ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [735]   Katihākārehi   anulomikaṃ   khantiṃ  paṭilabhati  katihākārehi
sammattaniyāmaṃ    okkamati    .    cattārīsāya   ākārehi   anulomikaṃ
khantiṃ paṭilabhati cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
     {735.1}     Katamehi   cattārīsāya  ākārehi  anulomikaṃ  khantiṃ
paṭilabhati   katamehi   cattārīsāya  ākārehi  sammattaniyāmaṃ  okkamati .
Pañcakkhandhe   aniccato   dukkhato   rogato   gaṇḍato   sallato  aghato
ābādhato   parato   palokato   ītito   upaddavato  bhayato  upasaggato
calato   pabhaṅgato   1-  addhuvato  attāṇato  2-  aleṇato  asaraṇato
@Footnote: 1 Sī. Ma. pabhaṅgutoti vā pabhaṅgatoti vā likhitaṃ. 2 Ma. Yu. atāṇato. evamuparipi.

--------------------------------------------------------------------------------------------- page630.

Rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato saṅkilesikadhammato pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.2} pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe gaṇḍato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nigaṇḍo 1- nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nisallaṃ 2- nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe aghato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anagho nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anābādho @Footnote: 1 Sī. Ma. Yu. agaṇḍaṃ. 2 Ma. visallaṃ.

--------------------------------------------------------------------------------------------- page631.

Nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe parato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho aparappaccayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho appalokadhammo nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe ītito passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anītikaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.3} pañcakkhandhe bhayato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe upasaggato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupasaggaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe calato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe pabhaṅgato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho appabhaṅgaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe addhuvato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ

--------------------------------------------------------------------------------------------- page632.

Khandhānaṃ nirodho dhuvaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe attāṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe aleṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe asaraṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati {735.4} pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe tucchato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe suññato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho paramaṃ suññaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe anattato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho paramaṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe ādīnavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anādīnavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe vipariṇāmadhammato

--------------------------------------------------------------------------------------------- page633.

Passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho avipariṇāmadhammaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe aghamūlato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anaghamūlaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe vadhakato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.5} pañcakkhandhe vibhavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anāsavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe saṅkhatato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe mārāmisato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nirāmisaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto

--------------------------------------------------------------------------------------------- page634.

Sammattaniyāmaṃ okkamati pañcakkhandhe jarādhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe byādhidhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho abyādhidhammaṃ 1- nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho amataṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.6} pañcakkhandhe sokadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho asokaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe paridevadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe saṅkilesikadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.


             The Pali Tipitaka in Roman Character Volume 31 page 629-634. https://84000.org/tipitaka/read/roman_item.php?book=31&item=735&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=735&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=735&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=735&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=735              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]