ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [284]    Katamaṃ    tathāgatassa   yamakapāṭihire   ñāṇaṃ   .   idha
tathāgato   yamakapāṭihiraṃ   karoti   asādhāraṇaṃ   sāvakehi   uparimakāyato
aggikkhandho     pavattati     heṭṭhimakāyato     udakadhārā     pavattati
heṭṭhimakāyato    aggikkhandho    pavattati    uparimakāyato    udakadhārā
pavattati     puratthimakāyato     aggikkhandho    pavattati    pacchimakāyato
udakadhārā      pavattati     pacchimakāyato     aggikkhandho     pavattati
puratthimakāyato    udakadhārā    pavattati    dakkhiṇaakkhito    aggikkhandho
pavattati      vāmaakkhito      udakadhārā     pavattati     vāmaakkhito
aggikkhandho      pavattati     dakkhiṇaakkhito     udakadhārā     pavattati
dakkhiṇakaṇṇasotato       aggikkhandho      pavattati      vāmakaṇṇasotato
udakadhārā     pavattati     vāmakaṇṇasotato     aggikkhandho    pavattati
dakkhiṇakaṇṇasotato      udakadhārā      pavattati     dakkhiṇanāsikāsotato
Aggikkhandho pavattati
     {284.1}      vāmanāsikāsotato      udakadhārā      pavattati
vāmanāsikāsotato     aggikkhandho     pavattati     dakkhiṇanāsikāsotato
udakadhārā     pavattati     dakkhiṇaaṃsakūṭato     aggikkhandho     pavattati
vāmaaṃsakūṭato     udakadhārā    pavattati    vāmaaṃsakūṭato    aggikkhandho
pavattati     dakkhiṇaaṃsakūṭato     udakadhārā     pavattati    dakkhiṇahatthato
aggikkhandho   pavattati   vāmahatthato   udakadhārā   pavattati  vāmahatthato
aggikkhandho      pavattati     dakkhiṇahatthato     udakadhārā     pavattati
dakkhiṇapassato     aggikkhandho     pavattati    vāmapassato    udakadhārā
pavattati     vāmapassato     aggikkhandho     pavattati     dakkhiṇapassato
udakadhārā pavattati dakkhiṇapādato aggikkhandho pavattati
     {284.2}  vāmapādato  udakadhārā pavattati vāmapādato aggikkhandho
pavattati   dakkhiṇapādato   udakadhārā  pavattati  aṅgulaṅgulehi  aggikkhandho
pavattati     aṅgulantarikāhi     udakadhārā    pavattati    aṅgulantarikāhi
aggikkhandho   pavattati  aṅgulaṅgulehi  udakadhārā  pavattati  ekekalomato
aggikkhandho   pavattati   ekekalomato   udakadhārā  pavattati  lomakūpato
lomakūpato   aggikkhandho   pavattati   lomakūpato   lomakūpato  udakadhārā
pavattati    channaṃ   vaṇṇānaṃ   nīlānaṃ   pītakānaṃ   lohitakānaṃ   odātānaṃ
mañjeṭṭhānaṃ 1- pabhassarānaṃ
     {284.3}  bhagavā  caṅkamati nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā
kappeti bhagavā tiṭṭhati nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti
@Footnote: 1 Ma. mañjiṭṭhānaṃ.
     {284.4}  Bhagavā  nisīdati  nimmito  caṅkamati  vā tiṭṭhati vā seyyaṃ
vā   kappeti   bhagavā   seyyaṃ  kappeti  nimmito  caṅkamati  vā  tiṭṭhati
vā   nisīdati   vā  1-  bhagavā  caṅkamati  vā  nisīdati  vā  seyyaṃ  vā
kappeti    nimmito    tiṭṭhati    bhagavā   caṅkamati   vā   tiṭṭhati   vā
seyyaṃ   vā   kappeti   nimmito   nisīdati   bhagavā  tiṭṭhati  vā  nisīdati
vā   caṅkamati   vā   nimmito   seyyaṃ   kappeti  1-  idaṃ  tathāgatassa
yamakapāṭihire ñāṇaṃ.
                       --------
     [285]    Katamaṃ   tathāgatassa   mahākaruṇāsamāpattiyā   ñāṇaṃ  .
