ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                    Dutiyo sīhāsaniyavaggo
              paṭhamaṃ sīhāsanadāyakattherāpadānaṃ (11)
     [13] |13.1| Nibbute lokanāthamhi       siddhatthe dīpaduttame
                          vitthārite pāvacane           bāhujaññamhi sāsane.
             |13.2| Pasannacitto sumano           sīhāsanamakāsahaṃ
                          sīhāsanaṃ karitvāna            pādapīṭhamakāsahaṃ.
             |13.3| Sīhāsane ca vassante          gharaṃ tattha akāsahaṃ
                         tena cittappasādena          tusitaṃ upapajjahaṃ.

--------------------------------------------------------------------------------------------- page78.

|13.4| Āyāmena catubbīsā 1- yojanāsiṃsu 2- tāvade vimānaṃ sukataṃ mayhaṃ vitthārena catuddasaṃ. |13.5| Satta kaññāsahassāni parivārenti maṃ sadā soṇṇamayañca pallaṅkaṃ byamhe āsi sunimmitaṃ. |13.6| Hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ pāsādā sivikā ceva nibbattanti yadicchakaṃ. |13.7| Maṇimayā ca pallaṅkā aññe sāramayā bahū nibbattanti mamaṃ sabbe sīhāsanassidaṃ phalaṃ. |13.8| Soṇṇamayā rūpimayā phalikā veḷuriyāmayā pādukā abhiruyhāmi pādapiṭhassidaṃ phalaṃ. |13.9| Catunavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi puññakammassidaṃ phalaṃ. |13.10| Tesattati ito kappe indanāmā tayo janā dvesattati ito kappe tayo sumananāmakā. |13.11| Samasattatito kappe tayo varuṇanāmakā sattaratanasampannā catudīpamhi issarā. |13.12| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti. Sīhāsanadāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. catubbīsa. 2 Ma. yojanaṃ āsi tāvade.


             The Pali Tipitaka in Roman Character Volume 32 page 77-78. https://84000.org/tipitaka/read/roman_item.php?book=32&item=13&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=32&item=13&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=13&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=13&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=13              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]