ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [510]  Maccurājā  na  passatīti  [4]- māropi maccurājā maraṇampi
maccurājā  .  na  passatīti  maccurājā  na  passati  na  dakkhati nādhigacchati
na    vindati    na    paṭilabhati   .   vuttañhetaṃ   bhagavatā   seyyathāpi
bhikkhave   āraññako   5-   migo  araññe  pavane  caramāno  vissattho
gacchati    vissattho    tiṭṭhati    vissattho   nisīdati   vissattho   seyyaṃ
kappeti   taṃ   kissa   hetu   anāpāthagato  bhikkhave  luddassa  evameva
kho   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ    vuccati    bhikkhave   bhikkhu   andhamakāsi   māraṃ   apadaṃ   vadhitvā
@Footnote: 1 Ma. maccupi. 2 Ma. jarāpi. 3 Ma. patareyyāsi. 4 Ma. maccupi maccurājā.
@5 Ma. araññiko.
Māracakkhuadassanaṃ   1-   gato   pāpimato   puna   caparaṃ   bhikkhave  bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ  catutthaṃ
jhānaṃ   upasampajja   viharati  ayaṃ  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ
vadhitvā    māracakkhuadassanaṃ    gato   pāpimato   puna   caparaṃ   bhikkhave
sabbaso      rūpasaññānaṃ     samatikkamā     paṭighasaññānaṃ     atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu   andhamakāsi  māraṃ
apadaṃ vadhitvā māracakkhuadassanaṃ gato pāpimato
     {510.1}   puna  caparaṃ  bhikkhave  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ     upasampajja    viharati    sabbaso    ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja    viharati    sabbaso
nevasaññānāsaññāyatanaṃ    samatikkamma    saññāvedayitanirodhaṃ    upasampajja
viharati   paññāya   cassa  disvā  āsavā  parikkhīṇā  honti  ayaṃ  vuccati
bhikkhave   bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuadassanaṃ  gato
pāpimato   tiṇṇo   loke   visattikaṃ   so  vissattho  gacchati  vissattho
tiṭṭhati   vissattho   nisīdati   vissattho  seyyaṃ  kappeti  taṃ  kissa  hetu
anāpāthagato bhikkhave pāpimatoti maccurājā na passati.
     {510.2} Tenāha bhagavā
@Footnote: 1 Ma. māracakkhuṃ adassanaṃ. evamuparipi.
         Suññato lokaṃ avekkhassu       mogharāja sadā sato
         attānudiṭṭhiṃ ūhacca              evaṃ maccuttaro siyā
         evaṃ lokaṃ avekkhantaṃ              maccurājā na passatīti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
              Mogharājamāṇavakapañhāniddeso paṇṇarasamo.
                    --------------
                  Piṅgiyamāṇavakapañhāniddeso
     [511] Jiṇṇohamasmī abalo vivaṇṇo 1- (iccāyasmā piṅgiyo)
                     nettā na suddhā savanaṃ na phāsu
                     māhampanassaṃ momuho antarāya 2-
                     ācikkha dhammaṃ yamahaṃ vijaññaṃ
                     jātijarāya idha vippahānaṃ.
     [512]   Jiṇṇohamasmī   abalo   vivaṇṇoti  [3]-  jiṇṇo  vuḍḍho
mahallako    addhagato    vayoanuppatto    vīsavassasatiko   jātiyā  .
Abaloti    dubbalo   appabalo   appathāmo   .   vivaṇṇoti   vītavaṇṇo
vigatavaṇṇo   [4]-   yā  sā  purimā  subhā  vaṇṇanibhā  sā  antarahitā
ādīnavo   pātubhūtoti   jiṇṇohamasmī   abalo   vivaṇṇo  .  iccāyasmā
piṅgiyoti     iccāti    padasandhi    .    āyasmāti    piyavacanaṃ   .
Piṅgiyoti     tassa     brāhmaṇassa     nāmaṃ     .pe.    abhilāpoti
iccāyasmā piṅgiyo.