Bahukehi    ākārehi    passantānaṃ    buddhānaṃ    bhagavantānaṃ   sattesu
mahākaruṇā     okkamati     āditto    lokasannivāsoti    passantānaṃ
buddhānaṃ    bhagavantānaṃ    sattesu    mahākaruṇā    okkamati   uyyutto
lokasannivāsoti   .pe.   okkamati   payāto   lokasannivāsoti  .pe.
Okkamati     kummaggaṃ     paṭipanno     lokasannivāsoti     passantānaṃ
@Footnote: 1 Sī. Yu. nimmito caṅkamati bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti
@nimmito tiṭṭhati bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti nimmito
@nisīdati bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti nimmito seyyaṃ kappeti
@bhagavā caṅkamati vā tiṭṭhati vā nisīdati vāti.
Buddhānaṃ   bhagavantānaṃ   sattesu   mahākaruṇā   okkamati  upanīyati  loko
addhuvoti    passantānaṃ    buddhānaṃ    bhagavantānaṃ   sattesu   mahākaruṇā
okkamati   attāṇo   1-   loko   anabhissaroti   passantānaṃ  buddhānaṃ
bhagavantānaṃ   sattesu   mahākaruṇā   okkamati   assako   loko   sabbaṃ
pahāya   gamanīyanti   passantānaṃ  buddhānaṃ  bhagavantānaṃ  sattesu  mahākaruṇā
okkamati     ūno    loko    atitto    taṇhādāsoti    passantānaṃ
buddhānaṃ   bhagavantānaṃ   sattesu   mahākaruṇā   okkamati   attāṇo  2-
lokasannivāsoti   passantānaṃ   buddhānaṃ  .pe.  aleṇo  lokasannivāsoti
passantānaṃ .pe. Asaraṇo lokasannivāsoti passantānaṃ .pe.
     {285.1}  Asaraṇībhūto  lokasannivāsoti  passantānaṃ  .pe. Uddhato
loko    avūpasantoti    passantānaṃ   .pe.   sasallo   lokasannivāso
viddho   puthusallehi   tassa   natthañño  koci  sallānaṃ  uddhato  aññatra
mayāti    passantānaṃ    avijjandhakārāvaraṇo    lokasannivāso    [3]-
kilesapañjaraṃ    pakkhitto    4-    tassa    natthañño   koci   ālokaṃ
dassetā   aññatra   mayāti   passantānaṃ   avijjāgato   lokasannivāso
andhabhūto   pariyonaddho   5-  tantākulajāto  6-  guḷāguṇṭhikajāto  7-
muñjapabbajabhūto       apāyaduggativinipātaṃ       saṃsāraṃ      nātivattatīti
passantānaṃ     avijjāvisadosasallito    lokasannivāso    kilesakalibhūtoti
passantānaṃ        rāgadosamohajaṭito       lokasannivāso       tassa
natthañño    koci    jaṭaṃ    vijaṭitā    aññatra    mayāti   passantānaṃ
@Footnote: 1 Ma. Yu. atāṇo. 2 Ma. atāyano. Yu. atāṇo. 3 Ma. andhabhūto.
@4 Ma. Yu. kilesapañjarapakkhittaṃ. 5 Yu. pariyonandho. 6 Ma. tantākulakajāto.
@7 Ma. guḷāguṇḍikajāto.
Taṇhāsaṅghāṭapaṭimukko     lokasannivāsoti    passantānaṃ    taṇhājālena
otthato    1-   lokasannivāsoti   passantānaṃ   taṇhāsotena   vuyhati
lokasannivāsoti       passantānaṃ      taṇhāsaññojanena      saññutto
lokasannivāsoti      passantānaṃ     taṇhānusayena     anusaṭo     2-
lokasannivāsoti       passantānaṃ       taṇhāsantāpena      santappati
lokasannivāsoti       passantānaṃ       taṇhāpariḷāhena      pariḍayhati
lokasannivāsoti    passantānaṃ    diṭṭhisaṅghāṭapaṭimukko    lokasannivāsoti
passantānaṃ    diṭṭhijālena    otthato    lokasannivāsoti    pasasantānaṃ
diṭṭhisotena    vuyhati    lokasannivāsoti   passantānaṃ   diṭṭhisaññojanena
saññutto     lokasannivāsoti    passantānaṃ    diṭṭhānusayena    anusaṭo
lokasannivāsoti passantānaṃ diṭṭhisantāpena santappati
     {285.2}   lokasannivāsoti  passantānaṃ  diṭṭhipariḷāhena  pariḍayhati
lokasannivāsoti    passantānaṃ    jātiyā    anugato    lokasannivāsoti
passantānaṃ   .pe.   jarāya   anusaṭo  3-  lokasannivāsoti  passantānaṃ
.pe.    byādhīhi    abhibhūto    lokasannivāsoti    passantānaṃ   .pe.
