ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [285]    Katamaṃ   tathāgatassa   mahākaruṇāsamāpattiyā   ñāṇaṃ  .
Bahukehi    ākārehi    passantānaṃ    buddhānaṃ    bhagavantānaṃ   sattesu
mahākaruṇā     okkamati     āditto    lokasannivāsoti    passantānaṃ
buddhānaṃ    bhagavantānaṃ    sattesu    mahākaruṇā    okkamati   uyyutto
lokasannivāsoti   .pe.   okkamati   payāto   lokasannivāsoti  .pe.
Okkamati     kummaggaṃ     paṭipanno     lokasannivāsoti     passantānaṃ
@Footnote: 1 Sī. Yu. nimmito caṅkamati bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti
@nimmito tiṭṭhati bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti nimmito
@nisīdati bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti nimmito seyyaṃ kappeti
@bhagavā caṅkamati vā tiṭṭhati vā nisīdati vāti.

--------------------------------------------------------------------------------------------- page185.

Buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati upanīyati loko addhuvoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati attāṇo 1- loko anabhissaroti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati assako loko sabbaṃ pahāya gamanīyanti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati ūno loko atitto taṇhādāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati attāṇo 2- lokasannivāsoti passantānaṃ buddhānaṃ .pe. aleṇo lokasannivāsoti passantānaṃ .pe. Asaraṇo lokasannivāsoti passantānaṃ .pe. {285.1} Asaraṇībhūto lokasannivāsoti passantānaṃ .pe. Uddhato loko avūpasantoti passantānaṃ .pe. sasallo lokasannivāso viddho puthusallehi tassa natthañño koci sallānaṃ uddhato aññatra mayāti passantānaṃ avijjandhakārāvaraṇo lokasannivāso [3]- kilesapañjaraṃ pakkhitto 4- tassa natthañño koci ālokaṃ dassetā aññatra mayāti passantānaṃ avijjāgato lokasannivāso andhabhūto pariyonaddho 5- tantākulajāto 6- guḷāguṇṭhikajāto 7- muñjapabbajabhūto apāyaduggativinipātaṃ saṃsāraṃ nātivattatīti passantānaṃ avijjāvisadosasallito lokasannivāso kilesakalibhūtoti passantānaṃ rāgadosamohajaṭito lokasannivāso tassa natthañño koci jaṭaṃ vijaṭitā aññatra mayāti passantānaṃ @Footnote: 1 Ma. Yu. atāṇo. 2 Ma. atāyano. Yu. atāṇo. 3 Ma. andhabhūto. @4 Ma. Yu. kilesapañjarapakkhittaṃ. 5 Yu. pariyonandho. 6 Ma. tantākulakajāto. @7 Ma. guḷāguṇḍikajāto.

--------------------------------------------------------------------------------------------- page186.

Taṇhāsaṅghāṭapaṭimukko lokasannivāsoti passantānaṃ taṇhājālena otthato 1- lokasannivāsoti passantānaṃ taṇhāsotena vuyhati lokasannivāsoti passantānaṃ taṇhāsaññojanena saññutto lokasannivāsoti passantānaṃ taṇhānusayena anusaṭo 2- lokasannivāsoti passantānaṃ taṇhāsantāpena santappati lokasannivāsoti passantānaṃ taṇhāpariḷāhena pariḍayhati lokasannivāsoti passantānaṃ diṭṭhisaṅghāṭapaṭimukko lokasannivāsoti passantānaṃ diṭṭhijālena otthato lokasannivāsoti pasasantānaṃ diṭṭhisotena vuyhati lokasannivāsoti passantānaṃ diṭṭhisaññojanena saññutto lokasannivāsoti passantānaṃ diṭṭhānusayena anusaṭo lokasannivāsoti passantānaṃ diṭṭhisantāpena santappati {285.2} lokasannivāsoti passantānaṃ diṭṭhipariḷāhena pariḍayhati lokasannivāsoti passantānaṃ jātiyā anugato lokasannivāsoti passantānaṃ .pe. jarāya anusaṭo 3- lokasannivāsoti passantānaṃ .pe. byādhīhi abhibhūto lokasannivāsoti passantānaṃ .pe. Maraṇena abhihato lokasannivāsoti passantānaṃ .pe. dukkhapatito lokasannivāsoti passantānaṃ taṇhāya uḍḍito lokasannivāsoti passantānaṃ jarāpākāraparikkhitto lokasannivāsoti passantānaṃ maccupāsena parikkhitto lokasannivāsoti passantānaṃ mahābandhanabandho lokasannivāso rāgabandhanena @Footnote: 1 Sī. ottato. 2-3 anusahagato.

--------------------------------------------------------------------------------------------- page187.

