ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [722]    Nekkhammaṃ    ijjhatīti    iddhi   kāmacchandaṃ   paṭiharatīti
pāṭihāriyaṃ    ye    tena    nekkhammena   samannāgatā   sabbe   te
visuddhicittā   anāvilasaṅkappāti    ādesanāpāṭihāriyaṃ   taṃ   kho   pana
nekkhammaṃ   evaṃ   āsevitabbaṃ   evaṃ   bhāvetabbaṃ   evaṃ  bahulīkātabbaṃ
evaṃ      tadanudhammatāsati      upaṭṭhāpetabbāti     anusāsanīpāṭihāriyaṃ
abyāpādo   ijjhatīti   iddhi   byāpādaṃ   paṭiharatīti   pāṭihāriyaṃ   ye
tena     abyāpādena    samannāgatā    sabbe    te    visuddhicittā
anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   so   kho   pana   abyāpādo
evaṃ   āsevitabbo   evaṃ   bhāvetabbo   evaṃ   bahulīkātabbo  evaṃ
tadanudhammatāsati          upaṭṭhāpetabbāti          anusāsanīpāṭihāriyaṃ
ālokasaññā    ijjhatīti    iddhi    thīnamiddhaṃ    paṭiharatīti    pāṭihāriyaṃ
ye   tāya   ālokasaññāya   samannāgatā   sabbe   te   visuddhicittā
@Footnote: 1 Ma. tathāsaddo natthi .  2 Ma. Yu. amukaṃ nāma .  3 Ma. vitakkayissatīti.
Anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   sā   kho   pana  ālokasaññā
evaṃ   āsevitabbā   evaṃ   bhāvetabbā   evaṃ   bahulīkātabbā  evaṃ
tadanudhammatāsati     upaṭṭhāpetabbāti    anusāsanīpāṭihāriyaṃ    avikkhepo
ijjhatīti   iddhi   uddhaccaṃ  paṭiharatīti  pāṭihāriyaṃ  ye  tena  avikkhepena
samannāgatā      sabbe     te     visuddhicittā     anāvilasaṅkappāti
ādesanāpāṭihāriyaṃ   so   kho   pana   avikkhepo  evaṃ  āsevitabbo
evaṃ    bhāvetabbo    evaṃ    bahulīkātabbo    evaṃ   tadanudhammatāsati
upaṭṭhāpetabbāti      anusāsanīpāṭihāriyaṃ      .pe.     arahattamaggo
ijjhatīti iddhi sabbakilese paṭiharatīti pāṭihāriyaṃ
     {722.1}   ye   tena  arahattamaggena  samannāgatā  sabbe  te
visuddhicittā   anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   so   kho   pana
arahattamaggo  evaṃ  āsevitabbo  evaṃ  bhāvetabbo  evaṃ bahulīkātabbo
evaṃ      tadanudhammatāsati      upaṭṭhāpetabbāti     anusāsanīpāṭihāriyaṃ
nekkhammaṃ   ijjhatīti   iddhi   kāmacchandaṃ   paṭiharatīti  pāṭihāriyaṃ  yā  ca
iddhi   yañca   pāṭihāriyaṃ   idaṃ   vuccati   iddhipāṭihāriyaṃ   abyāpādo
ijjhatīti    iddhi   byāpādaṃ   paṭiharatīti   pāṭihāriyaṃ   yā   ca   iddhi
yañca    pāṭihāriyaṃ    idaṃ    vuccati    iddhipāṭihāriyaṃ    ālokasaññā
ijjhatīti     iddhi     thīnamiddhaṃ     paṭiharatīti     pāṭihāriyaṃ     .pe.
Arahattamaggo     ijjhatīti     iddhi     sabbe    kilese    paṭiharatīti
pāṭihāriyaṃ  yā  ca  iddhi  yañca pāṭihāriyaṃ idaṃ vuccati iddhipāṭihāriyanti.
Pāṭihāriyanti.
                    Pāṭihāriyakathā niṭṭhitā.
                             ---------



             The Pali Tipitaka in Roman Character Volume 31 page 618-620. https://84000.org/tipitaka/read/roman_item.php?book=31&item=722&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=722&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=722&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=722&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=722              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]