Maraṇena    abhihato   lokasannivāsoti   passantānaṃ   .pe.   dukkhapatito
lokasannivāsoti    passantānaṃ    taṇhāya    uḍḍito    lokasannivāsoti
passantānaṃ     jarāpākāraparikkhitto     lokasannivāsoti     passantānaṃ
maccupāsena       parikkhitto        lokasannivāsoti       passantānaṃ
mahābandhanabandho lokasannivāso rāgabandhanena
@Footnote: 1 Sī. ottato. 2-3 anusahagato.
Dosabandhanena       mohabandhanena      mānabandhanena      diṭṭhibandhanena
kilesabandhanena   duccaritabandhanena   tassa   natthañño   koci   bandhaṃ  1-
mocetā     aññatra     mayāti     passantānaṃ    mahāsambādhapaṭipanno
lokasannivāso    tassa    natthañño   koci   obhāsa   2-   dassetā
aññatra      mayāti      passantānaṃ      mahāpalibodhena     palibuddho
lokasannivāso    tassa    natthañño   koci   palibodhaṃ   chedetā   3-
aññatra     mayāti     passantānaṃ    .pe.    mahāpapāteva    patito
lokasannivāso   tassa   natthañño   koci   papātā   uddhattā  aññatra
mayāti    passantānaṃ    mahākantāraṃ   paṭipanno   lokasannivāso   tassa
natthañño    koci   kantāraṃ   tāretā   aññatra   mayāti   passantānaṃ
mahāsaṃsāre paṭipanno lokasannivāso
     {285.3}   tassa   natthañño   koci  saṃsārā  mocetā  aññatra
mayāti   passantānaṃ   mahāvidugge   samparivattati   lokasannivāso   tassa
natthañño    koci   viduggā   uddhattā   aññatra   mayāti   passantānaṃ
mahāpallepe  4-  palipanno  lokasannivāso  [5]- rāgagginā dosagginā
mohagginā  jātiyā  jarāmaraṇena  sokehi  paridevehi dukkhehi domanassehi
upāyāsehi    abbhāhato    tassa    natthañño    koci    nibbāpetā
aññatra      mayāti      passantānaṃ      unnitako     lokasannivāso
haññati      niccamattāṇo     pattadaṇḍo     takkāroti     passantānaṃ
vaṭṭabandhanabandho      lokasannivāso      āghātanapaccupaṭṭhito     tassa
natthañño     koci     mocetā     aññatra     mayāti    passantānaṃ
@Footnote: 1-6 Po. bandhanā. Ma. bandhanaṃ. 2 Ma. Yu. okāsaṃ. 3 Po. chedo.
@Ma. chetā. 4 Po. mahāpalāpe. Ma. Yu. mahāpalipe. 5 Po. Ma. Yu. tassa natthañño
@koci palipā uddhatā aññatara mayāti passantānaṃ .pe. abbhāhato lokasannivāsoti
@passantānaṃ .pe. āditto lokasannivāso ....
