ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [340] |340.91| Nagare haṃsavatiyā        ahosiṃ brāhmaṇo tadā
                        ajjhāyiko mantadharo       tiṇṇaṃ vedāna pāragū.
      |340.92| Purakkhato sasissehi           jātimo 1- ca susikkhito
                        toyābhisecanatthāya         nagarā nikkhamiṃ tadā.
      |340.93| Padumuttaro 2- lokavidū      sabbadhammāna pāragū
                        khīṇāsavasahassehi            nagaraṃ pāvisī jino.
      |340.94| Sucārurūpaṃ disvāna              aneñjaṃ kāritaṃ viya
                        parivutaṃ arahantehi            disvā cittaṃ pasādayiṃ.
      |340.95| Sirasi añjaliṃ katvā            namassitvāna subbataṃ
                        pasannacitto sumano         uttariyamadāsahaṃ.
      |340.96| Ubhohatthehi paggayha        sāṭakaṃ ukkhipiṃ ahaṃ
                        yāvatā buddhaparisā          tāva chādesi sāṭakaṃ.
      |340.97| Piṇḍacāraṃ carantassa         mahābhikkhugaṇādino 3-
                        chādaṃ karonto aṭṭhāsi     hāsayanto mamaṃ tadā.
@Footnote: 1 Ma. jātimā. 2 Ma. Yu. padumuttaro nāma jino. 3 Yu. mahābhikkhugaṇādinaṃ.
      |340.98| Gharato nikkhamantassa          sayambhū aggapuggalo
                        vīthiyaṃ 1- ṭhitako satthā      akāsi anumodanaṃ.
      |340.99| Pasannacitto sumano          yo me pādāsi 2- sāṭakaṃ
                        tamahaṃ kittayissāmi          suṇātha mama bhāsato.
      |340.100| Tiṃsakappasahassāni         devaloke ramissati
                          paññāsakkhattuṃ devindo      devarajjaṃ karissati.
      |340.101| Devaloke vasantassa        puññakammasamaṅgino
                          samantā yojanasataṃ         dussacchannaṃ bhavissati.
      |340.102| Chattiṃsakkhattuṃ rājā ca      cakkavatti bhavissati
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |340.103| Bhave saṃsaramānassa           puññakammasamaṅgino
                          manasā patthitaṃ sabbaṃ       nibbattissati tāvade.
      |340.104| Koseyyakambalāni 3- ca  khomakappāsikāni ca
                          mahagghāni ca dussāni     paṭilacchatiyaṃ naro.
      |340.105| Manasā patthitaṃ sabbaṃ       paṭilacchatiyaṃ naro
                          ekadussassa vipākaṃ        anubhossati sabbadā.
      |340.106| So pacchā pabbajitvāna   sukkamūlena codito
                          gotamassa bhagavato          dhammaṃ sacchikarissati.
      |340.107| Aho me sukataṃ kammaṃ        sambuddhassa 4- mahesino
                          ekāhaṃ sāṭakaṃ datvā     pattomhi amataṃ padaṃ.
@Footnote: 1 Ma. Yu. vithiyaṃva ṭhito satthā akāme anumodanaṃ. 2 Ma. adāsi.
@3 Ma. koseyyakambaliyāni. 4 Ma. Yu. sabbaññussa.
      |340.108| Maṇḍape rukkhamūle vā      vasato suññake ghare
                          dhāreti dussachadanaṃ          samantā byāmato mama.
      |340.109| Aviññattaṃ 1- nivāsemi  cīvaraṃ paccayañcahaṃ
                          lābhimhi 2- annapānassa     uttareyyassidaṃ phalaṃ.
      |340.110| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                          duggatiṃ nābhijānāmi       vatthadānassidaṃ phalaṃ.
      |340.111| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo
abhāsitthāti.
                          Uttareyyadāyakattherassa apadānaṃ samattaṃ.
                            Navamaṃ dhammassavaniyattherāpadānaṃ (339)



             The Pali Tipitaka in Roman Character Volume 32 page 422-424. https://84000.org/tipitaka/read/roman_item.php?book=32&item=340&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=340&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=340&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=340&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=340              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]