     [513]   Nettā  na  suddhā  savanaṃ  na  phāsūti  nettā  asuddhā
avisuddhā  aparisuddhā  avodātā  no  tathā  cakkhunā  rūpaṃ  5- passāmīti
nettā   na   suddhā   .   savanaṃ   na   phāsūti  sotaṃ  asuddhaṃ  avisuddhaṃ
aparisuddhaṃ   avodātaṃ   no   tathā   sotena   saddaṃ   suṇomīti  nettā
na suddhā savanaṃ na phāsu.
@Footnote: 1 Ma. vītavaṇṇo. evamuparipi. 2 Ma. antarāva. evamuparipi.
@3 Ma. jiṇṇohamasmīti. 4 Ma. vigacchitavaṇṇo. 5 Ma. rūpe.
     [514]   Māhampanassaṃ   momuho  antarāyāti  māhaṃ  nassaṃ  panassaṃ
vinassaṃ   .   momuhoti   avidvā   1-   avijjāgato   añāṇī  avibhāvī
duppañño    .    antarāyāti    tuyhaṃ   dhammaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ
anaññāya  anāvikatvā  aviditaṃ  2-  katvā  apaṭilabhitvā  aphusayitvā  3-
asacchikatvā    antarāyeva   kālaṃ   kareyyanti   māhampanassaṃ   momuho
antarāya.
     [515]   Ācikkha   dhammaṃ   yamahaṃ   vijaññanti   ācikkha   dhammanti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   cattāro   satipaṭṭhāne  cattāro
sammappadhāne    cattāro    iddhipāde   pañcindriyāni   pañca   balāni
satta   bojjhaṅge   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  nibbānañca  nibbānagāminiñca
paṭipadaṃ    ācikkha   desehi   paññapehi   paṭṭhapehi   vivarāhi   vibhajāhi
uttānīkarohi   pakāsehīti   ācikkha   dhammaṃ   .  yamahaṃ  vijaññanti  yamahaṃ
jāneyyaṃ     vijāneyyaṃ    paṭivijāneyyaṃ    paṭivijjheyyaṃ    adhigaccheyyaṃ
phuseyyaṃ 4- sacchikareyyanti ācikkha dhammaṃ yamahaṃ vijaññaṃ.
     [516]   Jātijarāya   idha   vippahānanti  idheva  jātijarāmaraṇassa
pahānaṃ    vūpasamo    paṭinissaggo    paṭippassaddhi    amataṃ    nibbānanti
jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo
                       jiṇṇohamasmī abalo vivaṇṇo (iccāyasmā piṅgiyo)
                       nettā na suddhā savanaṃ na phāsu
@Footnote: 1 Ma. mohamuho. 2 Ma. anadhigantvā aviditvā. 3 Ma. aphasayitvā. 4 Ma.
@phasseyyaṃ. evamuparipi.
                      Māhampanassaṃ momuho antarāya
                      ācikkha dhammaṃ yamahaṃ vijaññaṃ
                     jātijarāya idha vippahānanti.
     [517] Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
                     ruppanti rūpesu janā pamattā
                     tasmā tuvaṃ piṅgiya appamatto
                     jahassu rūpaṃ apunabbhavāya.
     [518]   Disvāna   rūpesu   vihaññamāneti  rūpesūti  cattāro  ca
mahābhūtā   catunnañca   mahābhūtānaṃ   upādāyarūpaṃ   .   sattā   rūpahetu
rūpapaccayā      rūpakāraṇā      haññanti      vihaññanti     upahaññanti
upaghātayanti   1-   rūpe   sati   vividhakammakāraṇā   kārenti   kasāhipi
tāḷenti     vettehipi     tāḷenti     aḍḍhadaṇḍakehipi     tāḷenti
hatthampi     chindanti     pādampi    chindanti    hatthapādampi    chindanti
kaṇṇampi     chindanti     nāsampi    chindanti    kaṇṇanāsampi    chindanti
bilaṅgathālikampi    karonti    saṅkhamuṇḍakampi   2-   karonti   rāhumukhampi
karonti     jotimālikampi     karonti     hatthapajjotikampi     karonti
erakavattikampi    karonti   ciravāsikampi   3-   karonti   eṇeyyakampi
karonti   balisamaṃsikampi   karonti   kahāpaṇikampi  karonti  khārāpatacchikampi
karonti   palighaparivattikampi   karonti   palālapīṭhakampi   karonti  tattenapi
telena  osiñcanti  sunakhehipi  khādāpenti  jīvantampi  sūle  uttāsenti
asinā sīsaṃ chindanti.
