ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [277]   Katamaṃ   tathāgatassa   sattānaṃ   āsayānusaye   ñāṇaṃ .
Idha   tathāgato   sattānaṃ   āsayaṃ   jānāti   anusayaṃ   jānāti   caritaṃ
jānāti adhimuttiṃ jānāti bhabbābhabbe satte pajānāti.
     [278]  Katamo  ca  2-  sattānaṃ  āsayo . Sassato lokoti vā
@Footnote: 1 Sī. ukkhittāvake. 2 Po. Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page180.

Asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti [1]- na na hoti [2]- tathāgato parammaraṇāti vā iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā ete vā pana ubho ante anupagamma idappaccayatāpaṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti yathābhūtaṃ vā ñāṇaṃ bhāmaṃ sevantaññeva jānāti ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimuttoti kāmaṃ sevantaññeva jānāti ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimuttoti nekkhammaṃ sevantaññeva jānāti ayaṃ puggalo byāpādagaruko byāpādāsayo byāpādādhimuttoti byāpādaṃ sevantaññeva jānāti ayaṃ puggalo abyāpādagaruko abyāpādāsayo abyāpādādhimuttoti abyāpādaṃ sevantaññeva jānāti ayaṃ puggalo thīnamiddhagaruko thīnamiddhāsayo thīnamiddhādhimuttoti thīnamiddhaṃ sevantaññeva jānāti ayaṃ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimuttoti ālokasaññaṃ sevantaññeva jānāti. Ayaṃ sattānaṃ āsayo. [279] Katamo ca sattānaṃ anusayo. Sattānusayā kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo @Footnote: 1-2 Po. ca.

--------------------------------------------------------------------------------------------- page181.

Bhavarāgānusayo avijjānusayo yaṃ loke piyarūpaṃ sātarūpaṃ ettha sattānaṃ kāmarāgānusayo anuseti yaṃ loke appiyarūpaṃ asātarūpaṃ ettha sattānaṃ paṭighānusayo anuseti iti imesu dvīsu dhammesu avijjā anupatitā tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā ayaṃ sattānaṃ anusayo. [280] Katamañca sattānaṃ caritaṃ . puññābhisaṅkhāro apuññābhisaṅkhāro aneñjābhisaṅkhāro parittabhūmako vā mahābhūmako vā idaṃ sattānaṃ caritaṃ. [281] Katamā ca sattānaṃ adhimutti . Santi sattā hīnādhimuttikā santi sattā paṇītādhimuttikā hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti ayaṃ sattānaṃ adhimutti. [282] Katame sattā abhabbā . ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena

--------------------------------------------------------------------------------------------- page182.

Samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ ime te sattā abhabbā. [283] Katame sattā bhabbā . ye te sattā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ ime te sattā bhabbā idaṃ tathāgatassa sattānaṃ āsayānusaye ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 179-182. https://84000.org/tipitaka/read/roman_item.php?book=31&item=277&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=277&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=277&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=277&items=7&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=277              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]