Anātho     lokasannivāso     paramakāruññappatto    tassa    natthañño
koci   tāyetā   aññatra   mayāti   passantānaṃ   .pe.  dukkhābhitunno
lokasannivāso  cirarattapīḷitoti  passantānaṃ  niccagadhito  1- lokasannivāso
niccapipāsitoti     passantānaṃ     .pe.     andho     lokasannivāso
acakkhukoti    passantānaṃ    hatanetto    lokasannivāso   apariṇāyakoti
passantānaṃ    vipathaṃ    pakkhanto   2-   lokasannivāso   añjasāparaddho
tassa   natthañño   koci  ariyapathaṃ  ānetā  aññatra  mayāti  passantānaṃ
mahoghapakkhanno    lokasannivāso    tassa    natthañño    koci   oghā
uddhattā     aññatra     mayāti     passantānaṃ    dvīhi    diṭṭhigatehi
pariyuṭṭhito      lokasannivāsoti     passantānaṃ     tīhi     duccaritehi
vippaṭipanno   lokasannivāsoti   passantānaṃ  [3]-  yogehi  pūrito  4-
lokasannivāso
     {285.4}     catuyogayojitoti    passantānaṃ    catūhi    gaṇṭhehi
gaṇṭhito      lokasannivāsoti     passantānaṃ     catūhi     upādānehi
upādiyati       lokasannivāsoti      passantānaṃ      pañcagatisamāruḷho
lokasannivāsoti      passantānaṃ      pañcahi     kāmaguṇehi     rajjati
lokasannivāsoti      passantānaṃ     pañcahi     nīvaraṇehi     otthato
lokasannivāsoti   passantānaṃ   chahi  vivādamūlehi  vivadati  lokasannivāsoti
passantānaṃ      chahi      taṇhākāyehi     rajjati     lokasannivāsoti
passantānaṃ      chahi     diṭṭhigatehi     pariyuṭṭhito     lokasannivāsoti
@Footnote: 1 Ma. gadhito. 2 Po. pakkhanno. Ma. pakkhando. 3 Ma. Yu. catūhi.
@4 Sī. Po. Ma. Yu. yutto.
Passantānaṃ      sattahi      anusayehi     anusaṭo     lokasannivāsoti
passantānaṃ     sattahi     saññojanehi     saññutto    lokasannivāsoti
passantānaṃ    sattahi   mānehi   uṇṇato   lokasannivāsoti   passantānaṃ
aṭṭhahi   lokadhammehi   samparivattati   lokasannivāsoti  passantānaṃ  aṭṭhahi
micchattehi   niyato   lokasannivāsoti   passantānaṃ   aṭṭhahi  purisadosehi
dussati   lokasannivāsoti  passantānaṃ  navahi  āghātavatthūhi  āghāto  1-
lokasannivāsoti   passantānaṃ   navavidhamānehi   uṇṇato   lokasannivāsoti
passantānaṃ    navahi   taṇhāmūlakehi   dhammehi   rajjati   lokasannivāsoti
passantānaṃ   dasahi   kilesavatthūhi   kilissati   lokasannivāsoti  passantānaṃ
dasahi āghātavatthūhi āghāto
     {285.5}    lokasannivāsoti    passantānaṃ    dasahi    akusalehi
kammapathehi     samannāgato     lokasannivāsoti     passantānaṃ    dasahi
saññojanehi     saññutto     lokasannivāsoti     passantānaṃ     dasahi
micchattehi    niyato   2-   lokasannivāsoti   passantānaṃ   dasavatthukāya
micchādiṭṭhiyā  3-  samannāgato  lokasannivāsoti  passantānaṃ  dasavatthukāya
sakkāyadiṭṭhiyā       samannāgato      lokasannivāsoti      passantānaṃ
aṭṭhasatataṇhāpapañcehi    4-    papañcito   lokasannivāsoti   passantānaṃ
buddhānaṃ    bhagavantānaṃ    sattesu   mahākaruṇā   okkamati   dvāsaṭṭhiyā
diṭṭhigatehi     pariyuṭṭhito     lokasannivāsoti    passantānaṃ    buddhānaṃ
@Footnote: 1 Po. Sī. Ma. Yu. āghātito. evamuparipi. 2 Ma. niyyāto.
@3 Ma. Yu. antaggāhikāya. 4 Po. Ma. Yu. aṭṭhasatataṇhāpapañcasatehi.
