ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page1.

Suttantapiṭake khuddakanikāyassa paṭisambhidāmaggo ----- namo tassa bhagavato arahato sammāsambuddhassa mātikā sotāvadhāne paññā sutamaye ñāṇaṃ sutvāna saṃvare paññā sīlamaye ñāṇaṃ saṃvaritvā 1- samādahane paññā samādhibhāvanāmaye ñāṇaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ atītānāgata- paccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu 2- ñāṇaṃ bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ payogappaṭippassaddhipaññā phale @Footnote: 1 Sī. saṃvare ṭhatvā. 2 Sī. saṅkhārupekkhesu.

--------------------------------------------------------------------------------------------- page2.

Ñāṇaṃ chinnamanupassane 1- paññā vimuttiñāṇaṃ tadā samupāgate 2- dhamme passane 3- paññā paccavekkhaṇe ñāṇaṃ ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ cariyāvavatthāne paññā cariyānānatte ñāṇaṃ catudhammavavatthāne paññā bhūminānatte ñāṇaṃ navadhammavavatthāne paññā dhammanānatte ñāṇaṃ abhiññāpaññā ñātaṭṭhe ñāṇaṃ pariññāpaññā tīraṇaṭṭhe ñāṇaṃ pahāne paññā pariccāgaṭṭhe ñāṇaṃ bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ sacchikiriyāpaññā phassanaṭṭhe 4- ñāṇaṃ atthanānatte paññā atthapaṭisambhide ñāṇaṃ dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ paṭibhāṇanānatte paññā paṭibhāṇapaṭisambhide ñāṇaṃ vihāranānatte paññā vihāraṭṭhe ñāṇaṃ samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ vihārasamāpatti- nānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatāpaññā araṇavihāre ñāṇaṃ dvīhi balehi 5- samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ sampajānassa @Footnote: 1 Ma. chinnavaṭumānupassane. 2 Sī. Ma. Yu. samudāgate. 3 Yu. vipassane. @4 Yu. phussanaṭṭhe. 5 Sī. phalehi.

--------------------------------------------------------------------------------------------- page3.

Pavattapariyādāne paññā parinibbāne ñāṇaṃ sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ nānādhammappakāsanatāpaññā atthasandassane ñāṇaṃ sabbadhammānaṃ ekasaṅgahatā nānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ viditattā paññā khantiñāṇaṃ phuṭṭhattā paññā pariyogāhane 1- ñāṇaṃ samodahane paññā padesavihāre ñāṇaṃ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ nānatte paññā cetovivaṭṭe ñāṇaṃ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ suññate paññā ñāṇavivaṭṭe ñāṇaṃ vossagge paññā vimokkhavivaṭṭe ñāṇaṃ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekatta- viññāṇacariyā pariyogāhane paññā cetopariyañāṇaṃ paccayappavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhane paññā pubbenivāsānussatiñāṇaṃ obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ catusaṭṭhiyā ākārehi tiṇṇaṃ indriyānaṃ @Footnote: 1 Ma. pariyogāhaṇe. evamupari.

--------------------------------------------------------------------------------------------- page4.

Vasībhāvatāpaññā āsavānaṃ khaye ñāṇaṃ pariññaṭṭhe paññā dukkhe ñāṇaṃ pahānaṭṭhe paññā samudaye ñāṇaṃ sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ bhāvanaṭṭhe paññā magge ñāṇaṃ dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ atthapaṭisambhide ñāṇaṃ dhammapaṭisambhide ñāṇaṃ niruttipaṭisambhide ñāṇaṃ paṭibhāṇapaṭisambhide ñāṇaṃ indriyaparopariyatte ñāṇaṃ sattānaṃ āsayānusaye ñāṇaṃ yamakapāṭihire 1- ñāṇaṃ mahākaruṇāsamāpattiyā ñāṇaṃ sabbaññutañāṇaṃ anāvaraṇañāṇaṃ imāni tesattati ñāṇāni imesaṃ tesattatiyā 2- ñāṇānaṃ sattasaṭṭhī ñāṇāni sāvakasādhāraṇāni cha ñāṇāni asādhāraṇāni sāvakehīti. Mātikā niṭṭhitā. @Footnote: 1 Ma. Yu. yamakapāṭihīre. 2 Yu. tesattatīnaṃ.

--------------------------------------------------------------------------------------------- page5.

Mahāvagge ñāṇakathā [1] Kathaṃ sotāvadhāne paññā sutamaye ñāṇaṃ ime dhammā abhiññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā pariññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā pahātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā bhāvetabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā sacchikātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā hānabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā ṭhitibhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ {1.1} ime dhammā visesabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe saṅkhārā aniccāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe saṅkhārā dukkhāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ sabbe dhammā anattāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhaṃ ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ

--------------------------------------------------------------------------------------------- page6.

