ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [424]    Imāni   pañcindriyāni   katihākārehi   visujjhanti  .
Imāni   pañcindriyāni   paṇṇarasahi   1-  ākārehi  visujjhanti  assaddhe
puggale   parivajjayato   saddhe   puggale   sevato  bhajato  payirupāsato
pāsādaniye   suttante   paccavekkhato   imehi  tīhākārehi  saddhindriyaṃ
visujjhati    kusīte    puggale    parivajjayato    āraddhaviriye   puggale
sevato    bhajato   payirupāsato   sammappadhāne   paccavekkhato   imehi
tīhākārehi    viriyindriyaṃ   visujjhati   muṭṭhassatī   puggale   parivajjayato
upaṭṭhitassatī    puggale    sevato   bhajato   payirupāsato   satipaṭṭhāne
paccavekkhato    imehi   tīhākārehi   satindriyaṃ   visujjhati   asamāhite
puggale   parivajjayato   samāhite  puggale  sevato  bhajato  payirupāsato
jhānavimokkhe     paccavekkhato    imehi    tīhākārehi    samādhindriyaṃ
visujjhati    duppaññe    puggale    parivajjayato    paññavante   puggale
sevato   bhajato   payirupāsato   gambhīrañāṇacariyaṃ   paccavekkhato   imehi
tīhākārehi     paññindriyaṃ     visujjhati     itime    pañca    puggale
@Footnote: 1 pannarasahītipi pāṭho.
Parivajjayato    pañca   puggale   sevato   bhajato   payirupāsato   pañca
suttantakkhandhe   paccavekkhato   imehi   paṇṇarasahi   ākārehi   imāni
pañcindriyāni visujjhanti.
     [425]   Katihākārehi   pañcindriyāni   bhāviyanti   katihākārehi
pañcannaṃ   indriyānaṃ   bhāvanā   hoti   .  dasahākārehi  pañcindriyāni
bhāviyanti    dasahākārehi    pañcannaṃ    indriyānaṃ    bhāvanā    hoti
assaddhiyaṃ    pajahanto    saddhindriyaṃ   bhāveti   saddhindriyaṃ   bhāvento
assaddhiyaṃ   pajahati   kosajjaṃ   pajahanto  viriyindriyaṃ  bhāveti  viriyindriyaṃ
bhāvento     kosajjaṃ     pajahati     pamādaṃ    pajahanto    satindriyaṃ
bhāveti   satindriyaṃ   bhāvento   pamādaṃ   pajahati   uddhaccaṃ   pajahanto
samādhindriyaṃ    bhāveti    samādhindriyaṃ    bhāvento   uddhaccaṃ   pajahati
avijjaṃ    pajahanto    paññindriyaṃ    bhāveti    paññindriyaṃ   bhāvento
avijjaṃ    pajahati    imehi    dasahākārehi    pañcindriyāni   bhāviyanti
imehi dasahākārehi pañcannaṃ indriyānaṃ bhāvanā hoti.
     [426]     Katihākārehi    pañcindriyāni    bhāvitāni    honti
subhāvitāni  .  dasahākārehi  pañcindriyāni  bhāvitāni  honti  subhāvitāni
assaddhindriyassa    pahīnattā   suppahīnattā   saddhindriyaṃ   bhāvitaṃ   hoti
subhāvitaṃ    saddhindriyassa    bhāvitattā   subhāvitattā   assaddhiyaṃ   pahīnaṃ
hoti    suppahīnaṃ    kosajjassa    pahīnattā    suppahīnattā   viriyindriyaṃ
bhāvitaṃ    hoti    subhāvitaṃ    viriyindriyassa    bhāvitattā   subhāvitattā
Kosajjaṃ    pahīnaṃ    hoti   suppahīnaṃ   pamādassa   pahīnattā   suppahīttā
satindriyaṃ     bhāvitaṃ     hoti    subhāvitaṃ    satindriyassa    bhāvitattā
subhāvitattā   pamādo   pahīno   hoti   suppahīno  uddhaccassa  pahīnattā
suppahīnattā    samādhindriyaṃ    bhāvitaṃ   hoti   subhāvitaṃ   samādhindriyassa
bhāvitattā   subhāvitattā   uddhaccaṃ   pahīnaṃ   hoti   suppahīnaṃ   avijjāya
pahīnattā     suppahīnattā     paññindriyaṃ    bhāvitaṃ    hoti    subhāvitaṃ
paññindriyassa    bhāvitattā    subhāvitattā    avijjā    pahīnā   hoti
suppahīnā    imehi    dasahi    ākārehi    pañcindriyāni    bhāvitāni
honti subhāvitāni.
