ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [1]   Kathaṃ   sotāvadhāne   paññā  sutamaye  ñāṇaṃ  ime  dhammā
abhiññeyyāti    sotāvadhānaṃ    taṃpajānanā    paññā    sutamaye   ñāṇaṃ
ime   dhammā   pariññeyyāti   sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye
ñāṇaṃ   ime   dhammā   pahātabbāti   sotāvadhānaṃ   taṃpajānanā   paññā
sutamaye   ñāṇaṃ   ime   dhammā   bhāvetabbāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   ime   dhammā   sacchikātabbāti   sotāvadhānaṃ
taṃpajānanā    paññā    sutamaye   ñāṇaṃ   ime   dhammā   hānabhāgiyāti
sotāvadhānaṃ    taṃpajānanā    paññā    sutamaye   ñāṇaṃ   ime   dhammā
ṭhitibhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ
     {1.1}   ime   dhammā   visesabhāgiyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   ime   dhammā   nibbedhabhāgiyāti  sotāvadhānaṃ
taṃpajānanā    paññā    sutamaye   ñāṇaṃ   sabbe   saṅkhārā   aniccāti
sotāvadhānaṃ   taṃpajānanā   paññā   sutamaye   ñāṇaṃ   sabbe   saṅkhārā
dukkhāti   sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye  ñāṇaṃ  sabbe  dhammā
anattāti   sotāvadhānaṃ   taṃpajānanā   paññā  sutamaye  ñāṇaṃ  idaṃ  dukkhaṃ
ariyasaccanti   sotāvadhānaṃ   taṃpajānanā   paññā   sutamaye   ñāṇaṃ   idaṃ

--------------------------------------------------------------------------------------------- page6.

Dukkhasamudayo 1- ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhanirodho 2- ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 5-6. https://84000.org/tipitaka/read/roman_item.php?book=31&item=1&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=31&item=1&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=1&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=1              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]