@Footnote: 1 Ma. upaghātiyanti. evamuparipi. 2 Ma. saṅkhamuṇḍikampi. 3 Ma. cīrakavāsikampi.
Evaṃ   sattā   rūpahetu   rūpapaccayā   rūpakāraṇā   haññanti   vihaññanti
upahaññanti   upaghātayanti   .   evaṃ   haññamāne   vihaññamāne  disvā
passitvā  tulayitvā  tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvāti [1]- disvāna
rūpesu   vihaññamāne   .   piṅgiyāti   bhagavāti   piṅgiyāti   bhagavā  taṃ
brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ  .pe.
Yadidaṃ bhagavāti piṅgiyāti bhagavā.
     [519]   Ruppanti   rūpesu   janā   pamattāti  ruppantīti  ruppanti
kuppanti    pīḷiyanti    2-    ghaṭṭayanti   byatthitā   3-   domanassitā
honti   cakkhurogena   ruppanti   kuppanti   pīḷiyanti  ghaṭṭayanti  byatthitā
domanassitā    honti    sotarogena    .pe.   ḍaṃsamakasavātātapasiriṃsapa-
samphassehi    ruppanti    kuppanti    pīḷiyanti    ghaṭṭayanti    byatthitā
domanassitā hontīti ruppanti rūpesu.
     {519.1}   Athavā   cakkhusmiṃ  hīyamāne  hāyamāne  parihāyamāne
vemāne   vigacchamāne   antaradhāyamāne   ruppanti  .pe.  domanassitā
honti   sotasmiṃ   ghānasmiṃ   jivhāya  kāyasmiṃ  rūpasmiṃ  saddasmiṃ  gandhasmiṃ
rasasmiṃ  phoṭṭhabbasmiṃ  kulasmiṃ  gaṇasmiṃ  āvāsasmiṃ  lābhasmiṃ  yasasmiṃ  pasaṃsāya
sukhasmiṃ   cīvarasmiṃ  piṇḍapātasmiṃ  senāsanasmiṃ  gilānapaccayabhesajjaparikkhārasmiṃ
hīyamāne  hāyamāne  parihāyamāne  vemāne vigacchamāne antaradhāyamāne
ruppanti    kuppanti    pīḷiyanti    ghaṭṭayanti    byatthitā    domanassitā
hontīti   evampi   ruppanti  rūpesu  .  janāti  khattiyā  ca  brāhmaṇā
@Footnote: 1 Ma. upahaññamāne upaghātiyamāne. 2 Ma. pīḷayanti. evamuparipi. 3 Ma. byādhitā.
@evamuparipi.
Ca   vessā   ca   suddā   ca   gahaṭṭhā  ca  pabbajitā  ca  devā  ca
manussā ca.
     {519.2}   Pamattāti  pamādo  vattabbo  kāyaduccarite  1-
vacīduccarite   vā   manoduccarite  vā  pañcasu  vā  kāmaguṇesu  cittassa
vossaggo   vossaggānuppadānaṃ  kusalānaṃ  vā  dhammānaṃ  bhāvanāya  [2]-
asātaccakiriyatā     anaṭṭhitakiriyatā     olīnavuttitā    nikkhittacchandatā
nikkhittadhuratā     anāsevanā     abhāvanā    abahulīkammaṃ    anadhiṭṭhānaṃ
ananuyogo   pamādo   yo   evarūpo   pamādo   pamajjanā  pamajjitattaṃ
ayaṃ  vuccati  pamādo  .  iminā  pamādena  samannāgatā  janā  pamattāti
ruppanti rūpesu janā pamattā.
