ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [99]    Kathaṃ    atītānāgatapaccuppannānaṃ    dhammānaṃ   saṅkhipitvā
vavatthāne   paññā  sammasane  ñāṇaṃ  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā
yaṃ   dūre  santike  vā  sabbaṃ  rūpaṃ  aniccato  vavattheti  ekaṃ  sammasanaṃ
dukkhato   vavattheti   ekaṃ  sammasanaṃ  anattato  vavattheti  ekaṃ  sammasanaṃ
yā  kāci  vedanā  .pe.  yā  kāci  saññā ye keci saṅkhārā yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ    aniccato   vavattheti   ekaṃ   sammasanaṃ   dukkhato   vavattheti
@Footnote: 1 Ma. Yu. āyatiṃ paṭisandhiyā. evamuparipi.
Ekaṃ   sammasanaṃ   anattato   vavattheti   ekaṃ   sammasanaṃ   cakkhuṃ  .pe.
Jarāmaraṇaṃ     atītānāgatapaccuppannaṃ     aniccato     vavattheti    ekaṃ
sammasanaṃ    dukkhato   vavattheti   ekaṃ   sammasanaṃ   anattato   vavattheti
ekaṃ sammasanaṃ.
     [100]   Rūpaṃ   atītānāgatapaccuppannaṃ   aniccaṃ   khayaṭṭhena   dukkhaṃ
bhayaṭṭhena   anattā   asārakaṭṭhenāti   saṅkhipitvā   vavatthāne   paññā
sammasane   ñāṇaṃ   vedanā   saññā   saṅkhārā   viññāṇaṃ  cakkhuṃ  .pe.
Jarāmaraṇaṃ   atītānāgatapaccuppannaṃ   aniccaṃ   khayaṭṭhena   dukkhaṃ   bhayaṭṭhena
anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
     [101]  Rūpaṃ  atītānāgatapaccuppannaṃ  aniccaṃ  saṅkhataṃ  paṭiccasamuppannaṃ
khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammanti   saṅkhipitvā   vavatthāne
paññā   sammasane   ñāṇaṃ   vedanā   saññā   saṅkhārā  viññāṇaṃ  cakkhuṃ
.pe.   jarāmaraṇaṃ   atītānāgatapaccuppannaṃ  aniccaṃ  saṅkhataṃ  paṭiccasamuppannaṃ
khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammanti   saṅkhipitvā   vavatthāne
paññā sammasane ñāṇaṃ.
     [102]  Jātipaccayā  jarāmaraṇaṃ  asati  jātiyā  natthi  jarāmaraṇanti
saṅkhipitvā     vavatthāne     paññā     sammasane    ñāṇaṃ    atītampi
addhānaṃ     anāgatampi    addhānaṃ    jātipaccayā    jarāmaraṇaṃ    asati
jātiyā     natthi    jarāmaraṇanti    saṅkhipitvā    vavatthāne    paññā
Sammasane   ñāṇaṃ   bhavapaccayā   jāti   asati   .pe.   upādānapaccayā
bhavo     asati    taṇhāpaccayā    upādānaṃ    asati    vedanāpaccayā
taṇhā     asati    phassapaccayā    vedanā    asati    saḷāyatanapaccayā
phasso    asati    nāmarūpapaccayā    saḷāyatanaṃ    asati   viññāṇapaccayā
nāmarūpaṃ    asati    saṅkhārapaccayā    viññāṇaṃ    asati   avijjāpaccayā
saṅkhārā   asati   avijjāya   natthi   saṅkhārāti  saṅkhipitvā  vavatthāne
paññā    sammasane    ñāṇaṃ   atītampi   addhānaṃ   anāgatampi   addhānaṃ
avijjāpaccayā   saṅkhārā  asati  avijjāya  natthi  saṅkhārāti  saṅkhipitvā
vavatthāne    paññā    sammasane    ñāṇaṃ    taṃ    ñātaṭṭhena    ñāṇaṃ
pajānanaṭṭhena     paññā     tena    vuccati    atītānāgatapaccuppannānaṃ
dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 76-78. https://84000.org/tipitaka/read/roman_item.php?book=31&item=99&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=99&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=99&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=99&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=99              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]