Dosabandhanena mohabandhanena mānabandhanena diṭṭhibandhanena kilesabandhanena duccaritabandhanena tassa natthañño koci bandhaṃ 1- mocetā aññatra mayāti passantānaṃ mahāsambādhapaṭipanno lokasannivāso tassa natthañño koci obhāsa 2- dassetā aññatra mayāti passantānaṃ mahāpalibodhena palibuddho lokasannivāso tassa natthañño koci palibodhaṃ chedetā 3- aññatra mayāti passantānaṃ .pe. mahāpapāteva patito lokasannivāso tassa natthañño koci papātā uddhattā aññatra mayāti passantānaṃ mahākantāraṃ paṭipanno lokasannivāso tassa natthañño koci kantāraṃ tāretā aññatra mayāti passantānaṃ mahāsaṃsāre paṭipanno lokasannivāso {285.3} tassa natthañño koci saṃsārā mocetā aññatra mayāti passantānaṃ mahāvidugge samparivattati lokasannivāso tassa natthañño koci viduggā uddhattā aññatra mayāti passantānaṃ mahāpallepe 4- palipanno lokasannivāso [5]- rāgagginā dosagginā mohagginā jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi abbhāhato tassa natthañño koci nibbāpetā aññatra mayāti passantānaṃ unnitako lokasannivāso haññati niccamattāṇo pattadaṇḍo takkāroti passantānaṃ vaṭṭabandhanabandho lokasannivāso āghātanapaccupaṭṭhito tassa natthañño koci mocetā aññatra mayāti passantānaṃ @Footnote: 1-6 Po. bandhanā. Ma. bandhanaṃ. 2 Ma. Yu. okāsaṃ. 3 Po. chedo. @Ma. chetā. 4 Po. mahāpalāpe. Ma. Yu. mahāpalipe. 5 Po. Ma. Yu. tassa natthañño @koci palipā uddhatā aññatara mayāti passantānaṃ .pe. abbhāhato lokasannivāsoti @passantānaṃ .pe. āditto lokasannivāso ....

--------------------------------------------------------------------------------------------- page188.

Anātho lokasannivāso paramakāruññappatto tassa natthañño koci tāyetā aññatra mayāti passantānaṃ .pe. dukkhābhitunno lokasannivāso cirarattapīḷitoti passantānaṃ niccagadhito 1- lokasannivāso niccapipāsitoti passantānaṃ .pe. andho lokasannivāso acakkhukoti passantānaṃ hatanetto lokasannivāso apariṇāyakoti passantānaṃ vipathaṃ pakkhanto 2- lokasannivāso añjasāparaddho tassa natthañño koci ariyapathaṃ ānetā aññatra mayāti passantānaṃ mahoghapakkhanno lokasannivāso tassa natthañño koci oghā uddhattā aññatra mayāti passantānaṃ dvīhi diṭṭhigatehi pariyuṭṭhito lokasannivāsoti passantānaṃ tīhi duccaritehi vippaṭipanno lokasannivāsoti passantānaṃ [3]- yogehi pūrito 4- lokasannivāso {285.4} catuyogayojitoti passantānaṃ catūhi gaṇṭhehi gaṇṭhito lokasannivāsoti passantānaṃ catūhi upādānehi upādiyati lokasannivāsoti passantānaṃ pañcagatisamāruḷho lokasannivāsoti passantānaṃ pañcahi kāmaguṇehi rajjati lokasannivāsoti passantānaṃ pañcahi nīvaraṇehi otthato lokasannivāsoti passantānaṃ chahi vivādamūlehi vivadati lokasannivāsoti passantānaṃ chahi taṇhākāyehi rajjati lokasannivāsoti passantānaṃ chahi diṭṭhigatehi pariyuṭṭhito lokasannivāsoti @Footnote: 1 Ma. gadhito. 2 Po. pakkhanno. Ma. pakkhando. 3 Ma. Yu. catūhi. @4 Sī. Po. Ma. Yu. yutto.

--------------------------------------------------------------------------------------------- page189.

Passantānaṃ sattahi anusayehi anusaṭo lokasannivāsoti passantānaṃ sattahi saññojanehi saññutto lokasannivāsoti passantānaṃ sattahi mānehi uṇṇato lokasannivāsoti passantānaṃ aṭṭhahi lokadhammehi samparivattati lokasannivāsoti passantānaṃ aṭṭhahi micchattehi niyato lokasannivāsoti passantānaṃ aṭṭhahi purisadosehi dussati lokasannivāsoti passantānaṃ navahi āghātavatthūhi āghāto 1- lokasannivāsoti passantānaṃ navavidhamānehi uṇṇato lokasannivāsoti passantānaṃ navahi taṇhāmūlakehi dhammehi rajjati lokasannivāsoti passantānaṃ dasahi kilesavatthūhi kilissati lokasannivāsoti passantānaṃ dasahi āghātavatthūhi āghāto {285.5} lokasannivāsoti passantānaṃ dasahi akusalehi kammapathehi samannāgato lokasannivāsoti passantānaṃ dasahi saññojanehi saññutto lokasannivāsoti passantānaṃ dasahi micchattehi niyato 2- lokasannivāsoti passantānaṃ dasavatthukāya micchādiṭṭhiyā 3- samannāgato lokasannivāsoti passantānaṃ dasavatthukāya sakkāyadiṭṭhiyā samannāgato lokasannivāsoti passantānaṃ aṭṭhasatataṇhāpapañcehi 4- papañcito lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito lokasannivāsoti passantānaṃ buddhānaṃ @Footnote: 1 Po. Sī. Ma. Yu. āghātito. evamuparipi. 2 Ma. niyyāto. @3 Ma. Yu. antaggāhikāya. 4 Po. Ma. Yu. aṭṭhasatataṇhāpapañcasatehi.

--------------------------------------------------------------------------------------------- page190.

Bhagavantānaṃ sattesu mahākaruṇā okkamati ahañcamhi tiṇṇo loko ca atiṇṇo ahañcamhi mutto loko ca amutto ahañcamhi danto loko ca adanto ahañcamhi santo loko ca asanto ahañcamhi assattho loko ca anassattho ahañcamhi parinibbuto loko ca aparinibbuto ahañcamhi 1- tiṇṇo tāretuṃ mutto mocetuṃ danto dametuṃ santo sametuṃ assattho assāsetuṃ parinibbuto [2]- parinibbāpetunti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati idaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 31 page 184-190. https://84000.org/tipitaka/read/roman_item.php?book=31&item=285&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=285&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=285&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=285&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=285              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]