ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [112]    Kathaṃ    ārammaṇaṃ   paṭisaṅkhā   bhaṅgānupassane   paññā
vipassane     ñāṇaṃ    rūpārammaṇatācittaṃ    uppajjitvā    bhijjati    taṃ
ārammaṇaṃ   paṭisaṅkhā   tassa   cittassa   bhaṅgaṃ  anupassati  .  anupassatīti
kathaṃ  anupassati  .  aniccato  anupassati  no  niccato  dukkhato  anupassati
no   sukhato   anattato  anupassati  no  attato  nibbindati  no  nandati
virajjati  no  rajjati  nirodheti  no  samudeti  paṭinissajjati  no  ādiyati
aniccato    anupassanto    niccasaññaṃ    pajahati   dukkhato   anupassanto
sukhasaññaṃ     pajahati     anattato    anupassanto    attasaññaṃ    pajahati
nibbindanto   nandiṃ   pajahati   virajjanto   rāgaṃ   pajahati   nirodhento
samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati.
     [113]  Vedanārammaṇatā  .pe.  saññārammaṇatā  saṅkhārārammaṇatā
viññāṇārammaṇatā   cakkhuṃ   .pe.   jarāmaraṇārammaṇatācittaṃ   uppajjitvā
bhijjati   taṃ   ārammaṇaṃ   paṭisaṅkhātassa   cittassa   bhaṅgaṃ   anupassati .
Anupassatīti  kathaṃ  anupassati  .  aniccato  anupassati   no niccato dukkhato
anupassati  no  sukhato  anattato  anupassati  no  attato  nibbindati  no
nandati   virajjati  no  rajjati  nirodheti  no  samudeti  paṭinissajjati  no
ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato
Anupassanto    sukhasaññaṃ    pajahati    anattato   anupassanto   attasaññaṃ
pajahati    nibbindanto    nandiṃ    pajahati    virajjanto   rāgaṃ   pajahati
nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati.
     [114] Vatthusaṅkamanā ceva             saññāya ca vivaṭṭanā
                āvajjanā balañceva          paṭisaṅkhā vipassanā
                ārammaṇaṃ anvayena           ubho ekavavatthanā
                nirodhe adhimuttatā             vayalakkhaṇavipassanā
                ārammaṇañca paṭisaṅkhā     bhaṅgañca anupassati
               suññato ca upaṭṭhānaṃ         adhipaññāvipassanā
               kusalo tīsu anupassanāsu      catūsu ca vipassanāsu 1-
               tayo upaṭṭhāne kusalatā      nānādiṭṭhīsu na kampatīti.
     {114.1}  Taṃ  ñātaṭṭhena  ñāṇaṃ  pajānanaṭṭhena  paññā tena vuccati
ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ.
                       --------
     [115]   Kathaṃ   bhayatupaṭṭhāne   paññā  ādīnave  ñāṇaṃ  uppādo
bhayanti    bhayatupaṭṭhāne    paññā    ādīnave   ñāṇaṃ   pavattaṃ   bhayanti
bhayatupaṭṭhāne    paññā    ādīnave    ñāṇaṃ   nimittaṃ   bhayanti   .pe.
Āyuhanā     bhayanti    paṭisandhi    bhayanti    gati    bhayanti    nibbatti
bhayanti    upapatti    bhayanti    jāti   bhayanti   jarā   bhayanti   byādhi
@Footnote: 1 Sī. Ma. catasso ca vipassanā.
Bhayanti     maraṇaṃ     bhayanti    soko    bhayanti    paridevo    bhayanti
upāyāso    bhayanti    bhayatupaṭṭhāne    paññā   ādīnave   ñāṇaṃ  .
Anuppādo   khemanti   santipade   ñāṇaṃ   appavattaṃ   khemanti  santipade
ñāṇaṃ    .pe.    anupāyāso   khemanti   santipade   ñāṇaṃ   uppādo
bhayaṃ   anuppādo   khemanti   santipade   ñāṇaṃ   pavattaṃ   bhayaṃ  appavattaṃ
khemanti    santipade    ñāṇaṃ   .pe.   upāyāso   bhayaṃ   anupāyāso
khemanti     santipade    ñāṇaṃ    uppādo    dukkhanti    bhayatupaṭṭhāne
paññā   ādīnave   ñāṇaṃ   .pe.   upāyāso   dukkhanti  bhayatupaṭṭhāne
paññā    ādīnave    ñāṇaṃ    anuppādo    sukhanti   santipade   ñāṇaṃ
appavattaṃ    sukhanti    santipade   ñāṇaṃ   .pe.   anupāyāso   sukhanti
santipade ñāṇaṃ.
     [116]    Uppādo    dukkhaṃ    anuppādo    sukhanti   santipade
ñāṇaṃ    pavattaṃ   dukkhaṃ   appavattaṃ   sukhanti   santipade   ñāṇaṃ   .pe.
Upāyāso dukkhaṃ anupāyāso sukhanti santipade ñāṇaṃ.
     [117]   Uppādo   sāmisanti   bhayatupaṭṭhāne   paññā  ādīnave
ñāṇaṃ    pavattaṃ    sāmisanti   bhayatupaṭṭhāne   paññā   ādīnave   ñāṇaṃ
.pe.    upāyāso    sāmisanti    bhayatupaṭṭhāne    paññā   ādīnave
ñāṇaṃ   anuppādo   nirāmisanti   santipade   ñāṇaṃ  appavattaṃ  nirāmisanti
santipade     ñāṇaṃ    .pe.    anupāyāso    nirāmisanti    santipade
ñāṇaṃ     uppādo     sāmisaṃ    anuppādo    nirāmisanti    santipade
Ñāṇaṃ    pavattaṃ    sāmisaṃ    appavattaṃ    nirāmisanti   santipade   ñāṇaṃ
.pe.    upāyāso    sāmisaṃ    anupāyāso    nirāmisanti   santipade
ñāṇaṃ.
     [118]   Uppādo   saṅkhārāti   bhayatupaṭṭhāne  paññā  ādīnave
ñāṇaṃ     .pe.    upāyāso    saṅkhārāti    bhayatupaṭṭhāne    paññā
ādīnave     ñāṇaṃ     anuppādo     nibbānanti    santipade    ñāṇaṃ
appavattaṃ     nibbānanti    santipade    ñāṇaṃ    .pe.    anupāyāso
nibbānanti    santipade    ñāṇaṃ    uppādo    saṅkhārā    anuppādo
nibbānanti     santipade     ñāṇaṃ     pavattaṃ    saṅkhārā    appavattaṃ
nibbānanti   santipade   ñāṇaṃ  .pe.  upāyāso  saṅkhārā  anupāyāso
nibbānanti santipade ñāṇaṃ.
     [119] Uppādañca pavattañca       nimittaṃ dukkhanti passati
                āyuhanaṃ paṭisandhiṃ              ñāṇaṃ ādīnave idaṃ
                anuppādaṃ appavattaṃ          animittaṃ sukhanti ca
                anāyuhanaṃ appaṭisandhiṃ        ñāṇaṃ santipade idaṃ
                idaṃ ādīnave ñāṇaṃ           pañcaṭṭhānesu jāyati
                pañcaṭṭhāne santipade       dasa ñāṇe pajānāti
                dvinnaṃ ñāṇānaṃ kusalatā     nānādiṭṭhīsu na kampatīti.
     {119.1}  Taṃ  ñātaṭṭhena  ñāṇaṃ  pajānanaṭṭhena  paññā tena vuccati
bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 83-86. https://84000.org/tipitaka/read/roman_item.php?book=31&item=112&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=112&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=112&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=112&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=112              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]