Dukkhasamudayo 1- ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhanirodho 2- ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ. [2] Kathaṃ ime dhammā abhiññeyyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ eko dhammo abhiññeyyo sabbe sattā āhāraṭṭhitikā dve dhammā abhiññeyyā dve dhātuyo tayo dhammā abhiññeyyā tisso dhātuyo cattāro dhammā abhiññeyyā cattāri ariyasaccāni pañca dhammā abhiññeyyā pañca vimuttāyatanāni cha dhammā abhiññeyyā cha anuttariyāni satta dhammā abhiññeyyā satta niddasavatthūni aṭṭha dhammā abhiññeyyā aṭṭha abhibhāyatanāni nava dhammā abhiññeyyā nava anupubbavihārā dasa dhammā abhiññeyyā dasa nijjaravatthūni. [3] Sabbaṃ bhikkhave abhiññeyyaṃ kiñca bhikkhave sabbaṃ abhiññeyyaṃ cakkhuṃ 2- bhikkhave abhiññeyyaṃ rūpā abhiññeyyā cakkhuviññāṇaṃ abhiññeyyaṃ cakkhusamphasso abhiññeyyo yampidaṃ 4- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ sotaṃ abhiññeyyaṃ saddā abhiññeyyā .pe. Ghānaṃ abhiññeyyaṃ gandhā abhiññeyyā jivhā abhiññeyyā rasā abhiññeyyā kāyo abhiññeyyo phoṭṭhabbā abhiññeyyā @Footnote: 1-2 Ma. Yu. sabbattha dukkhasamudayaṃ dukkhanirodhaṃ. 3 Ma. cakkhu. evamupari. @4 Yu. sabbattha yadidaṃ.

--------------------------------------------------------------------------------------------- page7.

Mano abhiññeyyo dhammā abhiññeyyā manoviññāṇaṃ abhiññeyyaṃ manosamphasso abhiññeyyo yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ. [4] Rūpaṃ abhiññeyyaṃ vedanā abhiññeyyā saññā abhiññeyyā saṅkhārā abhiññeyyā viññāṇaṃ abhiññeyyaṃ cakkhuṃ abhiññeyyaṃ sotaṃ abhiññeyyaṃ ghānaṃ abhiññeyyaṃ jivhā abhiññeyyā kāyo abhiññeyyo mano abhiññeyyo rūpā abhiññeyyā saddā abhiññeyyā gandhā abhiññeyyā rasā abhiññeyyā phoṭṭhabbā abhiññeyyā dhammā abhiññeyyā cakkhuviññāṇaṃ abhiññeyyaṃ sotaviññāṇaṃ abhiññeyyaṃ ghānaviññāṇaṃ abhiññeyyaṃ jivhāviññāṇaṃ abhiññeyyaṃ kāyaviññāṇaṃ abhiññeyyaṃ manoviññāṇaṃ abhiññeyyaṃ cakkhusamphasso abhiññeyyo sotasamphasso abhiññeyyo ghānasamphasso abhiññeyyo jivhāsamphasso abhiññeyyo kāyasamphasso abhiññeyyo manosamphasso abhiññeyyo cakkhusamphassajā vedanā abhiññeyyā sotasamphassajā vedanā abhiññeyyā ghānasamphassasajā vedanā abhiññeyyā jivhāsamphassajā vedanā abhiññeyyā kāyasamphassajā vedanā abhiññeyyā manosamphassajā vedanā abhiññeyyā rūpasaññā abhiññeyyā saddasaññā abhiññeyyā gandhasaññā

--------------------------------------------------------------------------------------------- page8.

Abhiññeyyā rasasaññā abhiññeyyā phoṭṭhabbasaññā abhiññeyyā dhammasaññā abhiññeyyā rūpasañcetanā abhiññeyyā saddasañcetanā abhiññeyyā gandhasañcetanā abhiññeyyā rasasañcetanā abhiññeyyā phoṭṭhabbasañcetanā abhiññeyyā dhammasañcetanā abhiññeyyā rūpataṇhā abhiññeyyā saddataṇhā abhiññeyyā gandhataṇhā abhiññeyyā rasataṇhā abhiññeyyā phoṭṭhabbataṇhā abhiññeyyā dhammataṇhā abhiññeyyā rūpavitakko abhiññeyyo saddavitakko abhiññeyyo gandhavitakko abhiññeyyo rasavitakko abhiññeyyo phoṭṭhabbavitakko abhiññeyyo dhammavitakko abhiññeyyo rūpavicāro abhiññeyyo saddavicāro abhiññeyyo gandhavicāro abhiññeyyo rasavicāro abhiññeyyo phoṭṭhabbavicāro abhiññeyyo dhammavicāro abhiññeyyo. [5] Paṭhavīdhātu abhiññeyyā āpodhātu abhiññeyyā tejodhātu abhiññeyyā vāyodhātu abhiññeyyā ākāsadhātu abhiññeyyā viññāṇadhātu abhiññeyyā paṭhavīkasiṇaṃ abhiññeyyaṃ āpokasiṇaṃ abhiññeyyaṃ tejokasiṇaṃ abhiññeyyaṃ vāyokasiṇaṃ abhiññeyyaṃ nīlakasiṇaṃ abhiññeyyaṃ pītakasiṇaṃ abhiññeyyaṃ lohitakasiṇaṃ abhiññeyyaṃ odātakasiṇaṃ abhiññeyyaṃ ākāsakasiṇaṃ abhiññeyyaṃ viññāṇakasiṇaṃ abhiññeyyaṃ.