Bhagavantānaṃ    sattesu    mahākaruṇā    okkamati    ahañcamhi    tiṇṇo
loko   ca   atiṇṇo   ahañcamhi  mutto  loko  ca  amutto  ahañcamhi
danto   loko   ca   adanto   ahañcamhi   santo  loko  ca  asanto
ahañcamhi   assattho   loko   ca   anassattho   ahañcamhi   parinibbuto
loko  ca  aparinibbuto  ahañcamhi  1-  tiṇṇo  tāretuṃ  mutto  mocetuṃ
danto   dametuṃ  santo  sametuṃ  assattho  assāsetuṃ  parinibbuto  [2]-
parinibbāpetunti     passantānaṃ     buddhānaṃ     bhagavantānaṃ     sattesu
mahākaruṇā okkamati idaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ.
                       ---------
     [286]   Katamaṃ   tathāgatassa   sabbaññutañāṇaṃ  .  sabbasaṅkhatamasaṅkhataṃ
anavasesaṃ       jānātīti       sabbaññutañāṇaṃ      tattha      āvaraṇaṃ
natthīti    anāvaraṇaṃ   ñāṇaṃ   anāgataṃ   sabbaṃ   jānātīti   sabbaññutañāṇaṃ
tattha     āvaraṇaṃ     natthīti     anāvaraṇaṃ     ñāṇaṃ    atītaṃ    sabbaṃ
jānātīti     sabbaññutañāṇaṃ     tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ
ñāṇaṃ     paccuppannaṃ     sabbaṃ     jānātīti     sabbaññutañāṇaṃ    tattha
āvaraṇaṃ    natthīti    anāvaraṇaṃ   ñāṇaṃ   cakkhuñceva   rūpā   ca   evaṃ
taṃ    sabbaṃ    jānātīti    sabbaññutañāṇaṃ    tattha    āvaraṇaṃ    natthīti
anāvaraṇaṃ    ñāṇaṃ    sotañceva    saddā    ca    .pe.   ghānañceva
gandhā   ca  jivhā  ceva  rasā  ca  kāyo  ceva  phoṭṭhabbā  ca  mano
@Footnote: 1 Ma. Yu. pahomi khvāhaṃ .... 2 Po. pare. Ma. pare ca.
Ceva   dhammā   ca   evaṃ   taṃ   sabbaṃ   jānātīti  sabbaññutañāṇaṃ  tattha
āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     [287]   Yāvatā   aniccaṭṭhaṃ   dukkhaṭṭhaṃ   anattaṭṭhaṃ  [1]-  sabbaṃ
jānātīti     sabbaññutañāṇaṃ     tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ
ñāṇaṃ    yāvatā    rūpassa    aniccaṭṭhaṃ    dukkhaṭṭhaṃ    anattaṭṭhaṃ   sabbaṃ
jānātīti     sabbaññutañāṇaṃ     tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ
ñāṇaṃ    yāvatā   vedanāya   yāvatā   saññāya   yāvatā   saṅkhārānaṃ
yāvatā     viññāṇassa    yāvatā    cakkhussa    .pe.    jarāmaraṇassa
aniccaṭṭhaṃ    dukkhaṭṭhaṃ    anattaṭṭhaṃ    sabbaṃ    jānātīti    sabbaññutañāṇaṃ
tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     [288]    Yāvatā    abhiññāya    abhiññaṭṭhaṃ    sabbaṃ   jānātīti
sabbaññutañāṇaṃ     tattha     āvaraṇaṃ     natthīti     anāvaraṇaṃ     ñāṇaṃ
yāvatā    pariññāya   pariññaṭṭhaṃ   yāvatā   pahānāya   2-   pahānaṭṭhaṃ
yāvatā    bhāvanāya    bhāvanaṭṭhaṃ   yāvatā   sacchikiriyāya   sacchikiriyaṭṭhaṃ
sabbaṃ     jānātīti     sabbaññutañāṇaṃ     tattha     āvaraṇaṃ     natthīti
anāvaraṇaṃ    ñāṇaṃ    yāvatā    khandhānaṃ    khandhaṭṭhaṃ   sabbaṃ   jānātīti
sabbaññutañāṇaṃ     tattha     āvaraṇaṃ     natthīti     anāvaraṇaṃ     ñāṇaṃ
yāvatā   dhātūnaṃ   dhātaṭṭhaṃ   yāvatā   āyatanānaṃ   āyatanaṭṭhaṃ  yāvatā
saṅkhatānaṃ   saṅkhataṭṭhaṃ   yāvatā   asaṅkhatassa  asaṅkhataṭṭhaṃ  sabbaṃ  jānātīti
sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
@Footnote: 1 Ma. Yu. taṃ. evamuparipi. 2 Ma. Yu. pahānassa.
