ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [202]    Kathaṃ    vihāranānatte    paññā    vihāraṭṭhe   ñāṇaṃ
samāpattinānatte    paññā    samāpattaṭṭhe    ñāṇaṃ    vihārasamāpatti-
nānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ.
     {202.1}    Nimittaṃ  bhayato  sampassamāno  animitte  adhimuttattā
phussa  phussa  vayaṃ  passati  animitto  vihāro  paṇidhiṃ  bhayato  sampassamāno
appaṇihite    adhimuttattā    phussa    phussa   vayaṃ   passati   appaṇihito
vihāro        abhinivesaṃ      bhayato      sampassamāno      suññate
Adhimuttattā phussa phussa vayaṃ passati suññato vihāro.
     [203]   Nimittaṃ   bhayato   sampassamāno   animitte  adhimuttattā
pavattaṃ    ajjhupekkhitvā    nirodhaṃ    nibbānaṃ    animittaṃ   āvajjitvā
samāpajjati    animittā    samāpatti    paṇidhiṃ    bhayato    sampassamāno
appaṇihite    adhimuttattā    pavattaṃ   ajjhupekkhitvā   nirodhaṃ   nibbānaṃ
appaṇihitaṃ      āvajjitvā     samāpajjati     appaṇihitā     samāpatti
abhinivesaṃ    bhayato    sampassamāno    suññate    adhimuttattā   pavattaṃ
ajjhupekkhitvā    nirodhaṃ    nibbānaṃ   suññataṃ   āvajjitvā   samāpajjati
suññatā samāpatti.
     [204]   Nimittaṃ   bhayato   sampassamāno   animitte  adhimuttattā
phussa   phussa   vayaṃ   passati   pavattaṃ   ajjhupekkhitvā   nirodhaṃ  nibbānaṃ
animittaṃ     āvajjitvā     samāpajjati     animittā    vihārasamāpatti
paṇidhiṃ   bhayato   sampassamāno   appaṇihite   adhimuttattā   phussa   phussa
vayaṃ    passati    pavattaṃ   ajjhupekkhitvā   nirodhaṃ   nibbānaṃ   appaṇihitaṃ
āvajjitvā     samāpajjati    appaṇihitā    vihārasamāpatti    abhinivesaṃ
bhayato    sampassamāno    suññate    adhimuttattā   phussa   phussa   vayaṃ
passati     pavattaṃ     ajjhupekkhitvā     nirodhaṃ     nibbānaṃ    suññataṃ
āvajjitvā samāpajjati suññatā vihārasamāpatti.
     [205]   Rūpanimittaṃ   bhayato  sampassamāno  animitte  adhimuttattā
phussa     phussa     vayaṃ     passati    animitto    vihāro    rūpapaṇidhiṃ
Bhayato    sampassamāno   appaṇihite   adhimuttattā   phussa   phussa   vayaṃ
passati    appaṇihito    vihāro    rūpābhinivesaṃ   bhayato   sampassamāno
suññate adhimuttattā phussa phussa vayaṃ passati suññato vihāro.
     [206]   Rūpanimittaṃ   bhayato  sampassamāno  animitte  adhimuttattā
pavattaṃ    ajjhupekkhitvā    nirodhaṃ    nibbānaṃ    animittaṃ   āvajjitvā
samāpajjati    animittā    samāpatti    rūpapaṇidhiṃ   bhayato   sampassamāno
appaṇihite    adhimuttattā    pavattaṃ   ajjhupekkhitvā   nirodhaṃ   nibbānaṃ
appaṇihitaṃ      āvajjitvā     samāpajjati     appaṇihitā     samāpatti
rūpābhinivesaṃ      bhayato     sampassamāno     suññate     adhimuttattā
pavattaṃ       ajjhupekkhitvā       nirodhaṃ       nibbānaṃ       suññataṃ
āvajjitvā samāpajjati suññatā samāpatti.