--------------------------------------------------------------------------------------------- page9.

[6] Kesā abhiññeyyā lomā abhiññeyyā nakhā abhiññeyyā dantā abhiññeyyā taco abhiññeyyo maṃsaṃ abhiññeyyaṃ nahārū abhiññeyyā aṭṭhī abhiññeyyā aṭṭhimiñjaṃ 1- abhiññeyyaṃ vakkaṃ abhiññeyyaṃ hadayaṃ abhiññeyyaṃ yakanaṃ abhiññeyyaṃ kilomakaṃ abhiññeyyaṃ pihakaṃ abhiññeyyaṃ papphāsaṃ abhiññeyyaṃ antaṃ abhiññeyyaṃ antaguṇaṃ abhiññeyyaṃ udariyaṃ abhiññeyyaṃ karīsaṃ abhiññeyyaṃ pittaṃ abhiññeyyaṃ semhaṃ abhiññeyyaṃ pubbo abhiññeyyo lohitaṃ abhiññeyyaṃ sedo abhiññeyyo medo abhiññeyyo assu abhiññeyyaṃ 2- vasā abhiññeyyā kheḷo abhiññeyyo siṃghāṇikā abhiññeyyā lasikā abhiññeyyā muttaṃ abhiññeyyaṃ matthaluṅgaṃ abhiññeyyaṃ. [7] Cakkhāyatanaṃ abhiññeyyaṃ rūpāyatanaṃ abhiññeyyaṃ sotāyatanaṃ abhiññeyyaṃ saddāyatanaṃ abhiññeyyaṃ ghānāyatanaṃ abhiññeyyaṃ gandhāyatanaṃ abhiññeyyaṃ jivhāyatanaṃ abhiññeyyaṃ rasāyatanaṃ abhiññeyyaṃ kāyāyatanaṃ abhiññeyyaṃ phoṭṭhabbāyatanaṃ abhiññeyyaṃ manāyatanaṃ abhiññeyyaṃ dhammāyatanaṃ abhiññeyyaṃ. {7.1} Cakkhudhātu abhiññeyyā rūpadhātu abhiññeyyā cakkhuviññāṇa- dhātu abhiññeyyā sotadhātu abhiññeyyā saddadhātu abhiññeyyā sotaviññāṇadhātu abhiññeyyā ghānadhātu abhiññeyyā gandhadhātu abhiññeyyā ghānaviññāṇadhātu abhiññeyyā jivhādhātu @Footnote: 1 Ma. aṭṭhimiñjā abhiññeyyā. 2 Yu. assu abhiññeyyo.

--------------------------------------------------------------------------------------------- page10.

Abhiññeyyā rasadhātu abhiññeyyā jivhāviññāṇadhātu abhiññeyyā kāyadhātu abhiññeyyā phoṭṭhabbadhātu abhiññeyyā kāyaviññāṇadhātu abhiññeyyā manodhātu abhiññeyyā dhammadhātu abhiññeyyā manoviññāṇadhātu abhiññeyyā. {7.2} Cakkhundriyaṃ abhiññeyyaṃ sotindriyaṃ abhiññeyyaṃ ghānindriyaṃ abhiññeyyaṃ jivhindriyaṃ abhiññeyyaṃ kāyindriyaṃ abhiññeyyaṃ manindriyaṃ abhiññeyyaṃ jīvitindriyaṃ abhiññeyyaṃ itthindriyaṃ abhiññeyyaṃ purisindriyaṃ abhiññeyyaṃ sukhindriyaṃ abhiññeyyaṃ dukkhindriyaṃ abhiññeyyaṃ somanassindriyaṃ abhiññeyyaṃ domanassindriyaṃ abhiññeyyaṃ upekkhindriyaṃ abhiññeyyaṃ saddhindriyaṃ abhiññeyyaṃ viriyindriyaṃ 1- abhiññeyyaṃ satindriyaṃ abhiññeyyaṃ samādhindriyaṃ abhiññeyyaṃ paññindriyaṃ abhiññeyyaṃ anaññātaññassāmītindriyaṃ abhiññeyyaṃ aññindriyaṃ abhiññeyyaṃ aññātāvindriyaṃ abhiññeyyaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 1-10. https://84000.org/tipitaka/read/roman_item.php?book=31&item=0&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=0&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=0&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=0&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=0              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]