ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [13] |13.1| Nibbute lokanāthamhi       siddhatthe dīpaduttame
                          vitthārite pāvacane           bāhujaññamhi sāsane.
             |13.2| Pasannacitto sumano           sīhāsanamakāsahaṃ
                          sīhāsanaṃ karitvāna            pādapīṭhamakāsahaṃ.
             |13.3| Sīhāsane ca vassante          gharaṃ tattha akāsahaṃ
                         tena cittappasādena          tusitaṃ upapajjahaṃ.
             |13.4| Āyāmena catubbīsā 1-      yojanāsiṃsu 2- tāvade
                         vimānaṃ sukataṃ mayhaṃ              vitthārena catuddasaṃ.
             |13.5| Satta kaññāsahassāni       parivārenti maṃ sadā
                         soṇṇamayañca pallaṅkaṃ       byamhe āsi sunimmitaṃ.
             |13.6| Hatthiyānaṃ assayānaṃ            dibbayānaṃ upaṭṭhitaṃ
                        pāsādā sivikā ceva             nibbattanti yadicchakaṃ.
             |13.7| Maṇimayā ca pallaṅkā           aññe sāramayā bahū
                        nibbattanti mamaṃ sabbe        sīhāsanassidaṃ phalaṃ.
             |13.8| Soṇṇamayā rūpimayā            phalikā veḷuriyāmayā
                        pādukā abhiruyhāmi             pādapiṭhassidaṃ phalaṃ.
             |13.9| Catunavute ito kappe            yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi            puññakammassidaṃ phalaṃ.
             |13.10| Tesattati ito kappe         indanāmā tayo janā
                           dvesattati ito kappe       tayo sumananāmakā.
             |13.11| Samasattatito kappe           tayo varuṇanāmakā
                           sattaratanasampannā          catudīpamhi issarā.
             |13.12| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo
abhāsitthāti.
             Sīhāsanadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. catubbīsa. 2 Ma. yojanaṃ āsi tāvade.
              Dutiyaṃ ekatthambhikattherāpadānaṃ (12)



             The Pali Tipitaka in Roman Character Volume 32 page 77-79. https://84000.org/tipitaka/read/roman_item.php?book=32&item=13&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=13&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=13&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=13&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=13              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]