     [207]   Rūpanimittaṃ   bhayato  sampassamāno  animitte  adhimuttattā
phussa   phussa   vayaṃ   passati   pavattaṃ   ajjhupekkhitvā   nirodhaṃ  nibbānaṃ
animittaṃ     āvajjitvā     samāpajjati     animittā    vihārasamāpatti
rūpapaṇidhiṃ      bhayato      sampassamāno     appaṇihite     adhimuttattā
phussa   phussa   vayaṃ   passati   pavattaṃ   ajjhupekkhitvā   nirodhaṃ  nibbānaṃ
appaṇihitaṃ     āvajjitvā    samāpajjati    appaṇihitā    vihārasamāpatti
rūpābhinivesaṃ    bhayato    sampassamāno    suññate   adhimuttattā   phussa
phussa    vayaṃ    passati    pavattaṃ    ajjhupekkhitvā    nirodhaṃ   nibbānaṃ
suññataṃ āvajjitvā samāpajjati suññatā vihārasamāpatti.
     [208]    Vedanānimittaṃ    .pe.    saññānimittaṃ   saṅkhāranimittaṃ
viññāṇanimittaṃ cakkhuṃ .pe..
     {208.1}     Jarāmaraṇanimittaṃ   bhayato   sampassamāno   animitte
adhimuttattā   phussa  phussa  vayaṃ  passati  animitto  vihāro  jarāmaraṇapaṇidhiṃ
bhayato    sampassamāno   appaṇihite   adhimuttattā   phussa   phussa   vayaṃ
passati   appaṇihito   vihāro   jarāmaraṇābhinivesaṃ   bhayato  sampassamāno
suññate adhimuttattā phussa phussa vayaṃ passati suññato vihāro.
     [209]    Jarāmaraṇanimittaṃ    bhayato    sampassamāno    animitte
adhimuttattā    pavattaṃ    ajjhupekkhitvā    nirodhaṃ    nibbānaṃ   animittaṃ
āvajjitvā     samāpajjati     animittā     samāpatti    jarāmaraṇapaṇidhiṃ
bhayato   sampassamāno   appaṇihite   adhimuttattā  pavattaṃ  ajjhupekkhitvā
nirodhaṃ    nibbānaṃ    appaṇihitaṃ    āvajjitvā   samāpajjati   appaṇihitā
samāpatti     jarāmaraṇābhinivesaṃ     bhayato     sampassamāno    suññate
adhimuttattā      pavattaṃ      ajjhupekkhitvā      nirodhaṃ      nibbānaṃ
suññataṃ āvajjitvā samāpajjati suññatā samāpatti.
     [210]    Jarāmaraṇanimittaṃ    bhayato    sampassamāno    animitte
adhimuttattā    phussa    phussa    vayaṃ   passati   pavattaṃ   ajjhupekkhitvā
nirodhaṃ    nibbānaṃ    animittaṃ    āvajjitvā    samāpajjati    animittā
vihārasamāpatti    jarāmaraṇapaṇidhiṃ    bhayato    sampassamāno    appaṇihite
Adhimuttattā    phussa    phussa    vayaṃ   passati   pavattaṃ   ajjhupekkhitvā
nirodhaṃ    nibbānaṃ    appaṇihitaṃ    āvajjitvā   samāpajjati   appaṇihitā
vihārasamāpatti    jarāmaraṇābhinivesaṃ    bhayato    sampassamāno   suññate
adhimuttattā    phussa    phussa    vayaṃ   passati   pavattaṃ   ajjhupekkhitvā
nirodhaṃ     nibbānaṃ     suññataṃ    āvajjitvā    samāpajjati    suññatā
vihārasamāpatti       añño       animitto      vihāro      añño
appaṇihito     vihāro     añño     suññato     vihāro     aññā
animittā     samāpatti     aññā    appaṇihitā    samāpatti    aññā
suññatā    samāpatti    aññā    animittā    vihārasamāpatti    aññā
appaṇihitā     vihārasamāpatti     aññā     suññatā    vihārasamāpatti
taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
vihāranānatte     paññā     vihāraṭṭhe     ñāṇaṃ    samāpattinānatte
paññā     samāpattaṭṭhe     ñāṇaṃ     vihārasamāpattinānatte    paññā
vihārasamāpattaṭṭhe ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 134-138. https://84000.org/tipitaka/read/roman_item.php?book=31&item=202&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=202&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=202&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=202&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=202              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]