ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                          Aṭṭhamaṃ uttareyyadāyakattherāpadānaṃ (338)
     [340] |340.91| Nagare haṃsavatiyā        ahosiṃ brāhmaṇo tadā
                        ajjhāyiko mantadharo       tiṇṇaṃ vedāna pāragū.
      |340.92| Purakkhato sasissehi           jātimo 1- ca susikkhito
                        toyābhisecanatthāya         nagarā nikkhamiṃ tadā.
      |340.93| Padumuttaro 2- lokavidū      sabbadhammāna pāragū
                        khīṇāsavasahassehi            nagaraṃ pāvisī jino.
      |340.94| Sucārurūpaṃ disvāna              aneñjaṃ kāritaṃ viya
                        parivutaṃ arahantehi            disvā cittaṃ pasādayiṃ.
      |340.95| Sirasi añjaliṃ katvā            namassitvāna subbataṃ
                        pasannacitto sumano         uttariyamadāsahaṃ.
      |340.96| Ubhohatthehi paggayha        sāṭakaṃ ukkhipiṃ ahaṃ
                        yāvatā buddhaparisā          tāva chādesi sāṭakaṃ.
      |340.97| Piṇḍacāraṃ carantassa         mahābhikkhugaṇādino 3-
                        chādaṃ karonto aṭṭhāsi     hāsayanto mamaṃ tadā.
@Footnote: 1 Ma. jātimā. 2 Ma. Yu. padumuttaro nāma jino. 3 Yu. mahābhikkhugaṇādinaṃ.

--------------------------------------------------------------------------------------------- page423.

|340.98| Gharato nikkhamantassa sayambhū aggapuggalo vīthiyaṃ 1- ṭhitako satthā akāsi anumodanaṃ. |340.99| Pasannacitto sumano yo me pādāsi 2- sāṭakaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |340.100| Tiṃsakappasahassāni devaloke ramissati paññāsakkhattuṃ devindo devarajjaṃ karissati. |340.101| Devaloke vasantassa puññakammasamaṅgino samantā yojanasataṃ dussacchannaṃ bhavissati. |340.102| Chattiṃsakkhattuṃ rājā ca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |340.103| Bhave saṃsaramānassa puññakammasamaṅgino manasā patthitaṃ sabbaṃ nibbattissati tāvade. |340.104| Koseyyakambalāni 3- ca khomakappāsikāni ca mahagghāni ca dussāni paṭilacchatiyaṃ naro. |340.105| Manasā patthitaṃ sabbaṃ paṭilacchatiyaṃ naro ekadussassa vipākaṃ anubhossati sabbadā. |340.106| So pacchā pabbajitvāna sukkamūlena codito gotamassa bhagavato dhammaṃ sacchikarissati. |340.107| Aho me sukataṃ kammaṃ sambuddhassa 4- mahesino ekāhaṃ sāṭakaṃ datvā pattomhi amataṃ padaṃ. @Footnote: 1 Ma. Yu. vithiyaṃva ṭhito satthā akāme anumodanaṃ. 2 Ma. adāsi. @3 Ma. koseyyakambaliyāni. 4 Ma. Yu. sabbaññussa.

--------------------------------------------------------------------------------------------- page424.

|340.108| Maṇḍape rukkhamūle vā vasato suññake ghare dhāreti dussachadanaṃ samantā byāmato mama. |340.109| Aviññattaṃ 1- nivāsemi cīvaraṃ paccayañcahaṃ lābhimhi 2- annapānassa uttareyyassidaṃ phalaṃ. |340.110| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi vatthadānassidaṃ phalaṃ. |340.111| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo abhāsitthāti. Uttareyyadāyakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 422-424. https://84000.org/tipitaka/read/roman_item.php?book=32&item=340&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=32&item=340&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=340&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=340&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=340              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]