ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [104]   Pañcannaṃ   khandhānaṃ   udayaṃ   passanto   kati   lakkhaṇāni
passati     vayaṃ    passanto    kati    lakkhaṇāni    passati    udayabbayaṃ
passanto    kati    lakkhaṇāni   passati   .   pañcannaṃ   khandhānaṃ   udayaṃ
passanto    pañcavīsati   lakkhaṇāni   passati   vayaṃ   passanto   pañcavīsati
lakkhaṇāni       passati       udayabbayaṃ       passanto       paññāsaṃ
lakkhaṇāni passati.
     [105]   Rūpakkhandhassa   udayaṃ   passanto   kati  lakkhaṇāni  passati
vayaṃ   passanto   kati   lakkhaṇāni   passati   udayabbayaṃ   passanto   kati
lakkhaṇāni        passati        vedanākkhandhassa        saññākkhandhassa
saṅkhārakkhandhassa      viññāṇakkhandhassa      udayaṃ     passanto     kati
lakkhaṇāni     passati    vayaṃ    passanto    kati    lakkhaṇāni    passati
udayabbayaṃ    passanto    kati    lakkhaṇāni    passati   .   rūpakkhandhassa
udayaṃ    passanto   pañca   lakkhaṇāni   passati   vayaṃ   passanto   pañca
lakkhaṇāni    passati    udayabbayaṃ    passanto   dasa   lakkhaṇāni   passati
vedanākkhandhassa    saññākkhandhassa    saṅkhārakkhandhassa    viññāṇakkhandhassa
udayaṃ    passanto   pañca   lakkhaṇāni   passati   vayaṃ   passanto   pañca
lakkhaṇāni passati udayabbayaṃ passanto dasa lakkhaṇāni passati.
     [106]   Rūpakkhandhassa   udayaṃ  passanto  katamāni  pañca  lakkhaṇāni
passati     .     avijjāsamudayā     rūpasamudayoti     paccayasamudayaṭṭhena
Rūpakkhandhassa      udayaṃ      passati      taṇhāsamudayā     rūpasamudayoti
paccayasamudayaṭṭhena     samudayaṭṭhena     rūpakkhandhassa     udayaṃ     passati
kammasamudayā       rūpasamudayoti      paccayasamudayaṭṭhena      rūpakkhandhassa
udayaṃ     passati     āhārasamudayā    rūpasamudayoti    paccayasamudayaṭṭhena
rūpakkhandhassa    udayaṃ   passati   nibbattilakkhaṇaṃ   passantopi   rūpakkhandhassa
udayaṃ   passati   rūpakkhandhassa   udayaṃ   passanto  imāni  pañca  lakkhaṇāni
passati.
     [107]   Vayaṃ   passanto   katamāni   pañca  lakkhaṇāni  passati .
Avijjānirodhā    rūpanirodhoti    paccayanirodhaṭṭhena    rūpakkhandhassa   vayaṃ
passati    taṇhānirodhā    rūpanirodhoti   paccayanirodhaṭṭhena   rūpakkhandhassa
vayaṃ   passati   kammanirodhā   rūpanirodhoti  paccayanirodhaṭṭhena  rūpakkhandhassa
vayaṃ     passati     āhāranirodhā     rūpanirodhoti    paccayanirodhaṭṭhena
rūpakkhandhassa    vayaṃ   passati   vipariṇāmalakkhaṇaṃ   passantopi   rūpakkhandhassa
vayaṃ   passati   rūpakkhandhassa   vayaṃ   passanto   imāni   pañca  lakkhaṇāni
passati udayabbayaṃ passanto imāni dasa lakkhaṇāni passati.
     [108]  Vedanākkhandhassa  udayaṃ  passanto  katamāni  pañca lakkhaṇāni
passati     .    avijjāsamudayā    vedanāsamudayoti    paccayasamudayaṭṭhena
vedanākkhandhassa     udayaṃ    passati    taṇhāsamudayā    vedanāsamudayoti
paccayasamudayaṭṭhena     vedanākkhandhassa    udayaṃ    passati    kammasamudayā
vedanāsamudayoti           paccayasamudayaṭṭhena          vedanākkhandhassa
Udayaṃ     passati    phassasamudayā    vedanāsamudayoti    paccayasamudayaṭṭhena
vedanākkhandhassa      udayaṃ     passati     nibbattilakkhaṇaṃ     passantopi
vedanākkhandhassa    udayaṃ    passati   vedanākkhandhassa   udayaṃ   passanto
imāni pañca lakkhaṇāni passati.