     [289]   Yāvatā   kusale  dhamme  sabbaṃ  jānātīti  sabbaññutañāṇaṃ
tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ    ñāṇaṃ    yāvatā    akusale
dhamme   yāvatā   abyākate   dhamme   yāvatā   kāmāvacare   dhamme
yāvatā   rūpāvacare   dhamme   yāvatā   arūpāvacare   dhamme  yāvatā
apariyāpanne     dhamme    sabbaṃ    jānātīti    sabbaññutañāṇaṃ    tattha
āvaraṇaṃ    natthīti    anāvaraṇaṃ    ñāṇaṃ    yāvatā   dukkhassa   dukkhaṭṭhaṃ
sabbaṃ    jānātīti   sabbaññutañāṇaṃ   tattha   āvaraṇaṃ   natthīti   anāvaraṇaṃ
ñāṇaṃ   yāvatā   samudayassa   samudayaṭṭhaṃ   yāvatā   nirodhassa   nirodhaṭṭhaṃ
yāvatā     maggassa     maggaṭṭhaṃ    sabbaṃ    jānātīti    sabbaññutañāṇaṃ
tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     [290]    Yāvatā    atthapaṭisambhidāya    atthapaṭisambhidaṭṭhaṃ   sabbaṃ
jānātīti    sabbaññutañāṇaṃ    tattha   .pe.   yāvatā   dhammapaṭisambhidāya
dhammapaṭisambhidaṭṭhaṃ     yāvatā     niruttipaṭisambhidāya     niruttipaṭisambhidaṭṭhaṃ
yāvatā    paṭibhāṇapaṭisambhidāya    paṭibhāṇapaṭisambhidaṭṭhaṃ    sabbaṃ   jānātīti
sabbaññutañāṇaṃ     tattha     āvaraṇaṃ     natthīti     anāvaraṇaṃ     ñāṇaṃ
yāvatā   indriyaparopariyatte   ñāṇaṃ   sabbaṃ   jānātīti   sabbaññutañāṇaṃ
tattha    āvaraṇaṃ    natthīti    anāvaraṇaṃ    ñāṇaṃ    yāvatā    sattānaṃ
āsayānusaye     ñāṇaṃ    yāvatā    yamakapāṭihire    ñāṇaṃ    yāvatā
mahākaruṇāsamāpattiyā     ñāṇaṃ     sabbaṃ     jānātīti    sabbaññutañāṇaṃ
tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     [291]   Yāvatā   sadevakassa   lokassa  samārakassa  sabrahmakassa
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    diṭṭhaṃ    sutaṃ    mutaṃ
viññātaṃ    pattaṃ    pariyesitaṃ    anuvicaritaṃ    manasā   sabbaṃ   jānātīti
sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ
     sabbaṃ abhiññāsi yadatthi neyyaṃ 1- tathāgato tena ( samayena 2- )
     samantacakkhūti.
     [292]    Samantacakkhūti    kenatthena    samantacakkhu   .   cuddasa
buddhañāṇāni     dukkhe     ñāṇaṃ     buddhañāṇaṃ    dukkhasamudaye    ñāṇaṃ
buddhañāṇaṃ     dukkhanirodhe     ñāṇaṃ     buddhañāṇaṃ    dukkhanirodhagāminiyā
paṭipadāya     ñāṇaṃ    buddhañāṇaṃ    atthapaṭisambhide    ñāṇaṃ    buddhañāṇaṃ
dhammapaṭisambhide      ñāṇaṃ      buddhañāṇaṃ     niruttipaṭisambhide     ñāṇaṃ
buddhañāṇaṃ          paṭibhāṇapaṭisambhide         ñāṇaṃ         buddhañāṇaṃ
indriyaparopariyatte     ñāṇaṃ     buddhañāṇaṃ    sattānaṃ    āsayānusaye
ñāṇaṃ       buddhañāṇaṃ       yamakapāṭihire       ñāṇaṃ       buddhañāṇaṃ
mahākaruṇāsamāpattiyā        ñāṇaṃ       buddhañāṇaṃ       sabbaññutañāṇaṃ
buddhañāṇaṃ       anāvaraṇañāṇaṃ       buddhañāṇaṃ      imāni      cuddasa
buddhañāṇāni     imesaṃ    cuddasannaṃ    buddhañāṇānaṃ    ādito    aṭṭha
ñāṇāni sāvakasādhāraṇāni cha ñāṇāni asādhāraṇāni sāvakehi.
