ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                Navamaṃ sopākattherāpadānaṃ (19)
     [21] |21.111| Pabbhāraṃ sodhayantassa     pavare 2- pabbatuttame
                       siddhattho nāma bhagavā          āgacchi mama santikaṃ.
@Footnote: 1 Ma. Yu. addhe. 2 Ma. vipine.
      |21.112| Buddhaṃ upagataṃ disvā         lokajeṭṭhassa tādino
                       santharaṃ paññāpetvāna 1-   pupphāsanamadāsahaṃ.
      |21.113| Pupphāsane nisīditvā       siddhattho lokanāyako
                       mamañca gatimaññāya       aniccataṃ udāhari.
      |21.114| Aniccā vata saṅkhārā        uppādavayadhammino
                       uppajjitvā nirujjhanti    tesaṃ vūpasamo sukho.
      |21.115|  Idaṃ vatvāna sabbaññū    lokajeṭṭho narāsabho
                       nabhe 2- abbhuggami dhīro    haṃsarājāva ambare.
      |21.116| Sakaṃ diṭṭhiṃ jahitvāna          bhāvayāniccasaññahaṃ
                       ekāhaṃ bhāvayitvāna         tattha kālakato ahaṃ.
      |21.117|  Dve sampattī anubhotvā     sukkamūlena codito
                       pacchimabbhavasampatto 3-     sāpākayonupāgamiṃ.
      |21.118| Agārā abhinikkhamma          pabbajiṃ anagāriyaṃ
                       jātiyā sattavassohaṃ        arahattaṃ apāpuṇiṃ.
      |21.119| Āraddhaviriyo pahitatto      sīlesu susamāhito
                       tosetvāna mahānāgaṃ       alatthaṃ upasampadaṃ.
      |21.120| Catunavute ito kappe         yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi         pupphadānassidaṃ phalaṃ.
      |21.121| Catunavute ito kappe         yaṃ saññaṃ bhāvayiṃ tadā
                       taṃ saññaṃ bhāvayantassa     patto me āsavakkhayo.
@Footnote: 1 Ma. santharitvāna. 2 Ma. Yu. nabhaṃ abbhuggami vīro. 3 Ma. Yu. pacchime
@bhave samupatte.
      |21.122| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo
abhāsitthāti.
                     Sopākattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 90-92. https://84000.org/tipitaka/read/roman_item.php?book=32&item=21&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=32&item=21&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=21&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=21&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=21              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]