     [109]   Vayaṃ   passanto   katamāni   pañca  lakkhaṇāni  passati .
Avijjānirodhā    vedanānirodhoti    paccayanirodhaṭṭhena   vedanākkhandhassa
vayaṃ     passati    taṇhānirodhā    vedanānirodhoti    paccayanirodhaṭṭhena
vedanākkhandhassa     vayaṃ     passati     kammanirodhā    vedanānirodhoti
paccayanirodhaṭṭhena     vedanākkhandhassa     vayaṃ    passati    phassanirodhā
vedanānirodhoti    paccayanirodhaṭṭhena    vedanākkhandhassa    vayaṃ   passati
vipariṇāmalakkhaṇaṃ      passantopi     vedanākkhandhassa     vayaṃ     passati
vedanākkhandhassa    vayaṃ   passanto   imāni   pañca   lakkhaṇāni   passati
udayabbayaṃ passanto imāni dasa lakkhaṇāni passati.
     [110]     Saññākkhandhassa    saṅkhārakkhandhassa    viññāṇakkhandhassa
udayaṃ   passanto   katamāni   pañca  lakkhaṇāni  passati  .  avijjāsamudayā
viññāṇasamudayoti           paccayasamudayaṭṭhena          viññāṇakkhandhassa
udayaṃ    passati    taṇhāsamudayā    viññāṇasamudayoti    paccayasamudayaṭṭhena
viññāṇakkhandhassa     udayaṃ     passati    kammasamudayā    viññāṇasamudayoti
paccayasamudayaṭṭhena    viññāṇakkhandhassa    udayaṃ    passati   nāmarūpasamudayā
viññāṇasamudayoti           paccayasamudayaṭṭhena          viññāṇakkhandhassa
Udayaṃ      passati     nibbattilakkhaṇaṃ     passantopi     viññāṇakkhandhassa
udayaṃ     passati     viññāṇakkhandhassa     udayaṃ     passanto    imāni
pañca lakkhaṇāni passati.
     [111]   Vayaṃ   passanto   katamāni   pañca  lakkhaṇāni  passati .
Avijjānirodhā    viññāṇanirodhoti    paccayanirodhaṭṭhena   viññāṇakkhandhassa
vayaṃ     passati    taṇhānirodhā    viññāṇanirodhoti    paccayanirodhaṭṭhena
viññāṇakkhandhassa     vayaṃ     passati     kammanirodhā    viññāṇanirodhoti
paccayanirodhaṭṭhena    viññāṇakkhandhassa    vayaṃ    passati    nāmarūpanirodhā
viññāṇanirodhoti           paccayanirodhaṭṭhena          viññāṇakkhandhassa
vayaṃ      passati     vipariṇāmalakkhaṇaṃ     passantopi     viññāṇakkhandhassa
vayaṃ      passati     viññāṇakkhandhassa     vayaṃ     passanto     imāni
pañca    lakkhaṇāni    passati    udayabbayaṃ    passanto    imāni    dasa
lakkhaṇāni    passati    pañcannaṃ    khandhānaṃ    udayaṃ   passanto   imāni
pañcavīsati    lakkhaṇāni    passati    vayaṃ   passanto   imāni   pañcavīsati
lakkhaṇāni     passati     udayabbayaṃ     passanto     imāni    paññāsaṃ
lakkhaṇāni    passati    taṃ    ñātaṭṭhena   ñāṇaṃ   pajānanaṭṭhena   paññā
tena      vuccati     paccuppannānaṃ     dhammānaṃ     vipariṇāmānupassane
paññā udayabbayānupassane ñāṇaṃ.
     {111.1}    Rūpakkhandhā   1-   āhārasamudayā   vedanā  saññā
saṅkhārāti   2-   sesā  3-  khandhā  phassasamudayā  viññāṇakkhandhā  4-
nāmarūpasamudayā 5-.
@Footnote: 1 Ma. Yu. rūpakkhandho āhārasamudayo. 2 Ma. Yu. itisaddo natthi. 3 Ma. Yu. tayo.
@4 Ma. Yu. viññāṇakkhandho. 5 nāmarūpasamudayo.
                     --------



             The Pali Tipitaka in Roman Character Volume 31 page 79-83. https://84000.org/tipitaka/read/roman_item.php?book=31&item=104&items=8&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=31&item=104&items=8              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=104&items=8&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=104&items=8&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=104              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]