     [520]   Tasmā   tuvaṃ   piṅgiya   appamattoti   tasmāti   tasmā
taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā  evaṃ  ādīnavaṃ  sampassamāno
rūpesūti    tasmā    tuvaṃ    piṅgiya    .    appamattoti   sakkaccakārī
sātaccakārī    .pe.   appamatto   kusalesu   dhammesūti   tasmā   tuvaṃ
piṅgiya appamatto.
     [521]   Jahassu   rūpaṃ   apunabbhavāyāti   rūpanti   cattāro   ca
mahābhūtā    catunnañca   mahābhūtānaṃ   upādāyarūpaṃ   .   jahassu   rūpanti
rūpaṃ   jahassu   rūpaṃ   pajahassu   rūpaṃ   vinodehi   rūpaṃ  byantīkarohi  rūpaṃ
anabhāvaṅgamehīti   jahassu   rūpaṃ   .   apunabbhavāyāti   yathā   te  rūpaṃ
idheva   nirujjheyya   puna   paṭisandhibhavo   na   nibbatteyya  kāmadhātuyā
vā   rūpadhātuyā   vā   arūpadhātuyā  vā  kāmabhave  vā  rūpabhave  vā
@Footnote: 1 Ma. ... duccaritena .. manoduccaritena. 2 Ma. asakaccakiriyatā.
Arūpabhave  vā  saññābhave  vā  asaññābhave  vā  nevasaññānāsaññābhave
vā    ekavokārabhave    vā   catuvokārabhave   vā   pañcavokārabhave
vā   puna   gatiyā   vā   upapattiyā   vā   paṭisandhiyā   vā  [1]-
saṃsāre   vā  vaṭṭe  vā  na  janeyya  na  sañjaneyya  na  nibbatteyya
nābhinibbatteyya    idheva    nirujjheyya   vūpasameyya   atthaṃ   gaccheyya
paṭippassambheyyāti jahassu rūpaṃ apunabbhavāya. Tenāha bhagavā
                     disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
                     ruppanti rūpesu janā pamattā
                     tasmā tuvaṃ piṅgiya appamatto
                     jahassu rūpaṃ apunabbhavāyāti.
     [522] Disā catasso vidisā catasso
                      uddhaṃ adho dasa disā imāyo
                      na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā
                      atho aviññātaṃ kiñcinamatthi loke
                      ācikkha dhammaṃ yamahaṃ vijaññaṃ
                      jātijarāya idha vippahānaṃ.
     [523]   Disā  catasso  vidisā  catasso  uddhaṃ  adho  dasa  disā
imāyoti   dasa   disā  na  tuyhaṃ  [2]-  adiṭṭhaṃ  asutaṃ  amutaṃ  aviññātaṃ
kiñci   attattho   vā   parattho   vā   ubhayattho   vā   diṭṭhadhammiko
vā   attho   samparāyiko   vā   attho  .pe.  paramattho  vā  natthi
@Footnote: 1 Ma. bhave vā. evamuparipi. 2 Ma. na tuyhaṃ .pe. namatthi loketi.
Na   santi   na   saṃvijjanti   nupalabbhantīti   na   tuyhaṃ  adiṭṭhaṃ  asutāmutaṃ
vā atho aviññātaṃ kiñci namatthi loke.
     [524]   Ācikkha   dhammaṃ   yamahaṃ   vijaññanti   ācikkha   dhammanti
ādikalyāṇaṃ    .pe.    nibbānagāminiñca    paṭipadaṃ   ācikkha   desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
ācikkha   dhammaṃ   .   yamahaṃ   vijaññanti   yamahaṃ   jāneyyaṃ   vijāneyyaṃ
paṭivijāneyyaṃ    paṭivijjheyyaṃ    adhigaccheyyaṃ    phuseyyaṃ   sacchikareyyanti
ācikkha dhammaṃ yamahaṃ vijaññaṃ.
     [525]   Jātijarāya   idha   vippahānanti  idheva  jātijarāmaraṇassa
pahānaṃ    vūpasamo    paṭinissaggo    paṭippassaddhi    amataṃ    nibbānanti
jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo
                     disā catasso vidisā catasso
                     uddhaṃ adho dasa disā imāyo
                     na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā
                     atho aviññātaṃ kiñci namatthi loke
                     ācikkha dhammaṃ yamahaṃ vijaññaṃ
                     jātijarāya idha vippahānanti.
