ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [277]   Katamaṃ   tathāgatassa   sattānaṃ   āsayānusaye   ñāṇaṃ .
Idha   tathāgato   sattānaṃ   āsayaṃ   jānāti   anusayaṃ   jānāti   caritaṃ
jānāti adhimuttiṃ jānāti bhabbābhabbe satte pajānāti.
     [278]  Katamo  ca  2-  sattānaṃ  āsayo . Sassato lokoti vā
@Footnote: 1 Sī. ukkhittāvake. 2 Po. Ma. casaddo natthi.
Asassato   lokoti   vā   antavā   lokoti   vā  anantavā  lokoti
vā   taṃ   jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ  sarīranti  vā  hoti
tathāgato    parammaraṇāti    vā    na   hoti   tathāgato   parammaraṇāti
vā  hoti  ca  na  ca  hoti  tathāgato  parammaraṇāti vā neva hoti [1]-
na  na  hoti  [2]-  tathāgato  parammaraṇāti  vā  iti  bhavadiṭṭhisannissitā
vā   sattā   honti   vibhavadiṭṭhisannissitā  vā  ete  vā  pana  ubho
ante       anupagamma      idappaccayatāpaṭiccasamuppannesu      dhammesu
anulomikā    khanti    paṭiladdhā   hoti   yathābhūtaṃ   vā   ñāṇaṃ   bhāmaṃ
sevantaññeva    jānāti    ayaṃ    puggalo    kāmagaruko    kāmāsayo
kāmādhimuttoti     kāmaṃ    sevantaññeva    jānāti    ayaṃ    puggalo
nekkhammagaruko      nekkhammāsayo     nekkhammādhimuttoti     nekkhammaṃ
sevantaññeva   jānāti   ayaṃ   puggalo   byāpādagaruko  byāpādāsayo
byāpādādhimuttoti     byāpādaṃ     sevantaññeva     jānāti     ayaṃ
puggalo     abyāpādagaruko     abyāpādāsayo    abyāpādādhimuttoti
abyāpādaṃ    sevantaññeva    jānāti    ayaṃ   puggalo   thīnamiddhagaruko
thīnamiddhāsayo   thīnamiddhādhimuttoti   thīnamiddhaṃ   sevantaññeva  jānāti  ayaṃ
puggalo    ālokasaññāgaruko   ālokasaññāsayo   ālokasaññādhimuttoti
ālokasaññaṃ sevantaññeva jānāti. Ayaṃ sattānaṃ āsayo.
     [279]  Katamo  ca  sattānaṃ anusayo. Sattānusayā kāmarāgānusayo
paṭighānusayo       mānānusayo       diṭṭhānusayo       vicikicchānusayo
@Footnote: 1-2 Po. ca.
Bhavarāgānusayo   avijjānusayo   yaṃ   loke   piyarūpaṃ   sātarūpaṃ   ettha
sattānaṃ   kāmarāgānusayo   anuseti   yaṃ   loke   appiyarūpaṃ  asātarūpaṃ
ettha   sattānaṃ   paṭighānusayo   anuseti   iti   imesu  dvīsu  dhammesu
avijjā    anupatitā   tadekaṭṭho   māno   ca   diṭṭhi   ca   vicikicchā
ca daṭṭhabbā ayaṃ sattānaṃ anusayo.
     [280]    Katamañca    sattānaṃ    caritaṃ    .    puññābhisaṅkhāro
apuññābhisaṅkhāro    aneñjābhisaṅkhāro   parittabhūmako   vā   mahābhūmako
vā idaṃ sattānaṃ caritaṃ.
     [281]  Katamā  ca  sattānaṃ  adhimutti . Santi sattā hīnādhimuttikā
santi       sattā      paṇītādhimuttikā      hīnādhimuttikā      sattā
hīnādhimuttike   satte   sevanti   bhajanti   payirupāsanti   paṇītādhimuttikā
sattā    paṇītādhimuttike    satte    sevanti    bhajanti    payirupāsanti
atītampi   addhānaṃ   hīnādhimuttikā   sattā  hīnādhimuttike  satte  seviṃsu
bhajiṃsu      payirupāsiṃsu     paṇītādhimuttikā     sattā     paṇītādhimuttike
satte   seviṃsu   bhajiṃsu   payirupāsiṃsu   anāgatampi  addhānaṃ  hīnādhimuttikā
sattā   hīnādhimuttike   satte   sevissanti   bhajissanti   payirupāsissanti
paṇītādhimuttikā     sattā     paṇītādhimuttike     satte     sevissanti
bhajissanti payirupāsissanti ayaṃ sattānaṃ adhimutti.
     [282]  Katame  sattā  abhabbā  .  ye  te sattā kammāvaraṇena
samannāgatā       kilesāvaraṇena      samannāgatā      vipākāvaraṇena
Samannāgatā    assaddhā    acchandikā    duppaññā    abhabbā   niyāmaṃ
okkamituṃ kusalesu dhammesu sammattaṃ ime te sattā abhabbā.
