripuṇṇadvādasavassā    saṅghena   sammatā
vuṭṭhāpeti ummattikāya ādikammikāyāti.
                               ---------



             The Pali Tipitaka in Roman Character Volume 3 page 228-230. https://84000.org/tipitaka/read/roman_item.php?book=3&item=416&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=416&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=416&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=416&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=416              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]