     [526] Taṇhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)
                     santāpajāte jarasā parete
                     tasmā tuvaṃ piṅgiya appamatto
                    Jahassu taṇhaṃ apunabbhavāya.
     [527]     Taṇhādhipanne     manuje    pekkhamānoti    taṇhāti
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā   .   taṇhādhipanneti   taṇhāadhipanne   [1]-   taṇhānugate
taṇhānusaṭe   taṇhāyāpanne   abhibhūte   pariyādinnacitte   .   manujeti
sattādhivacanaṃ   .   pekkhamānoti  pekkhamāno  dakkhamāno  olokayamāno
nijjhāyamāno        upaparikkhamānoti       taṇhādhipanne       manuje
pekkhamāno. Piṅgiyāti bhagavā brāhmaṇaṃ nāmena ālapati.
     [528]   Santāpajāte  jarasā  pareteti  santāpajāteti  jātiyā
santāpajāte   jarāya   santāpajāte   byādhinā  santāpajāte  maraṇena
santāpajāte       sokaparidevadukkhadomanassupāyāsehi      santāpajāte
nerayikena    dukkhena   santāpajāte   .pe.   diṭṭhibyasanena   dukkhena
santāpajāte   ītijāte  upaddavajāte  upasaggajāteti  santāpajāte .
Jarasā  pareteti jarāya phuṭṭhe parete samohite [2]- jātiyānugate jarāya
anusaṭe   byādhinā   abhibhūte   maraṇena   abbhāhate   atāṇe  aleṇe
asaraṇe asaraṇībhūteti santāpajāte jarasā parete.
     [529]   Tasmā   tuvaṃ   piṅgiya   appamattoti   tasmāti   tasmā
taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā  evaṃ  ādīnavaṃ  sampassamāno
taṇhāyāti    tasmā    tuvaṃ    piṅgiya   .   appamattoti   sakkaccakārī
sātaccakārī    .pe.   appamatto   kusalesu   dhammesūti   tasmā   tuvaṃ
@Footnote: 1 Ma. taṇhānuge. 2 Ma. samannāgate.
Piṅgiya appamatto.
     [530]    Jahassu    taṇhaṃ   apunabbhavāyāti   taṇhāti   rūpataṇhā
saddataṇhā    gandhataṇhā    rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā  .
Jahassu    taṇhanti   taṇhaṃ   jahassu   taṇhaṃ   pajahassu   taṇhaṃ   vinodehi
taṇhaṃ    byantīkarohi    taṇhaṃ    anabhāvaṅgamehīti    jahassu   taṇhaṃ  .
Apunabbhavāyāti   yathā   te   rūpaṃ  idheva  nirujjheyya  puna  paṭisandhibhavo
na    nibbatteyya   kāmadhātuyā   vā   rūpadhātuyā   vā   arūpadhātuyā
vā   kāmabhave   vā   rūpabhave   vā   arūpabhave  vā  saññābhave  vā
asaññābhave   vā   nevasaññānāsaññābhave   vā   ekavokārabhave  vā
catuvokārabhave   vā  pañcavokārabhave  vā  puna  gatiyā  vā  upapattiyā
vā  paṭisandhiyā  vā  saṃsāre  vā  vaṭṭe  vā  na janeyya na sañjaneyya
na    nibbatteyya    nābhinibbatteyya   idheva   nirujjheyya   vūpasameyya
atthaṃ   gaccheyya   paṭippassambheyyāti   jahassu   taṇhaṃ   apunabbhavāya .
Tenāha bhagavā
                taṇhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)
                santāpajāte jarasā parete
                tasmā tuvaṃ piṅgiya appamatto
                jahassu taṇhaṃ apunabbhavāyāti.



             The Pali Tipitaka in Roman Character Volume 30 page 255-266. https://84000.org/tipitaka/read/roman_item.php?book=30&item=510&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=510&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=510&items=21              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=510&items=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=510              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]