     [283]   Katame   sattā   bhabbā   .   ye   te   sattā  na
kammāvaraṇena    samannāgatā    na    kilesāvaraṇena   samannāgatā   na
vipākāvaraṇena    samannāgatā    saddhā   chandikā   paññavanto   bhabbā
niyāmaṃ   okkamituṃ  kusalesu  dhammesu  sammattaṃ  ime  te  sattā  bhabbā
idaṃ tathāgatassa sattānaṃ āsayānusaye ñāṇaṃ.
                       --------
     [284]    Katamaṃ    tathāgatassa   yamakapāṭihire   ñāṇaṃ   .   idha
tathāgato   yamakapāṭihiraṃ   karoti   asādhāraṇaṃ   sāvakehi   uparimakāyato
aggikkhandho     pavattati     heṭṭhimakāyato     udakadhārā     pavattati
heṭṭhimakāyato    aggikkhandho    pavattati    uparimakāyato    udakadhārā
pavattati     puratthimakāyato     aggikkhandho    pavattati    pacchimakāyato
udakadhārā      pavattati     pacchimakāyato     aggikkhandho     pavattati
puratthimakāyato    udakadhārā    pavattati    dakkhiṇaakkhito    aggikkhandho
pavattati      vāmaakkhito      udakadhārā     pavattati     vāmaakkhito
aggikkhandho      pavattati     dakkhiṇaakkhito     udakadhārā     pavattati
dakkhiṇakaṇṇasotato       aggikkhandho      pavattati      vāmakaṇṇasotato
udakadhārā     pavattati     vāmakaṇṇasotato     aggikkhandho    pavattati
dakkhiṇakaṇṇasotato      udakadhārā      pavattati     dakkhiṇanāsikāsotato
Aggikkhandho pavattati
     {284.1}      vāmanāsikāsotato      udakadhārā      pavattati
vāmanāsikāsotato     aggikkhandho     pavattati     dakkhiṇanāsikāsotato
udakadhārā     pavattati     dakkhiṇaaṃsakūṭato     aggikkhandho     pavattati
vāmaaṃsakūṭato     udakadhārā    pavattati    vāmaaṃsakūṭato    aggikkhandho
pavattati     dakkhiṇaaṃsakūṭato     udakadhārā     pavattati    dakkhiṇahatthato
aggikkhandho   pavattati   vāmahatthato   udakadhārā   pavattati  vāmahatthato
aggikkhandho      pavattati     dakkhiṇahatthato     udakadhārā     pavattati
dakkhiṇapassato     aggikkhandho     pavattati    vāmapassato    udakadhārā
pavattati     vāmapassato     aggikkhandho     pavattati     dakkhiṇapassato
udakadhārā pavattati dakkhiṇapādato aggikkhandho pavattati
     {284.2}  vāmapādato  udakadhārā pavattati vāmapādato aggikkhandho
pavattati   dakkhiṇapādato   udakadhārā  pavattati  aṅgulaṅgulehi  aggikkhandho
pavattati     aṅgulantarikāhi     udakadhārā    pavattati    aṅgulantarikāhi
aggikkhandho   pavattati  aṅgulaṅgulehi  udakadhārā  pavattati  ekekalomato
aggikkhandho   pavattati   ekekalomato   udakadhārā  pavattati  lomakūpato
lomakūpato   aggikkhandho   pavattati   lomakūpato   lomakūpato  udakadhārā
pavattati    channaṃ   vaṇṇānaṃ   nīlānaṃ   pītakānaṃ   lohitakānaṃ   odātānaṃ
mañjeṭṭhānaṃ 1- pabhassarānaṃ
     {284.3}  bhagavā  caṅkamati nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā
kappeti bhagavā tiṭṭhati nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti
@Footnote: 1 Ma. mañjiṭṭhānaṃ.
     {284.4}  Bhagavā  nisīdati  nimmito  caṅkamati  vā tiṭṭhati vā seyyaṃ
vā   kappeti   bhagavā   seyyaṃ  kappeti  nimmito  caṅkamati  vā  tiṭṭhati
vā   nisīdati   vā  1-  bhagavā  caṅkamati  vā  nisīdati  vā  seyyaṃ  vā
kappeti    nimmito    tiṭṭhati    bhagavā   caṅkamati   vā   tiṭṭhati   vā
seyyaṃ   vā   kappeti   nimmito   nisīdati   bhagavā  tiṭṭhati  vā  nisīdati
vā   caṅkamati   vā   nimmito   seyyaṃ   kappeti  1-  idaṃ  tathāgatassa
yamakapāṭihire ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 179-184. https://84000.org/tipitaka/read/roman_item.php?book=31&item=277&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=277&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=277&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=277&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=277              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]