ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [98] Purimakammabhavasmiṃ moho avijjā āyuhanā saṅkhārā nikanti taṇhā
upagamanaṃ   upādānaṃ   cetanā  bhavo  ime  pañca  dhammā  purimakammabhavasmiṃ
idha   paṭisandhiyā   paccayā   idha   paṭisandhi  viññāṇaṃ  okkanti  nāmarūpaṃ
pasādo   āyatanaṃ  phuṭṭho  phasso  vedayitaṃ  vedanā  ime  pañca  dhammā
idhupapattibhavasmiṃ   pure   katassa   kammassa   paccayā   idha   paripakkattā
Āyatanānaṃ    moho   avijjā   āyuhanā   saṅkhārā   nikanti   taṇhā
upagamanaṃ    upādānaṃ    cetanā    bhavo   ime   pañca   dhammā   idha
kammabhavasmiṃ    āyatipaṭisandhiyā   1-   paccayā   āyatipaṭisandhi   viññāṇaṃ
okkanti    nāmarūpaṃ    pasādo    āyatanaṃ   phuṭṭho   phasso   vedayitaṃ
vedanā   ime   pañca   dhammā   āyatiṃ   upapattibhavasmiṃ   idha   katassa
kammassa   paccayā   iti   ime   catusaṅkhepe   tayo   addhe  vīsatiyā
ākārehi    tisandhiṃ    paṭicca   samuppādaṃ   jānāti   passati   aññāti
paṭivijjhati    taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena   paññā   tena
vuccati paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
                        -------
     [99]    Kathaṃ    atītānāgatapaccuppannānaṃ    dhammānaṃ   saṅkhipitvā
vavatthāne   paññā  sammasane  ñāṇaṃ  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā
yaṃ   dūre  santike  vā  sabbaṃ  rūpaṃ  aniccato  vavattheti  ekaṃ  sammasanaṃ
dukkhato   vavattheti   ekaṃ  sammasanaṃ  anattato  vavattheti  ekaṃ  sammasanaṃ
yā  kāci  vedanā  .pe.  yā  kāci  saññā ye keci saṅkhārā yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ    aniccato   vavattheti   ekaṃ   sammasanaṃ   dukkhato   vavattheti
@Footnote: 1 Ma. Yu. āyatiṃ paṭisandhiyā. evamuparipi.
Ekaṃ   sammasanaṃ   anattato   vavattheti   ekaṃ   sammasanaṃ   cakkhuṃ  .pe.
Jarāmaraṇaṃ     atītānāgatapaccuppannaṃ     aniccato     vavattheti    ekaṃ
sammasanaṃ    dukkhato   vavattheti   ekaṃ   sammasanaṃ   anattato   vavattheti
ekaṃ sammasanaṃ.
     [100]   Rūpaṃ   atītānāgatapaccuppannaṃ   aniccaṃ   khayaṭṭhena   dukkhaṃ
bhayaṭṭhena   anattā   asārakaṭṭhenāti   saṅkhipitvā   vavatthāne   paññā
sammasane   ñāṇaṃ   vedanā   saññā   saṅkhārā   viññāṇaṃ  cakkhuṃ  .pe.
Jarāmaraṇaṃ   atītānāgatapaccuppannaṃ   aniccaṃ   khayaṭṭhena   dukkhaṃ   bhayaṭṭhena
anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
     [101]  Rūpaṃ  atītānāgatapaccuppannaṃ  aniccaṃ  saṅkhataṃ  paṭiccasamuppannaṃ
khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammanti   saṅkhipitvā   vavatthāne
paññā   sammasane   ñāṇaṃ   vedanā   saññā   saṅkhārā  viññāṇaṃ  cakkhuṃ
.pe.   jarāmaraṇaṃ   atītānāgatapaccuppannaṃ  aniccaṃ  saṅkhataṃ  paṭiccasamuppannaṃ
khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammanti   saṅkhipitvā   vavatthāne
paññā sammasane ñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 75-77. https://84000.org/tipitaka/read/roman_item.php?book=31&item=98&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=98&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=98&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=98&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=98              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]