ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [493]    Aniccato   manasikaroto   saddhindriyaṃ   adhimattaṃ   hoti
saddhindriyassa    adhimattattā   sotāpattimaggaṃ   paṭilabhati   tena   vuccati
saddhānusārī    cattārindriyāni    tadanvayāni    honti   sahajātapaccayā
honti      aññamaññapaccayā      honti      nissayapaccayā     honti
sampayuttapaccayā    honti   saddhindriyassa   vasena   catunnaṃ   indriyānaṃ
bhāvanā   hoti   ye   hi   keci  saddhindriyassa  vasena  sotāpattimaggaṃ
Paṭilabhanti    sabbe    te    saddhānusārino    aniccato   manasikaroto
saddhindriyaṃ      adhimattaṃ      hoti      saddhindriyassa     adhimattattā
sotāpattiphalaṃ  sacchikataṃ  hoti  tena  vuccati  saddhādhimutto cattārindriyāni
tadanvayāni     honti     sahajātapaccayā     honti    aññamaññapaccayā
honti         nissayapaccayā         honti         sampayuttapaccayā
honti    saddhindriyassa    vasena   cattārindriyāni   bhāvitāni   honti
subhāvitāni    ye    hi   keci   saddhindriyassa   vasena   sotāpattiphalaṃ
sacchikatā    sabbe    te    saddhādhimuttā    aniccato    manasikaroto
saddhindriyaṃ      adhimattaṃ      hoti      saddhindriyassa     adhimattattā
sakadāgāmimaggaṃ    paṭilabhati    .pe.    sakadāgāmiphalaṃ    sacchikataṃ   hoti
anāgāmimaggaṃ    paṭilabhati    anāgāmiphalaṃ   sacchikataṃ   hoti   arahattamaggaṃ
paṭilabhati   arahattaphalaṃ   1-   sacchikataṃ  hoti  tena  vuccati  saddhādhimutto
cattārindriyāni   tadanvayāni   honti   .pe.   sampayuttapaccayā  honti
saddhindriyassa      vasena     cattārindriyāni     bhāvitāni     honti
subhāvitāni  ye  hi  keci  saddhindriyassa  vasena  arahattaṃ  sacchikatā  2-
sabbe te saddhādhimuttā.
     [494]    Dukkhato   manasikaroto   samādhindriyaṃ   adhimattaṃ   hoti
samādhindriyassa     adhimattattā     sotāpattimaggaṃ     paṭilabhati    tena
vuccati   kāyasakkhi   cattārindriyāni   tadanvayāni  honti  sahajātapaccayā
honti         aññamaññapaccayā         honti         nissayapaccayā
@Footnote: 1 Ma. arahattaṃ. evamuparipi. 2 Ma. sacchikataṃ. evamuparipi.
Honti    sampayuttapaccayā    honti    samādhindriyassa   vasena   catunnaṃ
indriyānaṃ   bhāvanā   hoti   ye   hi   keci   samādhindriyassa  vasena
sotāpattimaggaṃ     paṭilabhanti     sabbe    te    kāyasakkhī    dukkhato
manasikaroto   samādhindriyaṃ   adhimattaṃ   hoti  samādhindriyassa  adhimattattā
sotāpattiphalaṃ      sacchikataṃ      hoti      .pe.      sakadāgāmimaggaṃ
paṭilabhati    sakadāgāmiphalaṃ    sacchikataṃ    hoti    anāgāmimaggaṃ   paṭilabhati
anāgāmiphalaṃ    sacchikataṃ    hoti    arahattamaggaṃ    paṭilabhati   arahattaphalaṃ
sacchikataṃ   hoti   tena   vuccati   kāyasakkhi  cattārindriyāni  tadanvayāni
honti      sahajātapaccayā      honti     aññamaññapaccayā     honti
nissayapaccayā     honti    sampayuttapaccayā    honti    samādhindriyassa
vasena   cattārindriyāni   bhāvitāni   honti  subhāvitāni  ye  hi  keci
samādhindriyassa vasena arahattaṃ sacchikatā sabbe te kāyasakkhī.
     [495]    Anattato   manasikaroto   paññindriyaṃ   adhimattaṃ   hoti
paññindriyassa     adhimattattā     sotāpattimaggaṃ     paṭilabhati     tena
vuccati    dhammānusārī    cattārindriyāni   tadanvayāni   honti   .pe.
Sampayuttapaccayā      honti      paññindriyassa      vasena     catunnaṃ
indriyānaṃ   bhāvanā   hoti   ye   hi   keci   paññindriyassa   vasena
sotāpattimaggaṃ    paṭilabhati    sabbe    te   dhammānusārino   anattato
manasikaroto   paññindriyaṃ   adhimattaṃ   hoti   paññindriyassa   adhimattattā
sotāpattiphalaṃ     sacchikataṃ     hoti     tena    vuccati    diṭṭhippatto
Cattārindriyāni   tadanvayāni   honti   .pe.   sampayuttapaccayā  honti
paññindriyassa   vasena   cattārindriyāni   bhāvitāni   honti  subhāvitāni
ye    hi    keci    paññindriyassa   vasena   sotāpattiphalaṃ   sacchikatā
sabbe    te    diṭṭhippattā    anattato    manasikaroto    paññindriyaṃ
adhimattaṃ     hoti     paññindriyassa     adhimattattā     sakadāgāmimaggaṃ
paṭilabhati    .pe.    sakadāgāmiphalaṃ    sacchikataṃ    hoti    anāgāmimaggaṃ
paṭilabhati     anāgāmiphalaṃ    sacchikataṃ    hoti    arahattamaggaṃ    paṭilabhati
arahattaphalaṃ   sacchikataṃ   hoti  tena  vuccati  diṭṭhippatto  cattārindriyāni
tadanvayāni     honti     sahajātapaccayā     honti    aññamaññapaccayā
honti      nissayapaccayā      honti      sampayuttapaccayā     honti
paññindriyassa   vasena   cattārindriyāni   bhāvitāni   honti  subhāvitāni
ye   hi   keci   paññindriyassa  vasena  arahattaṃ  sacchikatā  sabbe  te
diṭṭhippattā.



             The Pali Tipitaka in Roman Character Volume 31 page 380-383. https://84000.org/tipitaka/read/roman_item.php?book=31&item=493&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=493&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=493&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=493&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=493              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]