ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Kumārībhūtavaggassa terasamasikkhāpadaṃ
     [441]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
ekaṃ  vassaṃ  1-  dve  vuṭṭhāpenti  .  upassayo  tatheva  na  sammati.
Manussā    tatheva   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma
bhikkhuniyo   ekaṃ   vassaṃ   dve   vuṭṭhāpessanti   upassayo  tatheva  na
sammatīti.
     {441.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   ekaṃ
vassaṃ  dve  vuṭṭhāpessantīti  .pe.  saccaṃ  kira  bhikkhave  bhikkhuniyo ekaṃ
vassaṃ  dve  vuṭṭhāpentīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
@Footnote: 1 Yu. ekavassaṃ. evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page242.

Kathaṃ hi nāma bhikkhave bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {441.2} yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiyanti. [442] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . ekaṃ vassanti ekaṃ saṃvaccharaṃ 1-. Dve vuṭṭhāpeyyāti dve upasampādeyya . dve vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa . ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [443] Anāpatti ekantarikaṃ ekaṃ 2- vuṭṭhāpeti ummattikāya ādikammikāyāti. Kumārībhūtavaggo aṭṭhamo. ------


             The Pali Tipitaka in Roman Character Volume 3 page 241-242. https://84000.org/tipitaka/read/roman_item.php?book=3&item=441&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=3&item=441&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=441&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=441&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=441              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]