     [427]   Katihākārehi   pañcindriyāni   bhāviyanti   katihākārehi
pañcindriyāni   bhāvitāni   ceva   honti  subhāvitāni  ca  paṭippassaddhāni
ca   suppaṭippassaddhāni   ca   .   catūhākārehi  pañcindriyāni  bhāviyanti
catūhākārehi   pañcindriyāni   bhāvitāni   ceva   honti  subhāvitāni  ca
paṭippassaddhāni     ca    suppaṭippassaddhāni    ca    sotāpattimaggakkhaṇe
pañcindriyāni      bhāviyanti      sotāpattiphalakkhaṇe      pañcindriyāni
bhāvitāni  ceva  honti  subhāvitāni  ca paṭippassaddhāni ca suppaṭippassaddhāni
ca         sakadāgāmimaggakkhaṇe        pañcindriyāni        bhāviyanti
sakadāgāmiphalakkhaṇe   pañcindriyāni   bhāvitāni   ceva  honti  subhāvitāni
ca    paṭippassaddhāni    ca   suppaṭippassaddhāni   ca   anāgāmimaggakkhaṇe
pañcindriyāni       bhāviyanti      anāgāmiphalakkhaṇe      pañcindriyāni
Bhāvitāni    ceva    honti    subhāvitāni    ca    paṭippassaddhāni   ca
suppaṭippassaddhāni       ca       arahattamaggakkhaṇe       pañcindriyāni
bhāviyanti    arahattaphalakkhaṇe   pañcindriyāni   bhāvitāni   ceva   honti
subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca.
     {427.1}  Iti  catasso  maggavisuddhiyo catasso phalavisuddhiyo catasso
samucchedavisuddhiyo       catasso       paṭippassaddhivisuddhiyo      imehi
catūhākārehi     pañcindriyāni     bhāviyanti    imehi    catūhākārehi
pañcindriyāni   bhāvitāni   ceva   honti  subhāvitāni  ca  paṭippassaddhāni
ca suppaṭippassaddhāni ca.
     [428]   Katinaṃ   1-   puggalānaṃ   indriyabhāvanā   kati  puggalā
bhāvitindriyā     .    aṭṭhannaṃ    puggalānaṃ    indriyabhāvanā    tayo
puggalā bhāvitindriyā 2-.
     {428.1}   Katamesaṃ  aṭṭhannaṃ puggalānaṃ indriyabhāvanā. Sattannañca
sekkhānaṃ    puthujjanakalyāṇakassa    ca    imesaṃ    aṭṭhannaṃ    puggalānaṃ
indriyabhāvanā   .   katame   tayo  puggalā  .  bhāvitindriyavasena  3-
buddhoti    tathāgatasāvako    khīṇāsavo    bhāvitindriyo    sayambhūtaṭṭhena
paccekabuddho   4-   bhāvitindriyo   appameyyaṭṭhena   tathāgato   arahaṃ
sammāsambuddho    bhāvitindriyo   ime   tayo   puggalā   bhāvitindriyā
iti    imesaṃ    aṭṭhannaṃ    puggalānaṃ    indriyabhāvanā   ime   tayo
@Footnote: 1 Yu. katinnaṃ. 2 Sī. bhāvitindriyāti. 3 Ma. Yu. bhāvitindriyā. savanena
@buddho tathāgata .... 4 Ma. paccekasambuddho.
Puggalā bhāvitindriyā.
                       Sāvatthīnidānaṃ



             The Pali Tipitaka in Roman Character Volume 31 page 301-305. https://84000.org/tipitaka/read/roman_item.php?book=31&item=424&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=424&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=424&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=424&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=424              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]