ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [691]    Santussamāno    itarītarenāti   so   paccekasambuddho
santuṭṭho    hoti    itarītarena    cīvarena   itarītaracīvarasantuṭṭhiyā   ca
vaṇṇavādī   na   ca   cīvarahetu   anesanaṃ   appaṭirūpaṃ  āpajjati  aladdhā
ca    cīvaraṃ   na   paritassati   laddhā   ca   cīvaraṃ   agadhito   amucchito
anajjhopanno     ādīnavadassāvī     nissaraṇapañño    paribhuñjati    tāya
ca   pana   itarītaracīvarasantuṭṭhiyā   nevattānukkaṃseti   na   paraṃ  vambheti
yo   hi   tattha   dakkho   analaso   sampajāno  paṭissato  ayaṃ  vuccati
paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito.
     {691.1}   Santuṭṭho   hoti   itarītarena  piṇḍapātena  itarītara-
piṇḍapātasantuṭṭhiyā   ca   vaṇṇavādī   na   ca   piṇḍapātahetu   anesanaṃ
appaṭirūpaṃ   āpajjati   aladdhā   ca  piṇḍapātaṃ  na  paritassati  laddhā  ca
piṇḍapātaṃ     agadhito     amucchito     anajjhopanno    ādīnavadassāvī
nissaraṇapañño
Paribhuñjati   tāya   ca   pana  itarītarapiṇḍapātasantuṭṭhiyā  nevattānukkaṃseti
na   paraṃ  vambheti  yo  hi  tattha  dakkho  analaso  sampajāno  paṭissato
ayaṃ   vuccati   paccekasambuddho  porāṇe  aggaññe  ariyavaṃse  ṭhito .
Santuṭṭho   hoti   itarītarena  senāsanena  itarītarasenāsanasantuṭṭhiyā  ca
vaṇṇavādī  na  ca  senāsanahetu  anesanaṃ  appaṭirūpaṃ  āpajjati  aladdhā ca
senāsanaṃ   na   paritassati   laddhā   ca   senāsanaṃ   agadhito  amucchito
anajjhopanno       ādīnavadassāvī       nissaraṇapañño       paribhuñjati
tāya     ca     pana     itarītarasenāsanasantuṭṭhiyā    nevattānukkaṃseti
na   paraṃ  vambheti  yo  hi  tattha  dakkho  analaso  sampajāno  paṭissato
ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito.
     {691.2}  Santuṭṭho  hoti itarītarena gilānapaccayabhesajjaparikkhārena
itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā    ca    vaṇṇavādī    na   ca
gilānapaccayabhesajjaparikkhārahetu      anesanaṃ     appaṭirūpaṃ     āpajjati
aladdhā   ca   gilānapaccayabhesajjaparikkhāraṃ   na   paritassati   laddhā   ca
gilānapaccayabhesajjaparikkhāraṃ      agadhito     amucchito     anajjhopanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti
na    paraṃ   vambheti   yo   hi   tattha   dakkho   analaso   sampajāno
paṭissato    ayaṃ    vuccati    paccekasambuddho    porāṇe    aggaññe
ariyavaṃse ṭhitoti santussamāno itarītarena.



             The Pali Tipitaka in Roman Character Volume 30 page 346-347. https://84000.org/tipitaka/read/roman_item.php?book=30&item=691&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=691&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=691&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=691&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=691              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]