ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [10] |10.610| Padumuttaro nāma jino   sayambhū aggapuggalo
                               purato himavantassa        cittakūṭe vasī tadā.
              |10.611| Abhītarūpo tatthāsiṃ          migarājā catukkamo
                               yassa 5- saddaṃ suṇitvāna   vikkhambhanti bahū janā.
              |10.612| Suphullaṃ padumaṃ gayha        upagañchiṃ narāsabhaṃ
                               vuṭṭhitassa samādhimhā    buddhassa abhiropayiṃ.
@Footnote: 1 Ma. isināme migāraññe. 2 Yu. migaraññe. 3 Ma. santipadamanuttaraṃ.
@4 Po. aññātakoṇḍañño. Ma. aññāsikoṇḍañño. 5 Ma. tassa.
              |10.613| Cātuddisaṃ namassitvā    buddhaseṭṭhaṃ naruttamaṃ
                                sakaṃ cittaṃ pasādetvā   sīhanādaṃ nadiṃ tadā 1-.
              |10.614| Padumuttaro lokavidū        āhutīnaṃ paṭiggaho
                                sakāsane nisīditvā       imā gāthā abhāsatha.
              |10.615| Buddhassa giramaññāya    sabbe devā samāgatā
                                āgato vadataṃ seṭṭho     dhammaṃ sossāma taṃ mayaṃ.
              |10.616| Tesaṃ hāsaparetānaṃ         purato lokanāyako
                                mama saddaṃ pakittesi      dīghadassī mahāmuni.
              |10.617| Yenidaṃ padumaṃ dinnaṃ          sīhanādo ca nādito
                                tamahaṃ kittayissāmi       suṇātha mama bhāsato.
              |10.618| Ito aṭṭhamake kappe      cakkavatti bhavissati
                                sattaratanasampanno      catudīpamhi issaro.
              |10.619| Kārayissati issaraṃ 2-      mahiyā catusaṭṭhiyā
                                padumo nāma nāmena     cakkavatti mahābalo.
              |10.620| Kappasatasahassamhi        okkākakulasambhavo
                                gotamo nāma gottena   satthā loke bhavissati.
              |10.621| Pakāsite pāvacane          brahmabandhu bhavissati
                                brahmaññā abhinikkhamma    pabbajissati tāvade.
              |10.622| Padhānaṃ pahitatto so       upasanto nirūpadhi
                                sabbāsave pariññāya   nibbāyissatināsavo.
@Footnote: 1 Ma. ahaṃ. Yu. adāsahaṃ. 2 Po. Ma. issariyaṃ.
          |10.623| Vijjane 1- pantaseyyamhi   vāḷamigasamākule
                           sabbāsave pariññāya        nibbāyissatināsavo.
          |10.624| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo
abhāsitthāti.
                           Piṇḍolabhāradvājattherassa apadānaṃ samattaṃ.
                            Ekādasamaṃ khadiravaniyarevatattherāpadānaṃ (9)



             The Pali Tipitaka in Roman Character Volume 32 page 71-73. https://84000.org/tipitaka/read/roman_item.php?book=32&item=10&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=10&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=10&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=10&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=10              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]