ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [257]      Kathaṃ      obhāsavasena     nānattekattarūpanimittānaṃ
dassanaṭṭhe    paññā    dibbacakkhuñāṇaṃ    .   idha   bhikkhu   chandasamādhi-
padhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  viriyasamādhi  .pe. Cittasamādhi
.pe.    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   so
imesu   catūsu   iddhipādesu   cittaṃ   paribhāveti  paridameti  muduṃ  karoti
kammaniyaṃ    so    imesu    catūsu   iddhipādesu   cittaṃ   paribhāvetvā
paridametvā    muduṃ    karitvā   kammaniyaṃ   ālokasaññaṃ   manasi   karoti
divāsaññaṃ   adhiṭṭhāti   yathā   divā   tathā   ratti   yathā  ratti  tathā
divā   iti   vivaṭena   cetasā   apariyonaddhena   sappabhāsaṃ  1-  cittaṃ
bhāveti   so   tathā   bhāvitena   cittena   parisuddhena   pariyodātena
sattānaṃ    cutūpapātañāṇāya    cittaṃ    abhinīharati    abhininnāmeti   so
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate   yathākammūpage   satte   pajānāti  ime  vata  bhonto  sattā
kāyaduccaritena   samannāgatā   vacīduccaritena  samannāgatā  manoduccaritena
@Footnote: 1 Sī. sammābhāvaṃ.
Samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā   micchādiṭṭhikamma-
samādānā    te    kāyassa    bhedā   parammaraṇā   apāyaṃ   duggatiṃ
vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana  bhonto  sattā  kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ      anupavādakā     sammādiṭṭhikā     sammādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate    yathākammūpage    satte   pajānāti   taṃ   ñātaṭṭhena   ñāṇaṃ
pajānanaṭṭhena    paññā   tena   vuccati   obhāsavasena   nānattekatta-
rūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ.
                       --------
     [258]    Kathaṃ    catusaṭṭhiyā   ākārehi   tiṇṇannaṃ   indriyānaṃ
vasībhāvatāpaññā āsavānaṃ khaye ñāṇaṃ.
     {258.1}  Katamesaṃ  tiṇṇannaṃ  indriyānaṃ anaññātaññassāmītindriyassa
aññindriyassa aññātāvindriyassa.
     {258.2}      Anaññātaññassāmītindriyaṃ    katiṭṭhānāni    gacchati
aññindriyaṃ     katiṭṭhānāni    gacchati    aññātāvindriyaṃ    katiṭṭhānāni
gacchati     .     anaññātaññassāmītindriyaṃ     ekaṃ    ṭhānaṃ    gacchati
sotāpattimaggaṃ    aññindriyaṃ    cha    ṭhānāni    gacchati   sotāpattiphalaṃ
Sakadāgāmimaggaṃ       sakadāgāmiphalaṃ      anāgāmimaggaṃ      anāgāmiphalaṃ
arahattamaggaṃ aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati arahattaphalaṃ.
     [259]      Sotāpattimaggakkhaṇe      anaññātaññassāmītindriyassa
saddhindriyaṃ     adhimokkhaparivāraṃ     hoti    viriyindriyaṃ    paggahaparivāraṃ
hoti   satindriyaṃ   upaṭṭhānaparivāraṃ   hoti  samādhindriyaṃ  avikkhepaparivāraṃ
hoti    paññindriyaṃ    dassanaparivāraṃ   hoti   manindriyaṃ   vijānanaparivāraṃ
hoti    somanassindriyaṃ    abhinandanaparivāraṃ    1-    hoti   jīvitindriyaṃ
pavattasantatādhipateyyaparivāraṃ         hoti         sotāpattimaggakkhaṇe
jātā     dhammā     ṭhapetvā     cittasamuṭṭhānaṃ     rūpaṃ     sabbeva
kusalā    honti    sabbeva   anāsavā   honti   sabbeva   niyyānikā
honti     sabbeva    apacayagāmino    honti    sabbeva    lokuttarā
honti     sabbeva    nibbānārammaṇā    honti    sotāpattimaggakkhaṇe
anaññātaññassāmītindriyassa            imāni           aṭṭhindriyāni
sahajātaparivārā    honti    aññamaññaparivārā   honti   nissayaparivārā
honti    sampayuttaparivārā    honti    sahagatā    honti    sahajātā
honti      saṃsaṭṭhā      honti      sampayuttā     honti     teva
tassa ākārā ceva honti parivārā ca.