@Footnote: 1 ñeyyantipi pāṭho. 2 Sī. ayaṃ na disasati.
     [293]     Yāvatā    dukkhassa    dukkhaṭṭho    sabbo    ñāto
aññāto     dukkhaṭṭho     natthīti    sabbaññutañāṇaṃ    tattha    āvaraṇaṃ
natthīti   anāvaraṇaṃ   ñāṇaṃ   yāvatā   dukkhassa  dukkhaṭṭho  [1]-  sabbo
diṭṭho   sabbo  vidito  sabbo  sacchikato  sabbo  phassito  2-  paññāya
aphassito     paññāya     dukkhaṭṭho    natthīti    sabbaññutañāṇaṃ    tattha
āvaraṇaṃ    natthīti   anāvaraṇaṃ   ñāṇaṃ   yāvatā   samudayassa   samudayaṭṭho
yāvatā   nirodhassa   nirodhaṭṭho   yāvatā   maggassa  maggaṭṭho  yāvatā
atthapaṭisambhidāya      atthapaṭisambhidaṭṭho     yāvatā     dhammapaṭisambhidāya
dhammapaṭisambhidaṭṭho yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho
     {293.1}    yāvatā    paṭibhāṇapaṭisambhidāya   paṭibhāṇapaṭisambhidaṭṭho
sabbo   ñāto  sabbo  diṭṭho  sabbo  vidito  sabbo  sacchikato  sabbo
phassito     paññāya     aphassito     paññāya     paṭibhāṇapaṭisambhidaṭṭho
natthīti    sabbaññutañāṇaṃ    tattha    āvaraṇaṃ   natthīti   anāvaraṇaṃ   ñāṇaṃ
yāvatā   indriyaparopariyatte   ñāṇaṃ   yāvatā   sattānaṃ  āsayānusaye
ñāṇaṃ   yāvatā   yamakapāṭihire   ñāṇaṃ   yāvatā   mahākaruṇāsamāpattiyā
ñāṇaṃ  sabbaṃ  ñātaṃ  sabbaṃ  diṭṭhaṃ  sabbaṃ  viditaṃ sabbaṃ sacchikataṃ sabbaṃ phassitaṃ 2-
paññāya    aphassitaṃ    paññāya    mahākaruṇāsamāpattiyā   ñāṇaṃ   natthīti
sabbaññutañāṇaṃ    tattha    āvaraṇaṃ   natthīti   anāvaraṇaṃ   ñāṇaṃ   yāvatā
sadevakassa   lokassa  samārakassa  sabrahmakassa  sassamaṇabrāhmaṇiyā  pajāya
@Footnote: 1 Ma. Yu. sabbo ñāto. 2 Po. sabbattha phussito phussitaṃ.
Sadevamanussāya    diṭṭhaṃ    sutaṃ    mutaṃ    viññātaṃ    pattaṃ    pariyesitaṃ
anuvicaritaṃ   manasā   sabbaṃ   ñātaṃ   sabbaṃ   diṭṭhaṃ   sabbaṃ   viditaṃ   sabbaṃ
sacchikataṃ    sabbaṃ    phassitaṃ    paññāya    aphassitaṃ    paññāya    natthīti
sabbaññutañāṇaṃ tattha āvaraṇaṃ natthīti anāvaraṇaṃ ñāṇaṃ.
     Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ
     sabbaṃ abhiññāsi yadatthi neyyaṃ 1- tathāgato tena ( samayena 2- )
     samantacakkhūti.
                    Ñāṇakathā niṭṭhitā.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 182-195. https://84000.org/tipitaka/read/roman_item.php?book=31&item=284&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=284&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=284&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=284&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=284              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]