     [260]      Sotāpattiphalakkhaṇe     aññindriyassa     saddhindriyaṃ
adhimokkhaparivāraṃ    hoti   viriyindriyaṃ   paggahaparivāraṃ   hoti   satindriyaṃ
upaṭṭhānaparivāraṃ     hoti     samādhindriyaṃ     avikkhepaparivāraṃ    hoti
@Footnote: 1 Ma. abhisandanaparivāraṃ. evamuparipi.
Paññindriyaṃ    dassanaparivāraṃ    hoti   manindriyaṃ   vijānanaparivāraṃ   hoti
somanassindriyaṃ        abhinandanaparivāraṃ        hoti        jīvitindriyaṃ
pavattasantatādhipateyyaparivāraṃ     hoti     sotāpattiphalakkhaṇe     jātā
dhammā   sabbeva   abyākatā   honti   ṭhapetvā   cittasamuṭṭhānaṃ   rūpaṃ
sabbeva    anāsavā   honti   sabbeva   lokuttarā   honti   sabbeva
nibbānārammaṇā      honti      sotāpattiphalakkhaṇe      aññindriyassa
imāni    aṭṭhindriyāni    sahajātaparivārā    honti   aññamaññaparivārā
honti    nissayaparivārā   honti   sampayuttaparivārā   honti   sahagatā
honti    sahajātā    honti    saṃsaṭṭhā   honti   sampayuttā   honti
teva tassa ākārā ceva honti parivārā ca.
     [261]     Sakadāgāmimaggakkhaṇe     .pe.    sakadāgāmiphalakkhaṇe
.pe. Anāgāmimaggakkhaṇe .pe. Anāgāmiphalakkhaṇe .pe.
     {261.1}     Arahattamaggakkhaṇe     aññindriyassa     saddhindriyaṃ
adhimokkhaparivāraṃ   hoti   .pe.  jīvitindriyaṃ  pavattasantatādhipateyyaparivāraṃ
hoti   arahattamaggakkhaṇe   jātā   dhammā  ṭhapetvā  cittasamuṭṭhānaṃ  rūpaṃ
sabbeva   kusalā  honti  sabbeva  anāsavā  honti  sabbeva  niyyānikā
honti   sabbeva   apacayagāmino   honti   sabbeva   lokuttarā  honti
sabbeva        nibbānārammaṇā        honti       arahattamaggakkhaṇe
aññindriyassa        imāni       aṭṭhindriyāni       sahajātaparivārā
honti      aññamaññaparivārā     honti     nissayaparivārā     honti
Sampayuttaparivārā    honti    sahagatā    honti    sahajātā    honti
saṃsaṭṭhā   honti   sampayuttā   honti   teva   tassa   ākārā  ceva
honti parivārā ca.
     [262]     Arahattaphalakkhaṇe     aññātāvindriyassa    saddhindriyaṃ
adhimokkhaparivāraṃ    hoti   viriyindriyaṃ   paggahaparivāraṃ   hoti   satindriyaṃ
upaṭṭhānaparivāraṃ     hoti     samādhindriyaṃ     avikkhepaparivāraṃ    hoti
paññindriyaṃ    dassanaparivāraṃ    hoti   manindriyaṃ   vijānanaparivāraṃ   hoti
somanassindriyaṃ        abhinandanaparivāraṃ        hoti        jīvitindriyaṃ
pavattasantatādhipateyyaparivāraṃ    hoti   arahattaphalakkhaṇe   jātā   dhammā
sabbeva   abyākatā   honti   ṭhapetvā   cittasamuṭṭhānaṃ   rūpaṃ  sabbeva
anāsavā   honti  sabbeva  lokuttarā  honti  sabbeva  nibbānārammaṇā
honti        arahattaphalakkhaṇe        aññātāvindriyassa       imāni
aṭṭhindriyāni       sahajātaparivārā      honti      aññamaññaparivārā
honti    nissayaparivārā   honti   sampayuttaparivārā   honti   sahagatā
honti    sahajātā    honti    saṃsaṭṭhā   honti   sampayuttā   honti
teva   tassa   ākārā   ceva   honti   parivārā   ca   iti  imāni
aṭṭhaṭṭhakāni catusaṭṭhī honti.



             The Pali Tipitaka in Roman Character Volume 31 page 168-172. https://84000.org/tipitaka/read/roman_item.php?book=31&item=257&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=257&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=257&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=257&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=257              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]